한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं SaaS स्वसेवाजालस्थलनिर्माणप्रणाली उपयोक्तृभ्यः महतीं सुविधां प्रदाति । व्यावसायिकं तकनीकीज्ञानस्य आवश्यकता नास्ति, उपयोक्तारः सरल-ड्रैग्-ड्रॉप्-सञ्चालनद्वारा सुन्दराणि पूर्णतया कार्यात्मकानि च वेबसाइट्-निर्माणं कर्तुं शक्नुवन्ति । एतेन व्यक्तिगत उद्यमिनः, लघुव्यापाराः अपि च बृहत्कम्पनयः शीघ्रमेव स्वकीयं ऑनलाइनप्रदर्शनमञ्चं प्राप्तुं शक्नुवन्ति ।
व्यक्तिगत उद्यमिनः कृते SaaS स्वसेवाजालस्थलनिर्माणप्रणाली व्यवसायस्य आरम्भस्य सीमां न्यूनीकरोति । पूर्वं जालपुटस्य निर्माणार्थं व्यावसायिकविकासकानाम् नियुक्तिः आवश्यकी आसीत्, येषु बहुकालः धनं च व्ययः भवति स्म । अधुना, ते एतस्य प्रणाल्याः उपयोगेन अल्पकाले एव व्यक्तिगतजालस्थलस्य निर्माणं कर्तुं शक्नुवन्ति, येन शीघ्रं व्यापारं आरभ्य विपण्यस्य अवसरान् गृह्णीयुः ।
लघुव्यापारिणः अपि लाभं प्राप्नुवन्ति। सीमितबजटेन ते व्यावसायिकगुणवत्तायुक्तं जालपुटं निर्मातुं, स्वस्य निगमप्रतिबिम्बं वर्धयितुं, विपण्यमार्गस्य विस्तारं कर्तुं च समर्थाः अभवन् । एतानि प्रणाल्यानि प्रायः भिन्न-भिन्न-उद्योगानाम् आवश्यकतानां पूर्तये टेम्पलेट्-प्लग-इन्-इत्येतयोः धनं प्रदास्यन्ति, येन कम्पनीः स्वस्य मूलव्यापारस्य विकासे ध्यानं दातुं शक्नुवन्ति
बृहत्कम्पनयः अपि SaaS स्वसेवाजालस्थलनिर्माणप्रणालीनां उपयोगं करिष्यन्ति येन शीघ्रमेव केचन अस्थायीपरियोजनाजालस्थलानि अथवा विपणनक्रियाकलापपृष्ठानि निर्मास्यन्ति। एतेन न केवलं कार्यक्षमतायाः उन्नतिः भवति, अपितु विपण्यपरिवर्तनस्य लचीलप्रतिक्रिया, वेबसाइटसामग्रीणां समये समायोजनं च सक्षमं भवति ।
तथापि SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः परिपूर्णाः न सन्ति । कार्यानुकूलनस्य दृष्ट्या केचन सीमाः भवितुम् अर्हन्ति । जटिलव्यापारतर्कयुक्तानां विशेषकार्यात्मकावश्यकतानां च केषाञ्चन जालपुटानां कृते तत् पूर्णतया सन्तुष्टं न भवेत् ।
तदतिरिक्तं दत्तांशसुरक्षा अपि महत्त्वपूर्णः विषयः अस्ति । यतः वेबसाइट्-दत्तांशः तृतीयपक्ष-सर्वर्-मध्ये संगृहीतः भवति, तस्मात् दत्तांश-लीकेजस्य जोखिमः भवति । अतः यदा उपयोक्तारः SaaS स्वसेवाजालस्थलनिर्माणप्रणालीं चिन्वन्ति तदा तेषां सेवाप्रदातुः प्रतिष्ठायाः सुरक्षापरिपाटानां च सावधानीपूर्वकं मूल्याङ्कनं करणीयम् ।
एतेषां दोषाणां अभावेऽपि SaaS स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासप्रवृत्तिः अद्यापि अनिवारणीया अस्ति । यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा तस्य कार्याणि अधिकाधिकं शक्तिशालिनः भविष्यन्ति तथा च सुरक्षायाः अधिकाधिकं गारण्टी भविष्यति।
पुनः Oracle इत्यस्य परिवर्तनं प्रति। कम्पनी सॉफ्टवेयरविकासकम्पनीरूपेण परिणमति इति लैरी एलिसनस्य घोषणा कोऽपि दुर्घटना नासीत् । क्लाउड् कम्प्यूटिङ्ग् तथा डिजिटल सेवानां तीव्रविकासस्य सन्दर्भे ओरेकल इत्यस्य विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं नूतनानां विकासबिन्दून् अन्वेष्टुं च आवश्यकता वर्तते।
सॉफ्टवेयर विकासस्य पारिस्थितिकीतन्त्रम् अत्यन्तं प्रतिस्पर्धात्मकम् अस्ति । ओरेकल इत्यस्य नूतनक्षेत्रेषु विशिष्टतां प्राप्तुं स्वस्य प्रौद्योगिकीलाभानां नवीनताक्षमतानां च उपरि अवलम्बनस्य आवश्यकता वर्तते। डिजिटलसेवानां महत्त्वपूर्णभागत्वेन SaaS स्वसेवाजालस्थलनिर्माणप्रणाली Oracle इत्यस्य परिवर्तनस्य महत्त्वपूर्णा सफलता भवितुम् अर्हति ।
संक्षेपेण, SaaS स्वसेवाजालस्थलनिर्माणप्रणाली न केवलं उपयोक्तृभ्यः सुविधां आनयति, अपितु सम्पूर्णस्य उद्योगस्य विकासं परिवर्तनं च प्रवर्धयति। ओरेकलस्य परिवर्तनपरिकल्पनाः अपि अस्मिन् क्षेत्रे विशालक्षमताम्, विपण्यमागधां च प्रतिबिम्बयन्ति ।