समाचारं
मुखपृष्ठम् > समाचारं

"विदेशव्यापारः स्वास्थ्यलक्ष्याणि च सम्भाव्यप्रतिच्छेदाः प्रभावाः च" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं अस्माभिः स्वस्थचीनकार्याणां महत्त्वं विशिष्टलक्ष्याणि च अवगन्तुं आवश्यकम्। २०२२ तमे वर्षे स्वास्थ्यप्रवर्धननीतिव्यवस्था मूलतः स्थापिता भविष्यति, यस्य अर्थः अस्ति यत् नीतिस्तरात् राष्ट्रियसास्थ्यस्य दृढप्रतिश्रुतिः प्रदत्ता भविष्यति २०३० तमे वर्षे सम्पूर्णजनसङ्ख्यायाः स्वास्थ्यसाक्षरतास्तरस्य महती उन्नतिः भविष्यति, स्वस्थजीवनस्य च महती वृद्धिः भविष्यति एतत् निःसंदेहं जनानां उत्तमजीवनस्य आकांक्षां साकारं कर्तुं भवति

तथापि विदेशव्यापारक्षेत्रस्य तया सह कथं सम्बन्धः ?एकस्मात् दृष्ट्या उन्नतस्वास्थ्यं विदेशव्यापार-उद्योगाय अधिकं गतिशीलं रचनात्मकं च कार्यबलं प्रदातुं शक्नोति । यदा जनानां स्वास्थ्यं सुष्ठु भविष्यति तदा कार्ये तेषां कार्यक्षमता गुणवत्ता च सुधरति। विदेशव्यापारोद्यमेषु कर्मचारिणां शारीरिकसुष्ठुता मानसिकस्वास्थ्यं च प्रत्यक्षतया व्यवसायस्य विकासं विकासं च प्रभावितं करोति । गतिशीलः उच्च-भावनायुक्तः च दलः विपण्यचुनौत्यस्य प्रतिस्पर्धायाः च उत्तमरीत्या सामना कर्तुं शक्नोति, उत्तमं उत्पादं सेवां च प्रदातुं शक्नोति, तस्मात् अन्तर्राष्ट्रीयबाजारे कम्पनीयाः प्रतिस्पर्धां वर्धयितुं शक्नोति।

तदतिरिक्तं स्वस्थचीनक्रियाद्वारा वकालतस्य स्वस्थजीवनशैल्याः पर्यावरणसुधारस्य च विदेशव्यापारउद्योगे अपि परोक्षप्रभावः भविष्यति।यथा, पर्यावरणजागरूकतायाः वर्धनेन सम्बन्धित-उद्योगानाम् विकासः प्रवर्धितः भविष्यति, अतः विदेशव्यापारस्य कृते नूतनाः व्यापार-अवकाशाः प्राप्यन्ते |. यथा यथा जनाः पर्यावरणसंरक्षणं स्थायिविकासं च अधिकं ध्यानं ददति तथा तथा अन्तर्राष्ट्रीयविपण्ये हरितानि पर्यावरणसौहृदानि च उत्पादनानि अधिकाधिकं लोकप्रियाः भवन्ति यदि विदेशव्यापारकम्पनयः एतां प्रवृत्तिं गृहीत्वा हरितपदार्थानाम् अनुसन्धानं, विकासं, उत्पादनं च वर्धयितुं शक्नुवन्ति तर्हि तेषां व्यापकविपण्यस्य अन्वेषणस्य अवसरः भविष्यति।

अपरपक्षे विदेशव्यापार-उद्योगस्य विकासः अपि स्वस्थस्य चीनस्य लक्ष्ये योगदानं दातुं शक्नोति ।उन्नतचिकित्साप्रौद्योगिक्याः स्वास्थ्योत्पादानाञ्च प्रवर्तनेन घरेलुचिकित्सास्तरस्य स्वास्थ्यसेवायाश्च गुणवत्तायां सुधारः भविष्यति। अन्तर्राष्ट्रीयसहकार्यस्य प्रक्रियायां विदेशीयव्यापारकम्पनयः घरेलुस्वास्थ्यउद्योगस्य नवीनतां विकासं च प्रवर्धयितुं उन्नतविदेशस्वास्थ्यसंकल्पनाः प्रौद्योगिकीश्च देशे प्रवर्तयितुं शक्नुवन्ति। तत्सह विदेशव्यापारस्य समृद्धिः आर्थिकवृद्धिं अपि चालयितुं शक्नोति, चिकित्सा-स्वास्थ्यक्षेत्रे देशस्य निवेशाय अधिकं वित्तीयसमर्थनं च दातुं शक्नोति

संक्षेपेण, २.यद्यपि "स्वस्थं चीनक्रिया" विदेशव्यापारक्षेत्रं च भिन्नवर्गेषु अन्तर्भवति इति भासते तथापि तयोः मध्ये परस्परप्रवर्धनस्य परस्परप्रभावस्य च सम्बन्धः अस्तिअस्माभिः एतस्य सम्बन्धस्य पूर्णतया साक्षात्कारः करणीयः, स्वस्वविकासस्य प्रवर्धनप्रक्रियायां साधारणप्रगतिः, सुधारः च प्राप्तव्यः, उत्तमसमाजस्य निर्माणे च योगदानं दातव्यम् |.