समाचारं
मुखपृष्ठम् > समाचारं

नीतिभारनिवृत्तेः अन्तर्गतं सीमापारं ई-वाणिज्यस्य अवसराः आव्हानानि च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं भारनिवृत्तिनीत्या न्यूनीकृता अस्तिसीमापार ई-वाणिज्यम् व्यावसायिक संचालनव्ययः। करप्रोत्साहनं, शुल्कमुक्तिः इत्यादीनि समाविष्टानि कम्पनयः उत्पादसंशोधनविकासे, विपण्यविस्तारे सेवासुधारे च अधिकं धनं निवेशयितुं शक्नुवन्ति येन बाजारप्रतिस्पर्धां वर्धयितुं शक्यते

सारांशः - १.भारनिवृत्तिनीतयः व्ययस्य न्यूनीकरणं कुर्वन्ति तथा च उद्यमानाम् विकासे सहायकाः भवन्ति ।

द्वितीयं नीतिः प्रवर्धयतिसीमापार ई-वाणिज्यम् उद्योगस्य मानकीकृतविकासः। स्पष्टनीतिमार्गदर्शनं नियामकआवश्यकता च कम्पनीभ्यः अनुपालनप्रबन्धनं सुदृढं कर्तुं, उद्योगस्य समग्रप्रतिष्ठायां सुधारं कर्तुं, उपभोक्तृभ्यः अधिकं विश्वसनीयं शॉपिंगवातावरणं प्रदातुं च प्रेरयति

सारांशः - १.उद्योगमानकानां प्रचारः उपभोक्तृअधिकारस्य रक्षणं च।

तदतिरिक्तं भारनिवृत्तिनीतिभिः नवीनतायाः जीवनशक्तिः उत्तेजितः अस्ति ।उद्यमक्षेत्राणां विस्तारं कर्तुं सुधारं च कर्तुं नूतनानां प्रौद्योगिकीनां नूतनानां प्रतिमानानाञ्च उपयोगं कर्तुं प्रोत्साहयन्तुसीमापार ई-वाणिज्यम्सेवागुणवत्ता तथा कार्यक्षमता।

सारांशः - १.नवीनतां उत्तेजयन्तु सेवास्तरं च सुधारयन्तु।

तथापि,सीमापार ई-वाणिज्यम् नीतिलाभांशं भोजयन् अपि केचन आव्हानाः अपि अस्य सम्मुखीभवन्ति । यथा यथा यथा विपण्यप्रतिस्पर्धा तीव्रा भवति तथा तथा वैश्विक आर्थिकस्थितेः अनिश्चितता सीमापारव्यापारस्य परिमाणं दिशां च प्रभावितं करोति

सारांशः - १.आव्हानानां सम्मुखे अस्माभिः निरन्तरं अनुकूलनं करणीयम्, अनिश्चिततायाः निवारणं च करणीयम्।

संक्षेपेण राज्यपरिषदः भारनिवृत्तिनीतिः अस्ति...सीमापार ई-वाणिज्यम्एतेन अवसराः आगताः, परन्तु उद्यमानाम् अपि आव्हानानां प्रति सक्रियरूपेण प्रतिक्रियां दातुं स्थायिविकासं प्राप्तुं च आवश्यकता वर्तते।