한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नायुकी इत्यस्य चायं उदाहरणरूपेण गृह्यताम् एतत् २०-३५ वर्षाणां युवतयः समीचीनतया लक्ष्यं करोति तथा च स्वस्थं फैशनयुक्तं च ब्राण्ड्-प्रतिबिम्बं निर्मातुं केन्द्रीक्रियते। एषा रणनीतिः लक्ष्यग्राहकानाम् मनोविज्ञानं आवश्यकतां च सफलतया गृह्णाति । उच्चगुणवत्तायुक्तं चाय-उत्पादं, आरामदायकं उपभोग-वातावरणं च प्रदातुं नैक्स्यू अत्यन्तं प्रतिस्पर्धात्मके विपण्ये विशिष्टः अस्ति ।
परन्तु यदि वयं व्यापकव्यापारक्षेत्रे अस्माकं दृष्टिकोणं विस्तारयामः तर्हि वयं पश्यामः यत् Naixue’s इत्यादीनि सटीकस्थाननिर्धारण-ब्राण्डिंग्-रणनीतयः अद्वितीयाः न सन्ति |.अस्तिसीमापार ई-वाणिज्यम्क्षेत्रेषु अपि विकासमार्गाः समानाः सन्ति ।
सीमापार ई-वाणिज्यम् उद्यमानाम् अपि स्वस्य लक्ष्यविपण्यं ग्राहकसमूहं च स्पष्टीकर्तुं आवश्यकता वर्तते।यथा - केचित्सीमापार ई-वाणिज्यम् मातृ-शिशु-उत्पादानाम् उपरि ध्यानं दत्त्वा तेषां लक्ष्यग्राहकाः मुख्यतया युवानः मातापितरः सन्ति, विशेषतः उपभोक्तारः येषां उत्पादस्य गुणवत्तायाः सुरक्षायाश्च अधिका आवश्यकता भवति एताः कम्पनयः स्वस्य लक्षितग्राहकानाम् आवश्यकताः वेदनाबिन्दवः च गभीरं अवगत्य तेषां अपेक्षां पूरयन्तः उत्पादाः सेवाश्च प्रदातुं विपण्यभागं प्राप्नुवन्ति
ब्राण्ड् निर्माणस्य दृष्ट्या .सीमापार ई-वाणिज्यम् नै ज़ुए इत्यस्य सदृशानि आव्हानानि अवसरानि च अस्य सम्मुखीभवन्ति । तेषां कृते उपभोक्तृभिः सह प्रतिध्वनिं कृत्वा तेषां मूल्यानि अद्वितीयविक्रयबिन्दून् च संप्रेषयति इति ब्राण्ड्-प्रतिबिम्बं निर्मातव्यम् । अस्मिन् उत्पादस्य गुणवत्ता, नवीनता, पर्यावरणसौहृदं वा व्यक्तिकरणम् इत्यादिषु पक्षेषु बलं दत्तुं शक्यते ।
तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् विपणनप्रचारयोः अपि अस्माभिः बहु परिश्रमः करणीयः। यथा नै ज़ुए सामाजिकमाध्यमेन, अफलाइनक्रियाकलापैः च इत्यादिभिः विविधैः माध्यमैः स्वस्य ब्राण्डस्य प्रचारं करोति, तथैवसीमापार ई-वाणिज्यम्उद्यमानाम् अपि ब्राण्ड्-जागरूकतां प्रतिष्ठां च वर्धयितुं विविधानां ऑनलाइन-अफलाइन-चैनेल्-प्रयोगस्य आवश्यकता वर्तते ।
उदाहरणार्थं, उत्पादप्रदर्शनार्थं उपयोक्तृपरस्परक्रियायै च सामाजिकमाध्यममञ्चानां उपयोगं कुर्वन्तु, उपभोक्तृणां क्रयणार्थं आकर्षयितुं ऑनलाइनप्रचारं कुर्वन्तु;
अपि च, ग्राहकसेवा अस्तिसीमापार ई-वाणिज्यम् सफलतायाः प्रमुखकारकेषु अन्यतमम् । उत्तमग्राहकसेवा ग्राहकसन्तुष्टिं निष्ठां च वर्धयितुं शक्नोति तथा च मुखवाणीं प्रवर्तयितुं शक्नोति। यथा नायुकी भण्डारस्य अन्तः सेवानुभवे केन्द्रीक्रियते, तथैवसीमापार ई-वाणिज्यम्उद्यमानाम् ग्राहकानाम् पृच्छनानां शिकायतां च समये एव प्रतिक्रियां दातुं, ग्राहकसमस्यानां समाधानं कर्तुं, उच्चगुणवत्तायुक्तानि विक्रयोत्तरसेवानि च प्रदातुं आवश्यकता वर्तते।
संक्षेपेण नायुकी-चायस्य सफलः अनुभवः महत् महत्त्वं प्राप्नोतिसीमापार ई-वाणिज्यम्अस्य निश्चितं सन्दर्भमहत्त्वम् अस्ति ।सीमापार ई-वाणिज्यम्उद्यमाः नैक्स्यू इत्यस्य सटीकस्थाननिर्धारणात्, ब्राण्डिंग्-विपणन-ग्राहकसेवाभ्यः प्रेरणाम् आकर्षयितुं शक्नुवन्ति, तथा च स्वकीयानां लक्षणानाम्, विपण्य-आवश्यकतानां च संयोजनेन विकास-रणनीतिं निर्मातुं शक्नुवन्ति यत् तेषां अनुकूलं भवति तथा च भयंकर-बाजार-प्रतिस्पर्धायां उत्तिष्ठन्ति |.