한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु विदेशव्यापारविपणनेन सह किमपि सम्बन्धः नास्ति इति भासमानस्य राष्ट्रियस्वास्थ्यसुरक्षाव्यवस्थायाः निर्माणं वस्तुतः केषुचित् स्तरेषु विदेशीयव्यापारविपणनेन सह सम्भाव्यतया सम्बद्धम् अस्ति यथा, स्वास्थ्यजागरूकतायाः वृद्धिः उपभोक्तृणां माङ्गं विदेशव्यापार-उत्पादानाम् विकल्पान् च प्रभावितं कर्तुं शक्नोति । यथा यथा जनाः स्वास्थ्ये अधिकं ध्यानं ददति तथा तथा स्वास्थ्यसम्बद्धानां विदेशीयव्यापारस्य उत्पादानाम्, यथा जैविकभोजनस्य, फिटनेस-उपकरणानाम् इत्यादीनां माङ्गल्यं वर्धयितुं शक्यते । एतेन विदेशीयव्यापारकम्पनीनां कृते नूतनाः विपण्यअवकाशाः प्राप्यन्ते, येन ते उपभोक्तृणां स्वास्थ्यस्य अनुसरणं पूरयितुं स्वस्य उत्पादरणनीतयः समायोजयितुं प्रेरिताः भवन्ति ।
अपरपक्षे स्वास्थ्यसुरक्षाव्यवस्थायाः निर्माणेन यत् प्रौद्योगिकी-नवीनीकरणं औद्योगिक-उन्नयनं च भवति तस्य परोक्ष-प्रभावः अपि विदेश-व्यापार-विपणने भवितुम् अर्हति स्वास्थ्यक्षेत्रे अनुसंधानविकासे निवेशस्य वर्धनेन नूतनाः सामग्रीः, प्रौद्योगिकीः, उत्पादनप्रक्रिया च भवितुं शक्नुवन्ति । एते नवीनपरिणामाः न केवलं चिकित्सा-स्वास्थ्य-उद्योगे प्रयोक्तुं शक्यन्ते, अपितु उत्पादस्य गुणवत्तायां प्रतिस्पर्धायां च उन्नयनार्थं अन्येषु सम्बद्धेषु विदेशीयव्यापार-उद्योगेषु अपि विस्तारिताः भवितुम् अर्हन्ति
तदतिरिक्तं सामाजिक अर्थव्यवस्थायाः समग्रविकासस्य प्रवर्धने राष्ट्रियस्वास्थ्यसुरक्षाव्यवस्थायाः निर्माणस्य सकारात्मका भूमिका अस्ति । स्वस्थः गतिशीलः च समाजः विदेशव्यापारकम्पनीभ्यः अधिकं स्थिरं आर्थिकवातावरणं, अधिकपर्याप्तं मानवसंसाधनं च प्रदातुं शक्नोति। एकः उत्तमः आर्थिकः आधारः कम्पनीभ्यः अनुसंधानविकासे विपणने च निवेशं वर्धयितुं साहाय्यं करिष्यति, तथा च विदेशीयव्यापारस्य उत्पादानाम् गुणवत्तायां ब्राण्डप्रतिबिम्बे च सुधारं करिष्यति यदा उच्चगुणवत्तायुक्तः श्रमशक्तिः विदेशव्यापार-उद्योगाय अधिकानि नवीन-व्यावसायिक-प्रतिभाः प्रदातुं शक्नोति तथा च तस्य विकासं प्रवर्धयितुं शक्नोति; विदेशव्यापारविपणनप्रतिरूपं नवीनीकरणं अनुकूलनं च।
तस्मिन् एव काले वैश्विक-आर्थिक-एकीकरणस्य गहन-विकासेन सह स्वास्थ्य-क्षेत्रे देशेषु सहकार्यं अधिकाधिकं समीपं गच्छति |. राष्ट्रीयस्वास्थ्यसुरक्षाव्यवस्थायाः निर्माणप्रक्रियायां अन्तर्राष्ट्रीयविनिमयाः, सहकार्यं च निरन्तरं सुदृढं कृतम् अस्ति, येन विदेशव्यापारकम्पनीनां कृते अन्तर्राष्ट्रीयविपण्यविस्तारस्य अनुकूलपरिस्थितिः निर्मितवती अस्ति अन्तर्राष्ट्रीयस्वास्थ्यपरियोजनाभिः सह सहकार्यं कृत्वा विदेशीयव्यापारकम्पनयः स्वस्य अन्तर्राष्ट्रीयदृश्यतां विश्वसनीयतां च वर्धयितुं शक्नुवन्ति, येन अन्तर्राष्ट्रीयविपण्ये उत्पादविक्रयणं प्रवर्धयितुं शक्यते।
नीतिदृष्ट्या राष्ट्रियस्वास्थ्यसुरक्षाव्यवस्थायाः निर्माणार्थं सर्वकारः सम्बन्धित-उद्योगानाम् विकासाय समर्थनार्थं नीतीनां उपायानां च श्रृङ्खलां प्रवर्तयितुं शक्नोति एताः नीतयः न केवलं स्वास्थ्य-उद्योगस्य वृद्धौ सहायकाः भविष्यन्ति, अपितु विदेशव्यापार-कम्पनीषु अपि प्रसार-प्रभावाः भवितुम् अर्हन्ति । यथा, करप्रोत्साहनं, वित्तीयसहायतां च इत्यादीनां नीतयः विदेशीयव्यापारकम्पनीनां परिचालनव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति, तेषां विपण्यप्रतिस्पर्धायां च सुधारं कर्तुं शक्नुवन्ति
सारांशतः, यद्यपि राष्ट्रियस्वास्थ्यसुरक्षाव्यवस्थायाः निर्माणस्य प्रत्यक्षं लक्ष्यं सम्पूर्णजनसङ्ख्यायाः स्वास्थ्यस्तरं सुधारयितुम् अस्ति तथापि तया प्रेरितानां श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खलायाम् विदेशव्यापारविपणनस्य कृते नूतनाः अवसराः, आव्हानानि च आनयन्ते विदेशीयव्यापारकम्पनीभिः एतान् परिवर्तनान् तीक्ष्णतया गृहीतव्याः तथा च विपण्यस्य नूतनानां आवश्यकतानां प्रवृत्तीनां च अनुकूलतायै स्वरणनीतयः सक्रियरूपेण समायोजितव्याः तथा च स्थायिविकासः प्राप्तव्याः।