한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम् अन्तर्जालप्रौद्योगिक्याः तीव्रविकासस्य कारणेन अस्य उदयः अभवत् ।सुविधाजनकं ऑनलाइन-भुगतानं, कुशलं रसदं वितरणं च, बुद्धिमान् बृहत्-आँकडा-विश्लेषणं च सर्वेषां कृते अस्तिसीमापार ई-वाणिज्यम् विकासः दृढं समर्थनं ददाति। उपभोक्तारः केवलं मूषकस्य क्लिक् करणेन विश्वस्य भण्डारतः स्वस्य प्रियं उत्पादं चयनं कर्तुं शक्नुवन्ति।
तथापि,सीमापार ई-वाणिज्यम् विकासप्रक्रियायां अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति ।विभिन्नेषु देशेषु प्रदेशेषु च नियमेषु, नियमेषु, करनीतिषु च भेदाः सन्ति, यत् ददातिसीमापार ई-वाणिज्यम् व्यवसायाः जटिलाः अनुपालनविषयान् आनयन्ति। तदतिरिक्तं भाषासंस्कृतौ भेदेन उपभोक्तृणां अवगमने, मालस्य माङ्गल्यां च व्यभिचारः अपि भवितुम् अर्हति, अतः व्यवहारस्य सुचारुसञ्चालनं प्रभावितं भवति
रसदस्य दृष्ट्या २.सीमापार ई-वाणिज्यम् दीर्घपरिवहनसमयः, उच्चव्ययः, नष्टाः वा क्षतिग्रस्ताः वा संकुलाः इत्यादयः जोखिमानां सम्मुखीभूय। तत्सह, विक्रयोत्तरसेवा अपि समस्या अस्ति, दूरतायाः भौगोलिकप्रतिबन्धानां च कारणात्, प्रतिफलनम्, आदानप्रदानम् इत्यादीनां विषयाणां निबन्धनं प्रायः घरेलु-ई-वाणिज्यस्य अपेक्षया अधिकं कठिनं भवति
एतेषां आव्हानानां अभावेऽपि .सीमापार ई-वाणिज्यम् विकासस्य सम्भावना अद्यापि विस्तृता अस्ति। प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा नीतीनां क्रमिकसुधारेन चसीमापार ई-वाणिज्यम्सेवानां अधिकं अनुकूलनं, उपभोक्तृ-अनुभवं वर्धयितुं, वैश्विक-आर्थिक-वृद्धौ नूतन-जीवनशक्तिं च प्रविशति इति अपेक्षा अस्ति ।