한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अनेकानाम् लघुमध्यम-उद्यमानां कृते व्यावसायिकजालस्थलस्य स्थापना तेषां ब्राण्ड्-प्रतिबिम्बं वर्धयितुं विपण्यविस्तारं च महत्त्वपूर्णं साधनम् अस्ति । परन्तु पारम्परिकजालस्थलनिर्माणपद्धतिषु प्रायः पूंजी-जनशक्ति-निवेशस्य आवश्यकता भवति, यत् सीमित-निधि-युक्तानां लघु-मध्यम-आकारस्य उद्यमानाम् कृते महती आव्हानं भवति SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः उद्भवः लघु-मध्यम-आकारस्य उद्यमानाम् एकं कुशलं, सुविधाजनकं, न्यून-लाभं च वेबसाइट-निर्माण-समाधानं प्रदाति
वैट्-कमीकरणनीतेः सन्दर्भे कम्पनयः वेबसाइट्-निर्माणं कथं कर्तव्यमिति चयनं कुर्वन्तः व्यय-प्रभावशीलतायाः विषये अधिकं ध्यानं दास्यन्ति । SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः पे-एज-यू-गो-प्रतिरूपं उद्यमानाम् वेबसाइट-निर्माण-सेवानां आनन्दं लभन्ते सति व्ययस्य उत्तम-नियन्त्रणं कर्तुं समर्थं करोति । प्राधान्यनीतीः उद्यमानाम् कृते वेबसाइट् अनुकूलनार्थं प्रचारार्थं च अधिकं धनं प्राप्तुं शक्नुवन्ति, येन वेबसाइट् इत्यस्य प्रतिस्पर्धायां सुधारः भवति ।
तस्मिन् एव काले मूल्यवर्धितकरमुक्तिनीत्या अधिकाः उद्यमिनः अपि अन्तर्जाल-उद्योगे सम्मिलितुं प्रेरिताः सन्ति । यदा एते उद्यमिनः उद्यमशीलतापरियोजनानि चयनं कुर्वन्ति तदा SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था तेषां प्रथमपरिचयः अभवत् यतः तस्याः सुविधा अस्ति, न्यूनव्ययस्य च कारणात्। एतेन न केवलं SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विपण्यमाङ्गं चालयति, अपितु तस्य प्रौद्योगिक्याः निरन्तरं नवीनतां सुधारं च प्रवर्धयति
तदतिरिक्तं मूल्यवर्धितकरमुक्तिनीतिः SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां सेवाप्रदातृभ्यः विकासस्य अवसरान् अपि आनयति। सेवाप्रदातारः अनुसन्धानविकासयोः निवेशं वर्धयितुं, सेवागुणवत्तासुधारं कर्तुं, विपण्यभागस्य विस्तारार्थं च प्राधान्यनीतीनां लाभं ग्रहीतुं शक्नुवन्ति । ते उत्पादकार्यस्य अनुकूलनं कृत्वा विभिन्नानां उपयोक्तृणां आवश्यकतानां पूर्तये व्यक्तिगतसमाधानं प्रदातुं SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां लोकप्रियतां अनुप्रयोगं च अधिकं प्रवर्धयितुं शक्नुवन्ति।
परन्तु वैट्-मुक्तिनीतेः, सास्-स्वसेवाजालस्थलनिर्माणव्यवस्थायाः च एकीकरणं सुचारुरूपेण न प्रचलति । व्यावहारिकप्रयोगेषु अद्यापि काश्चन समस्याः सन्ति येषां समाधानं करणीयम् । यथा, नीतेः विशिष्टाः कार्यान्वयनविवरणाः पर्याप्तं स्पष्टाः न भवेयुः, येन कम्पनीभ्यः प्राधान्यव्यवहारस्य आनन्दं लभन्ते सति भ्रमः उत्पद्यते तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः सुरक्षा स्थिरता च उपयोक्तृणां केन्द्रबिन्दुः अपि भवति यदि उपयोक्तृदत्तांशस्य सुरक्षायाः, वेबसाइटस्य स्थिरसञ्चालनस्य च प्रभावीरूपेण गारण्टी न दातुं शक्यते तर्हि उपयोक्तृअनुभवः विश्वासश्च प्रभावितः भविष्यति।
सामान्यतया, वैट-मुक्तिनीतेः, SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः च संयोजनेन उद्यमानाम् डिजिटल-विकासाय दृढं समर्थनं प्राप्यते परन्तु तस्य लाभाय पूर्णं क्रीडां दातुं सर्वकारस्य, उद्यमानाम्, सेवाप्रदातृणां च कृते नीतिषु सेवासु च निरन्तरं सुधारं कर्तुं, व्यावहारिकप्रयोगेषु समस्यानां समाधानं कर्तुं, डिजिटल-अर्थव्यवस्थायाः स्वस्थविकासस्य प्रवर्धनार्थं च मिलित्वा कार्यं कर्तुं आवश्यकम् अस्ति