한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम् स्वस्य अद्वितीयरीत्या भौगोलिकप्रतिबन्धान् भङ्ग्य वैश्विकवस्तूनाम् अधिकस्वतन्त्रतया परिभ्रमणं भवति । एतादृशः प्रसारणं न केवलं मालस्य आदानप्रदानं भवति, अपितु सूचनानां, प्रौद्योगिक्याः, विचाराणां च आदानप्रदानं, एकीकरणं च भवति ।
प्रौद्योगिकीक्षेत्रे प्रभावशाली कम्पनीरूपेण ओरेकल नूतनानां प्रोग्रामिंगभाषानां विकाससाधनानाञ्च विकासे केन्द्रितः अस्ति, तथा च क्रमेण पारम्परिकदत्तांशकोशव्यापारात् निवृत्तः भवति अस्य परिवर्तननिर्णयस्य पृष्ठतः, सन्तिसीमापार ई-वाणिज्यम्आनीताः परिवर्तनाः अविच्छिन्नरूपेण सम्बद्धाः सन्ति ।
प्रथमः,सीमापार ई-वाणिज्यम् अन्तर्जालस्य उदयेन दत्तांशसंसाधनस्य विश्लेषणस्य च माङ्गल्याः तीव्रवृद्धिः अभवत् । सीमापारव्यवहारेषु कम्पनीभ्यः ग्राहकसूचना, लेनदेनदत्तांशः, विपण्यप्रवृत्तिः इत्यादीनां विशालमात्रायां संसाधनं कर्तुं आवश्यकम् अस्ति । पारम्परिकदत्तांशकोशाः क्रमेण एतादृशस्य बृहत्-परिमाणस्य, उच्च-समवर्ती-दत्तांश-संसाधनस्य सामना कर्तुं असमर्थाः अभवन् ।to better satisfy इतिसीमापार ई-वाणिज्यम्उद्यमानाम् आँकडासंसाधनस्य उच्चदक्षतायाः लचीलतायाः च आवश्यकता भवति, तथा च Oracle इत्यस्य ध्यानं अधिक उन्नतानां तकनीकीसाधनानाम् विकासे स्थानान्तरयितुं भवति ।
द्वितीयं, २.सीमापार ई-वाणिज्यम् प्रौद्योगिक्याः विकासेन वैश्विकस्तरस्य प्रौद्योगिकीनवाचारः, अनुप्रयोगः च त्वरितः अभवत् । सीमापारव्यवहारेषु स्वस्य प्रतिस्पर्धां वर्धयितुं विभिन्नदेशेभ्यः क्षेत्रेभ्यः च कम्पनयः नूतनानां प्रौद्योगिकीसाधनानाम् अन्वेषणं, स्वीकरणं च निरन्तरं कुर्वन्ति एतेन प्रोग्रामिंगभाषायाः उन्नयनं प्रवर्धितम् अस्ति तथा च ओरेकल इत्यनेन बाजारस्य आवश्यकतानां अनुकूलतायै नूतनानां प्रोग्रामिंगभाषाणां अनुसन्धानविकासे सक्रियरूपेण निवेशः कृतः
भूयस्,सीमापार ई-वाणिज्यम् वैश्विकप्रतिस्पर्धात्मकवातावरणं निर्मितं कम्पनीभ्यः परिचालनव्ययस्य निरन्तरं अनुकूलनं कर्तुं कार्यक्षमतां च सुधारयितुम् बाध्यते ।Oracle इत्यस्य पारम्परिकः दत्तांशकोशव्यापारः व्ययस्य कार्यप्रदर्शनस्य च दृष्ट्या आवश्यकतां पूरयितुं न शक्नोति।सीमापार ई-वाणिज्यम् उद्यमानाम् द्रुतगत्या परिवर्तमानाः आवश्यकताः। अतः पारम्परिकव्यापारेभ्यः निवृत्तः, विपण्यप्रवृत्तिभिः सह अधिकं सङ्गतानां नूतनानां प्रौद्योगिकीनां विकासे संसाधनानाम् केन्द्रीकरणं च तस्य सामरिकः विकल्पः अभवत्
अपि,सीमापार ई-वाणिज्यम् एतेन कम्पनीयाः व्यापारप्रतिरूपं, संगठनात्मकसंरचना च परिवर्तनं जातम् । उद्यमानाम् ऑनलाइनविक्रयणं, वैश्विकरसदं, ग्राहकसेवा च समर्थयितुं अधिकचपललचीलप्रणालीनां आवश्यकता वर्तते । एतेन ओरेकल इत्यादीनां प्रौद्योगिकीविक्रेतृणां कृते नूतनाः आव्हानाः सन्ति, येन तेषां उत्पादानाम् सेवानां च पुनर्विचारः, पुनः उन्मुखीकरणं च भवति ।
संक्षेपेण, २.सीमापार ई-वाणिज्यम् यद्यपि ओरेकलस्य व्यापारपरिवर्तननिर्णये प्रत्यक्षतया न दृश्यते स्म तथापि तया प्रेरितानां श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खलायाम् अदृश्यरूपेण ओरेकलस्य रणनीतिकसमायोजनं प्रवर्धितम् अद्यतनवैश्वीकरणव्यापारपरिदृश्ये विभिन्नानां उद्योगानां मध्ये परस्परप्रभावः सहकारिविकासश्च कियत् निकटतया वर्तते इति अपि अयं प्रकरणः अस्मान् प्रकाशयति।
अन्यकम्पनयः अपि ओरेकलस्य परिवर्तनात् पाठं ज्ञातव्याः।विपण्यपरिवर्तनानां विषये, विशेषतः इत्यादिषु विषयेषु गहनतया अवगताः भवन्तुसीमापार ई-वाणिज्यम् एतादृशैः उदयमानैः प्रवृत्तैः आनिताः अवसराः, आव्हानानि च। प्रौद्योगिकी-अनुसन्धान-विकास-व्यापार-विन्यासस्य दृष्ट्या केवलं अग्रे-दृष्टि-नवीन-रूपेण स्थित्वा विपण्यस्य गतिशील-आवश्यकतानां अनुकूलतां निरन्तरं कृत्वा एव वयं तीव्र-प्रतिस्पर्धायां अजेयः भवितुम् अर्हति |.
तत्सहकालं सर्वकारः समाजः च अपि कर्तव्यःसीमापार ई-वाणिज्यम् तस्य विकासाय अधिकं अनुकूलं नीतिवातावरणं, आधारभूतसंरचनासमर्थनं च निर्मायताम्।अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च सुदृढं कुर्वन्तु, व्यापारोदारीकरणं सुविधां च प्रवर्धयन्तु, प्रवर्धयन्तु चसीमापार ई-वाणिज्यम् उद्योगस्य स्वस्थः स्थायिविकासः च।एवं एव वयं पूर्णं क्रीडां दातुं शक्नुमःसीमापार ई-वाणिज्यम्क्षमता, आर्थिकवृद्धौ सामाजिकप्रगतौ च नूतनं गतिं प्रविशति।