한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सूचनाप्रौद्योगिक्याः तीव्रविकासेन अस्माकं जीवनस्य कार्यस्य च प्रकारे प्रचण्डः परिवर्तनः अभवत् । अस्मिन् क्रमे लेखनक्षेत्रे अपि नूतनानां परिवर्तनानां आरम्भः अभवत् । "बुद्धिमान् लेखनम्" इति एकः पद्धतिः क्रमेण अग्रे आगच्छति यद्यपि सा सर्वदा प्रत्यक्षरूपेण जनदृष्ट्या न दृश्यते तथापि अस्माकं सूचनां प्राप्तुं प्रदातुं च मार्गं शान्ततया प्रभावितं कुर्वन् अस्ति।
बुद्धिमान् लेखनस्य उदयः न आकस्मिकः, कारकसंयोगस्य परिणामः एव । सर्वप्रथमं, बृहत्-आँकडा-प्रौद्योगिक्याः विकासेन बुद्धिमान्-लेखनार्थं समृद्ध-सामग्री, आँकडा-समर्थनं च प्राप्यते । विशालदत्तांशस्य विश्लेषणस्य खननस्य च माध्यमेन बुद्धिमान् लेखनव्यवस्था भिन्न-भिन्न-उपयोक्तृणां आवश्यकताः प्राधान्यानि च अवगन्तुं शक्नोति, तस्मात् अधिक-व्यक्तिगत-सटीक-लेख-सामग्री उत्पद्यते
द्वितीयं, क्लाउड् कम्प्यूटिङ्ग् इत्यस्य शक्तिशालिनः कम्प्यूटिंग् शक्तिः बुद्धिमान् लेखनं अल्पकाले एव बहूनां पाठसूचनाः संसाधितुं शक्नोति, उच्चगुणवत्तायुक्तान् लेखान् शीघ्रं जनयितुं च समर्थयति एतेन न केवलं लेखनदक्षतायां सुधारः भवति, अपितु एतादृशानां परिदृश्यानां सुविधा अपि प्राप्यते यत्र शीघ्रमेव सामग्रीनां बृहत् परिमाणं उत्पादनस्य आवश्यकता भवति, यथा वार्तापत्राणि, उत्पादविवरणानि इत्यादयः
तथापि बुद्धिमान् लेखनं सिद्धं न भवति। अस्मान् सुविधां जनयति चेदपि केचन आव्हानानि समस्याश्च आनयति। यथा, यतः बुद्धिमान् लेखनं प्रायः पूर्वनिर्धारित-एल्गोरिदम्-माडलयोः उपरि अवलम्बते, लेखेषु नवीनतायाः, अद्वितीयदृष्टिकोणानां च अभावः भवितुम् अर्हति तदतिरिक्तं बुद्धिमान् लेखनस्य सटीकतायां विश्वसनीयतायां च अधिकं सुधारस्य आवश्यकता वर्तते, कदाचित् व्याकरणदोषाः अथवा अस्पष्टशब्दार्थाः अपि भवितुम् अर्हन्ति
एतासां समस्यानां अभावेऽपि वयं बुद्धिमान् लेखनस्य सकारात्मकं प्रभावं न नकारयितुं शक्नुमः । बहुषु सन्दर्भेषु अस्मान् समयस्य ऊर्जायाः च रक्षणाय, कार्यदक्षतायाः उन्नयनार्थं च साहाय्यं कर्तुं शक्नोति । यथा, केषाञ्चन लेखलेखनकार्यस्य कृते यत् अत्यन्तं पुनरावर्तनीयं भवति तथा च तुल्यकालिकरूपेण नियतं प्रारूपं भवति, बुद्धिमान् लेखनं शीघ्रमेव प्रथमं मसौदां जनयितुं शक्नोति, यस्य पश्चात् हस्तचलितरूपेण परिवर्तनं सुधारणं च कर्तुं शक्यते, अतः लेखनचक्रं बहु लघु भवति
तदतिरिक्तं बुद्धिमान् लेखनम् अपि दुर्बललेखनकौशलयुक्तानां केषाञ्चन जनानां कृते साहाय्यं मार्गदर्शनं च दातुं शक्नोति। उत्तमलेखनमूनानां विश्लेषणं कृत्वा बुद्धिमान् लेखनव्यवस्था उपयोक्तृभ्यः लेखनकौशलं सुधारयितुम् सहायतार्थं लेखनसुझावः युक्तयः च प्रदातुं शक्नोति
भविष्ये बुद्धिमान् लेखनस्य विकासः, उन्नतिः च भविष्यति इति अपेक्षा अस्ति । कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा बुद्धिमान् लेखनव्यवस्थाः अधिकबुद्धिमान्, लचीलाः, सटीकाः च भविष्यन्ति । मानवभाषां चिन्तनं च अधिकतया अवगन्तुं शक्नोति, अधिकानि स्वाभाविकानि, प्रवाहपूर्णानि, सृजनात्मकानि च लेखाः जनयितुं शक्नोति ।
तत्सह, बुद्धिमान् लेखनस्य मानवलेखनस्य च सम्बन्धः अपि अस्माभिः सम्यक् द्रष्टव्यः । बुद्धिमान् लेखनम् एकं साधनं सहायकं च साधनं, न तु मानवलेखनस्य प्रतिस्थापनम्। मानवलेखनस्य अद्वितीयाः भावाः, सृजनशीलता, समीक्षात्मकचिन्तनं च सन्ति, येषां स्थाने बुद्धिमान् लेखनं कर्तुं न शक्यते ।
संक्षेपेण, बृहत्-दत्तांशस्य, क्लाउड्-कम्प्यूटिङ्ग्-युगे च, बुद्धिमान् लेखनं, लेखन-सहायतायाः नूतन-मार्गत्वेन, अस्मान् अवसरान्, आव्हानान् च आनयति |. अस्माभिः तस्य लाभस्य पूर्णतया उपयोगः करणीयः, तत्कालीनविकासस्य आवश्यकतानां अनुकूलतायै लेखनकौशलस्य निरन्तरं सुधारः करणीयः च।