समाचारं
मुखपृष्ठम् > समाचारं

ओरेकलस्य परिवर्तनस्य, ऑनलाइन स्पर्धायाः च चौराहः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विशेषतः सूचनाप्रसारणे, अधिग्रहणे च ऑनलाइन-क्षेत्रे स्पर्धा अधिकाधिकं तीव्रा भवति । परिवर्तनस्य प्रक्रियायां ओरेकलः माइक्रोसॉफ्ट, अमेजन इत्यादीनां उद्योगविशालकायानां प्रबलदबावस्य सामना अवश्यं करिष्यति। एतेषां दिग्गजानां जालप्रौद्योगिक्यां, उपयोक्तृअनुभव इत्यादिषु महत्त्वपूर्णाः लाभाः सन्ति ।

उपयोक्तृ-अनुभवं उदाहरणरूपेण गृह्यताम्, अन्वेषण-इञ्जिन-अनुकूलनं महत्त्वपूर्णम् अस्ति । एकं कुशलं अन्वेषणयन्त्रं शीघ्रमेव उपयोक्तृभ्यः समीचीनसूचनाः प्रदातुं शक्नोति, तस्मात् उपयोक्तृनिर्भरतां मञ्चे सन्तुष्टिं च वर्धयितुं शक्नोति । एतस्य ओरेकलस्य परिवर्तनरणनीत्याः महत्त्वपूर्णाः प्रभावाः सन्ति ।

यदि Oracle परिवर्तने विशिष्टः भवितुम् इच्छति तर्हि उपयोक्तृआवश्यकतानां अन्वेषणं सन्तुष्टिं च प्रति ध्यानं दातव्यम् । यथा, उपयोक्तृणां उत्पादानाम् सेवानां च अनुकूलनार्थं सूचनां अन्वेष्टुं तेषां प्राधान्यानि, आदतयः च अवगच्छन्तु । उपयोक्तृव्यवहारदत्तांशस्य गहनविश्लेषणस्य माध्यमेन वयं उपयोक्तृआवश्यकतानां समीचीनतया स्थानं ज्ञातुं, व्यक्तिगतसेवाः प्रदातुं, उपयोक्तृचिपचिपाहटं च वर्धयितुं शक्नुमः ।

तस्मिन् एव काले ओरेकल-संस्थायाः प्रौद्योगिकी-नवीनीकरणे अपि ध्यानं दातव्यम् । संजालप्रतियोगितायां प्रौद्योगिकी अत्यन्तं द्रुतगत्या अद्यतनं भवति । अनुसन्धानविकासयोः निरन्तरं निवेशं कृत्वा स्वस्य तान्त्रिकस्तरस्य उन्नयनेन एव घोरस्पर्धायां स्थानं ग्रहीतुं शक्यते । यथा, सूचनापुनर्प्राप्तेः वेगं सटीकता च सुधारयितुम् अधिक उन्नत-अल्गोरिदम्-विकासः ।

तदतिरिक्तं सहकार्यं गठबन्धनं च सम्भवः उपायः अस्ति । ओरेकल अन्यैः कम्पनीभिः सह साझेदारी स्थापयितुं शक्नोति यत् संसाधनं साझां कर्तुं शक्नोति तथा च परस्परं सामर्थ्यस्य पूरकं कर्तुं शक्नोति। सहकार्यस्य माध्यमेन वयं संयुक्तरूपेण उद्योगदिग्गजानां प्रतिस्पर्धात्मकदबावस्य सामना कर्तुं शक्नुमः, विपण्यभागस्य विस्तारं कर्तुं च शक्नुमः।

अन्तर्जालस्पर्धायाः तरङ्गे ओरेकलस्य परिवर्तनयोजना आव्हानैः परिपूर्णा अस्ति, परन्तु यावत् यावत् सः दिशां गृह्णाति, स्वस्य लाभस्य पूर्णं उपयोगं करोति, आव्हानानां प्रति सक्रियरूपेण प्रतिक्रियां ददाति, तावत्पर्यन्तं सफलं परिवर्तनं प्राप्तुं, एकं... नवीन विकास स्थिति।