समाचारं
मुखपृष्ठम् > समाचारं

जलवायु-अनवृष्टेः उदयमानव्यापाररूपेषु च गुप्तः सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं अस्माभिः स्पष्टं कर्तव्यं यत् अनावृष्ट्याः परिस्थितौ कृषिजन्यपदार्थानाम् उपजः गुणवत्ता च प्रायः प्रभाविता भवति ।तथासीमापार ई-वाणिज्यम् अस्मिन् सन्दर्भे कृषिजन्यपदार्थानाम् विक्रयणस्य, प्रसारणस्य च नूतनाः उपायाः प्रदत्ताः सन्ति ।उत्तीर्णःसीमापार ई-वाणिज्यम्मञ्चस्य माध्यमेन विभिन्नक्षेत्रेभ्यः उच्चगुणवत्तायुक्ताः कृषिजन्यपदार्थाः अधिकसुलभतया अन्तर्राष्ट्रीयविपण्ये प्रवेशं कर्तुं शक्नुवन्ति, येन शुष्कक्षेत्रेषु अविक्रयणीयकृषिपदार्थानाम् समस्यां किञ्चित्पर्यन्तं न्यूनीकरोति

द्वितीयं, २.सीमापार ई-वाणिज्यम् कृषिविकासेन कृषिप्रौद्योगिक्याः संसाधनानाञ्च पारराष्ट्रीयविनिमयः अपि प्रवर्धितः अस्ति । शुष्कक्षेत्रेषु कुशलसिञ्चनप्रौद्योगिक्याः, अनावृष्टिसहिष्णुसस्यजातीनां च विकासः सर्वोच्चप्राथमिकता अभवत् ।सीमापार ई-वाणिज्यम् एतेन प्रासंगिककृषिप्रौद्योगिकीसाधनं ज्ञानं च वैश्विकरूपेण अधिकशीघ्रं प्रसारितं साझां च कर्तुं शक्यते।यथा, विकसितदेशेभ्यः उन्नताः सिञ्चनसाधनाः भवितुम् अर्हन्तिसीमापार ई-वाणिज्यम्जलसम्पदां उपयोगस्य दक्षतां सुधारयितुम् शुष्कक्षेत्रेषु चैनल्-प्रवेशः क्रियते, येन कृषि-उत्पादने अनावृष्टेः प्रतिकूल-प्रभावः न्यूनीकरोति

तदतिरिक्तं उपभोक्तृणां दृष्ट्या यथा यथा पर्यावरणजागरूकता वर्धते तथा तथा तेषां रुचिः स्थायिरूपेण उत्पादितेषु कृषिपदार्थेषु अधिका भवति ।अनावृष्टिस्थितौ उत्पादिताः कृषिजन्यपदार्थाः, यदि ते उत्तीर्णाः भवितुम् अर्हन्तिसीमापार ई-वाणिज्यम् मञ्चः स्वस्य अद्वितीयं वर्धमानं वातावरणं स्थायिनिर्माणपद्धतिं च प्रदर्शयति, यत् प्रायः अधिकान् उपभोक्तृन् आकर्षयितुं शक्नोति ये पर्यावरणसंरक्षणं गुणवत्तां च प्रति ध्यानं ददति। एतेन न केवलं शुष्कक्षेत्रेषु कृषिजन्यपदार्थानाम् अधिकं मूल्यं वर्धते, अपितु स्थानीयकृषेः स्थायिविकासः अपि प्रवर्धितः भवति

तथापि,सीमापार ई-वाणिज्यम् अनावृष्टिविषयेषु सम्बद्धेषु क्षेत्रेषु विकासः सुचारुरूपेण न अभवत् । रसदस्य, आपूर्तिशृङ्खलाप्रबन्धनस्य च अनेकाः आव्हानाः सन्ति ।शुष्कक्षेत्रेषु अपेक्षाकृतं दुर्बलं आधारभूतसंरचना, असुविधाजनकं परिवहनं, उच्चः रसदव्ययः, दीर्घः परिवहनसमयः च भवति, यस्य कृते अतीव महत्त्वपूर्णः भवतिसीमापार ई-वाणिज्यम् मालस्य परिवहनं वितरणं च केचन कष्टानि आनयन्ति । तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्अस्मिन् बहुदेशेषु क्षेत्रेषु च कानूनानि, नियमाः, करनीतीः अन्ये च विषयाः सन्ति

परन्तु वयं कष्टानि उपेक्षितुं न शक्नुमःसीमापार ई-वाणिज्यम् अनावृष्टिविषयेषु निवारणे विशालः सम्भावना। भविष्ये प्रौद्योगिक्याः निरन्तर उन्नतिः नीतिषु क्रमिकसुधारेन चसीमापार ई-वाणिज्यम्शुष्कक्षेत्रेषु कृषिविकासस्य प्रवर्धनं, संसाधनविनियोगस्य अनुकूलनं, वैश्विकस्थायिविकासस्य प्रवर्धने च अधिका महत्त्वपूर्णां भूमिकां निर्वहति इति अपेक्षा अस्ति