한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वास्थ्यं मानवविकासस्य आधारः अस्ति। एतेन न केवलं व्यक्तिनां जीवनस्य गुणवत्ता प्रभाविता भवति, अपितु सामाजिकस्थिरतायां स्थायिआर्थिकविकासे च प्रमुखा भूमिका भवति । उत्तमस्वास्थ्यं कार्यबलस्य गुणवत्तां कार्यक्षमतां च सुधारयितुं शक्नोति तथा च आर्थिकवृद्ध्यर्थं दृढं मानवसमर्थनं दातुं शक्नोति।
आर्थिकविकासस्य महत्त्वपूर्णं इञ्जिनं इति नाम्ना विदेशव्यापारस्य प्रचारः विकासश्च देशानाम् क्षेत्राणां च समृद्ध्यर्थं महत्त्वपूर्णः अस्ति ।प्रभावीविदेशीय व्यापार केन्द्र प्रचाररणनीतयः कम्पनीभ्यः अन्तर्राष्ट्रीयविपण्यविस्तारं कर्तुं, मालस्य सेवानां च प्रसारणं प्रवर्धयितुं, तस्मात् आर्थिकवृद्धिं प्रवर्धयितुं च साहाय्यं कर्तुं शक्नुवन्ति ।
अतः स्वास्थ्यस्य विदेशव्यापारस्य च विशिष्टः सम्बन्धः कः ? एकतः स्वास्थ्यस्तरस्य उन्नयनेन विदेशव्यापारस्य विकासाय अनुकूलाः परिस्थितयः सृज्यन्ते । स्वस्थः कार्यबलः अधिकतया उत्पादनव्यापारक्रियाकलापयोः संलग्नः भवितुम् अर्हति, येन स्वास्थ्यसमस्यायाः कारणेन कार्यविलम्बः, व्ययवृद्धिः च न्यूनीभवति । तस्मिन् एव काले स्वस्थग्राहकसमूहेषु उच्चगुणवत्तायुक्तानां, सुरक्षितानां उत्पादानाम्, सेवानां च अधिका माङ्गलिका भवति, येन विदेशीयव्यापारकम्पनयः अपि विपण्यमागधां पूरयितुं उत्पादस्य गुणवत्तायां मानकेषु च निरन्तरं सुधारं कर्तुं प्रेरयन्ति
अपरपक्षे विदेशव्यापारस्य विकासेन स्वास्थ्यक्षेत्रे अपि सकारात्मकः प्रभावः भवति । विदेशव्यापारविनिमयस्य माध्यमेन उन्नतचिकित्साप्रौद्योगिकीनां स्वास्थ्योत्पादानाञ्च विश्वे अधिकव्यापकरूपेण प्रसारणं प्रयोक्तुं च शक्यते, येन चिकित्सामानकानां स्वास्थ्यसेवानां सुलभता च सुधरति। तदतिरिक्तं विदेशव्यापारेण प्राप्ता आर्थिकवृद्धिः स्वास्थ्योपक्रमेभ्यः अधिकं वित्तीयसमर्थनं दातुं शक्नोति, यस्य उपयोगेन चिकित्सासुविधासु सुधारः, जनस्वास्थ्यव्यवस्थायाः सुदृढीकरणं च कर्तुं शक्यते
स्वास्थ्यस्य विदेशव्यापारस्य च समन्वितं विकासं प्राप्तुं सर्वकारस्य उद्यमानाञ्च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। स्वास्थ्योद्योगस्य विदेशव्यापारस्य च विकासाय अनुकूलानि नीतयः सर्वकारेण निर्मातव्या, पर्यवेक्षणं मार्गदर्शनं च सुदृढं कर्तव्यं, उत्तमं विकासवातावरणं च निर्मातव्यम्। उद्यमानाम् नवीनतायां ध्यानं दातव्यं, उत्पादानाम् सेवानां च गुणवत्तायां प्रतिस्पर्धायां च सुधारः करणीयः, तथैव सामाजिकदायित्वं सक्रियरूपेण निर्वहणं करणीयम्, कर्मचारिणां स्वास्थ्यं कल्याणं च प्रति ध्यानं दातव्यम्।
संक्षेपेण स्वास्थ्यं विदेशव्यापारं च परस्परनिर्भरं परस्परं सुदृढं च भवति । तेषां मध्ये निकटसम्बन्धं पूर्णतया स्वीकृत्य सहकार्यं समन्वयं च सुदृढं कृत्वा एव वयं स्थायि आर्थिकविकासं जनजीवनस्य सुखं कल्याणं च प्राप्तुं शक्नुमः।