한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापारजगति स्वतन्त्रं नवीनता शिक्षायां बालप्रतिभानां अन्वेषणं इव अस्ति ।
शिक्षा छात्राणां योग्यतायाः अनुरूपं शिक्षणं प्रत्येकस्य बालस्य विशिष्टक्षमतायाः अन्वेषणं च केन्द्रीक्रियते, यदा तु व्यावसायिकनवाचारः विपण्यां अन्तरालस्य सम्भाव्यआवश्यकतानां च अन्वेषणस्य विषयः अस्ति
अज्ञातक्षेत्रस्य एतत् अन्वेषणं, शिक्षायां वा व्यापारे वा, आव्हानैः अवसरैः च परिपूर्णम् अस्ति ।
शिक्षायां विविधशिक्षणपद्धतीनां व्यापारे विविधव्यापाररणनीतिभिः सह साम्यम् अस्ति ।
शिक्षायां बालकानां शिक्षणस्य उत्साहं उत्तेजितुं विविधाः पद्धतयः उपयुज्यन्ते, उपभोक्तृणां आकर्षणार्थं, विपण्यभागस्य विस्तारार्थं च विविधाः साधनाः उपयुज्यन्ते
उभयोः उत्तमं परिणामं प्राप्तुं भिन्न-भिन्न-स्थित्यानुसारं रणनीतयः लचीलतया समायोजितुं आवश्यकाः सन्ति ।
व्यापारे सफलं नवीनतां प्राप्तुं प्रायः दीर्घकालीनदृष्टिः निरन्तरनिवेशः च आवश्यकी भवति, यथा शिक्षायां बालकानां संवर्धनं दीर्घकालीनप्रक्रिया भवति।
अस्मिन् क्रमे धैर्यं, धैर्यं च आवश्यकं भवति, अल्पकालीनकष्टानां कारणेन भवन्तः त्यक्तुं न शक्नुवन्ति ।
कालेन, सञ्चयेन च एव परमं लक्ष्यं प्राप्तुं शक्यते ।
शिक्षायाः निरन्तरसुधारेन प्रगत्या च समाजस्य कृते नवीनचिन्तनयुक्तप्रतिभाः संवर्धिताः, एताः प्रतिभाः च व्यावसायिकनवीनीकरणस्य प्रवर्धने महत्त्वपूर्णं बलम् अस्ति
ते व्यापारक्षेत्रे स्वस्य सृजनशीलतायाः उपयोगं कृत्वा नूतनानां प्रवृत्तीनां विकासदिशानां च नेतृत्वं करिष्यन्ति।