한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सस्यसंशोधनं कृषिक्षेत्रे आशां जनयति
सस्यस्य अनावृष्टिसहिष्णुतायाः उन्नयनस्य, उपजस्य वर्धनस्य च विषये अनुसन्धानस्य कृषिविकासाय महत् महत्त्वम् अस्ति । अस्य अर्थः अस्ति यत् जलस्य अभावादिसमस्यानां सम्मुखे कृषिः अधिकतया अन्नप्रदायस्य गारण्टीं दातुं शक्नोति । वैज्ञानिकसंशोधनेन नवीनतायाः च माध्यमेन कठोरवातावरणेषु अनुकूलितसस्यजातीनां विकासेन कृषिस्य जलवायुनिर्भरतां न्यूनीकर्तुं साहाय्यं भविष्यति तथा च अनावृष्ट्या फलानां कटनीविफलतायाः जोखिमं न्यूनीकर्तुं साहाय्यं भविष्यति।नूतनव्यापाररूपानाम् उदयः
तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्तथा अन्ये उदयमानव्यापाररूपाः तीव्रगत्या विकसिताः भवन्ति ।सीमापार ई-वाणिज्यम् एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया क्रयणं कर्तुं शक्नोति । एतेन कुशल-रसद-व्यवस्थापनेन, सुलभ-देयता-विधिभिः च जनानां उपभोग-प्रकारेषु बहु परिवर्तनं कृतम् अस्ति । न केवलम्, .सीमापार ई-वाणिज्यम्लघुमध्यम-उद्यमानां कृते अपि व्यापकं विपण्यं प्रदाति, अन्तर्राष्ट्रीयव्यापारस्य समृद्धिं च प्रवर्धयति ।तयोः मध्ये सम्भाव्यः सम्बन्धः
सस्य-अनवृष्टि-सहिष्णुतायाः विषये असम्बद्धं प्रतीयमानं संशोधनं च...सीमापार ई-वाणिज्यम्, वस्तुतः कश्चन संबन्धः अस्ति ।सीमापार ई-वाणिज्यम् कृषिसम्बद्धानि प्रौद्योगिकीनि उत्पादानि च विश्वे अधिकशीघ्रं प्रसारयितुं सक्षमं कुर्वन्तु।यथा - अनावृष्टिसहिष्णुसस्यानां बीजानि, उन्नतानि सिञ्चनसाधनाः इत्यादयः भवितुम् अर्हन्तिसीमापार ई-वाणिज्यम् येषां आवश्यकता वर्तते तेषां कृते मञ्चः शीघ्रं गच्छति। तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्सञ्चितः बृहत् आँकडा कृषिसंशोधनार्थं विपण्यमागधा उपभोगप्रवृत्तीनां च सूचनां दातुं शक्नोति, लक्षितसंशोधनकार्यं कर्तुं च सहायतां कर्तुं शक्नोति।उद्योगविकासे प्रभावः
एतस्य सम्भाव्यसहसंबन्धस्य कृषि-ई-वाणिज्य-उद्योगयोः विकासे सकारात्मकः प्रभावः भवति । कृषिस्य कृते नूतनानां प्रौद्योगिकीनां प्रचारं प्रयोगं च त्वरितुं शक्नोति तथा च कृषिउत्पादनस्य दक्षतायां गुणवत्तायां च सुधारं कर्तुं शक्नोति।कृतेसीमापार ई-वाणिज्यम्यावत् उद्योगस्य विषयः अस्ति, तावत् हरितस्य स्थायिकृषि-उत्पादानाम् उपभोक्तृमागधां पूरयितुं स्वव्यापारक्षेत्राणां विस्तारं कृत्वा उत्पादवर्गाणां वर्धनं कृतवान्आव्हानानि अवसराः च
परन्तु द्वयोः प्रभावी एकीकरणं प्राप्तुं सुलभं नास्ति । नीतिविनियमयोः भेदः, गुणवत्तानिरीक्षणस्य कठिनता, रसदस्य वितरणस्य च जटिलता इत्यादीनि आव्हानानि सन्ति परन्तु एतत् नवीनविकासस्य अवसरान् अपि आनयति, यथा विशेषकृषि-ई-वाणिज्यमञ्चानां विकासः, उद्योग-विश्वविद्यालय-संशोधनसहकार्यं सुदृढं च।भविष्यस्य दृष्टिकोणम्
विज्ञानस्य प्रौद्योगिक्याः च निरन्तरप्रगतेः वैश्विकसहकार्यस्य सुदृढीकरणेन च सस्यस्य अनावृष्टिसहिष्णुतायाः अनुसन्धानं च...सीमापार ई-वाणिज्यम् एकीकरणं अधिकं गभीरं भविष्यति इति अपेक्षा अस्ति। एतेन वैश्विकखाद्यसुरक्षाविषयाणां समाधानार्थं आर्थिकविकासस्य प्रवर्धने च अधिकं योगदानं भविष्यति। भविष्ये अधिकानि नवीनसहकार्यप्रतिमानाः परिणामाः च द्रष्टुं वयं प्रतीक्षामहे।