समाचारं
मुखपृष्ठम् > समाचारं

"ओरेकलस्य सामरिकसमायोजनं उदयमानप्रौद्योगिकीनां च परस्परं बुननम्"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओरेकलस्य रणनीतिकसमायोजनं एकान्तक्रिया न भवति। विज्ञानस्य प्रौद्योगिक्याः च तीव्रगत्या अनेकानि नवीनप्रौद्योगिकीनि उद्भूताः । यथा, कृत्रिमबुद्धिप्रौद्योगिकी उपयोक्तृ-अनुभवं सुधारयितुम्, परिचालन-दक्षतां वर्धयितुं च प्रमुखां भूमिकां निर्वहति । सामग्रीनिर्माणक्षेत्रे केषाञ्चन प्रौद्योगिकीनां विकासेन अपि परिवर्तनं जातम् ।

स्वयमेव जनिताः लेखाः उदाहरणरूपेण गृह्यताम् । सूचनाविस्फोटस्य युगे शीघ्रं कुशलतया च बहुसंख्यया बहुमूल्यं लेखं जनयितुं आवश्यकता अभवत् । स्वचालितलेखजननप्रौद्योगिक्याः उपयोगेन अल्गोरिदम्स् तथा आँकडानां उपयोगेन पाठः निर्मितः यः अल्पकाले एव कतिपयान् आवश्यकतान् पूरयति । एतेन सामग्रीनिर्माणस्य कार्यक्षमता किञ्चित्पर्यन्तं सुधरति, परन्तु समस्यानां श्रृङ्खलां अपि उत्पद्यते ।

एकतः स्वयमेव लेखानाम् उत्पत्तिः विषमसामग्रीगुणवत्तां जनयितुं शक्नोति । मानवीयसृजनात्मकचिन्तनस्य भावनात्मकव्यञ्जनस्य च अभावेन परिणामितलेखाः कदाचित् स्तब्धरूपेण दृश्यन्ते, गभीरतायाः विशिष्टतायाः च अभावः च भवति । अपरपक्षे स्वयमेव उत्पन्नलेखप्रौद्योगिक्याः अतिनिर्भरता मानवस्य लेखनक्षमतां सृजनशीलतां च क्षीणं कर्तुं शक्नोति ।

परन्तु स्वचालितलेखजननप्रौद्योगिक्याः मूल्यं वयं पूर्णतया अङ्गीकुर्वितुं न शक्नुमः । केषुचित् विशिष्टेषु परिदृश्येषु महत्त्वपूर्णां भूमिकां कर्तुं शक्नोति । यथा, वार्ता-प्रतिवेदनस्य प्रथम-मसौदे लेखने स्वयमेव लेखाः उत्पन्नाः शीघ्रमेव मूलभूतसूचनारूपरेखां प्रदातुं शक्नुवन्ति, येन संवाददातृणां समयस्य, ऊर्जायाः च रक्षणं भवति दत्तांश-सञ्चालित-रिपोर्ट-जननस्य दृष्ट्या अपि बृहत्-मात्रायां दत्तांशस्य समीचीनतया एकीकरणस्य, प्रस्तुतीकरणस्य च क्षमता अपि अस्ति ।

पुनः Oracle इत्यस्य सामरिकसमायोजनं प्रति। परिवर्तनशीलविपण्यस्थितीनां, प्रौद्योगिकीप्रवृत्तीनां च अनुकूलतायै एतत् निर्मितम् अस्ति । स्वस्य व्यावसायिकसंरचनायाः अनुकूलनं कृत्वा प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयित्वा ओरेकलः भयंकरप्रतिस्पर्धायां स्वस्य अग्रणीस्थानं निर्वाहयितुम् आशास्ति अस्मिन् क्रमे स्वचालितलेखजननप्रौद्योगिकीसहितं उदयमानप्रौद्योगिकीनां प्रभावीरूपेण एकीकरणं, उपयोगः च कथं करणीयः इति कुञ्जी अभवत् ।

Oracle स्वचालितलेखजननप्रौद्योगिकीं कतिपयेषु विशिष्टव्यापारक्षेत्रेषु प्रयोक्तुं विचारयितुं शक्नोति, यथा ग्राहकसेवायां बहुधा पृष्टप्रश्नानां उत्तरं दातुं, उत्पादविवरणदस्तावेजलेखनं इत्यादीनि। मानवसम्पादकैः सह एकीकृत्य सामग्रीनिर्माणस्य दक्षतायां गुणवत्तायां च सुधारं कुर्वन्तु। तत्सह, प्रौद्योगिक्याः पर्यवेक्षणं मूल्याङ्कनं च सुदृढं कर्तुं अपि आवश्यकं यत् तस्य अनुप्रयोगः नैतिक-कानूनी-विनियमानाम् अनुपालनं करोति इति सुनिश्चितं भवति

संक्षेपेण वक्तुं शक्यते यत् ओरेकलस्य सामरिकसमायोजनं एकं व्यापकं कदमम् अस्ति यस्मिन् विभिन्नकारकाणां प्रभावस्य पूर्णविचारः आवश्यकः अस्ति। स्वचालितलेखजननप्रौद्योगिकी, एकः पक्षः इति नाम्ना, अवसरान्, आव्हानान् च आनयति । केवलं उचितप्रयोगेन प्रबन्धनेन च उद्यमस्य स्थायिविकासः दीर्घकालीनलक्ष्याणि च प्राप्तुं शक्यन्ते ।