한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, मक्का इत्यादीनां सस्यानां दृष्ट्या तेषां कृषिः, प्रसंस्करणं, विक्रयणं च जटिलाः आपूर्तिशृङ्खलाः सन्ति । वैश्विकरूपेण विभिन्नेषु प्रदेशेषु जलवायुः, मृदा च स्थितिः कुक्कुटस्य उपजं गुणवत्तां च निर्धारयति ।एतदर्थं संसाधनानाम् इष्टतमं आवंटनं प्राप्तुं कुशलं रसद-व्यापार-व्यवस्था आवश्यकी भवति, तथा च...सीमापार ई-वाणिज्यम् अस्मिन् विषये महत्त्वपूर्णां भूमिकां निर्वहति।उत्तीर्णःसीमापार ई-वाणिज्यम्मञ्चस्य माध्यमेन मक्का उत्पादकाः अन्तर्राष्ट्रीयबाजारमागधासूचनाः व्यापकतया प्राप्तुं शक्नुवन्ति, विपण्यमागधानुसारं रोपणरणनीतयः समायोजयितुं शक्नुवन्ति, मक्कायाः अतिरिक्तमूल्यं च वर्धयितुं शक्नुवन्ति
तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् मक्कासम्बद्धानां प्रसंस्करणकम्पनीनां कृते व्यापकविक्रयमार्गान् अपि प्रदाति । यथा, भौगोलिकप्रतिबन्धान् भङ्ग्य, विपण्यभागस्य विस्तारं कृत्वा ई-वाणिज्यमञ्चानां माध्यमेन सम्पूर्णे विश्वे मक्कानिर्मितानि खाद्यानि, आहाराः इत्यादीनि उत्पादनानि विक्रेतुं शक्यन्ते
अपरं तु .सीमापार ई-वाणिज्यम् मक्का-उद्योगस्य विकासेन अपि नूतनाः आव्हानाः अवसराः च सन्ति । यथा यथा उपभोक्तृणां खाद्यसुरक्षायाः गुणवत्तायाः च आवश्यकताः निरन्तरं वर्धन्ते,सीमापार ई-वाणिज्यम् मक्कायां मक्कायाः, तत्सम्बद्धानां च उत्पादानाम् गुणवत्तां सुनिश्चित्य सख्तगुणवत्तानिरीक्षणं, अनुसन्धानक्षमता च प्रणालीं स्थापयितुं आवश्यकता वर्तते। एतदर्थं न केवलं तान्त्रिकसमर्थनं, अपितु सर्वेभ्यः पक्षेभ्यः सहकार्यं, सहकार्यं च आवश्यकम् ।
अधिकस्थूलदृष्ट्या कुक्कुटादिसस्यानां व्यापारप्रकारस्य निकटसम्बन्धः अस्तिसीमापार ई-वाणिज्यम् विकासः परस्परं प्रभावं करोति।अन्तर्राष्ट्रीयव्यापारनीतिषु परिवर्तनं, विनिमयदरस्य उतार-चढावः इत्यादीनां कारकानाम् प्रभावः मक्कायां भविष्यति ।सीमापार ई-वाणिज्यम् व्यावसायिक प्रभाव। तथापि,सीमापार ई-वाणिज्यम् लचीलापनं नवीनता च एतासां आव्हानानां सामना कर्तुं सम्भावनाम् अपि प्रददति । यथा, बृहत् आँकडा विश्लेषणस्य उपयोगः विपण्यपरिवर्तनस्य पूर्वानुमानं कर्तुं, आपूर्तिशृङ्खलारणनीतयः पूर्वमेव समायोजयितुं, जोखिमानां न्यूनीकरणाय च कर्तुं शक्यते ।
संक्षेपेण कुक्कुट-उद्योगः च...सीमापार ई-वाणिज्यम् ते द्वौ भिन्नौ क्षेत्रौ इव दृश्यन्ते, परन्तु वस्तुतः ते अविच्छिन्नरूपेण सम्बद्धौ स्तः । वैश्वीकरणस्य तरङ्गे ते परस्परं प्रचारयन्ति, एकत्र विकासं कुर्वन्ति, आर्थिकवृद्धौ सामाजिकप्रगतौ च योगदानं ददति ।