한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नूतननीतेः कार्यान्वयनेन विदेशव्यापारोद्यमानां कृते व्यापकं विपण्यस्थानं प्राप्तम्। व्यापारबाधानां न्यूनीकरणं निवेशवातावरणस्य अनुकूलनं च इत्यादीनां उपायानां कारणात् विदेशीयव्यापारकम्पनयः अन्तर्राष्ट्रीयबाजारेण सह अधिकसुलभतया एकीकृत्य स्वव्यापारव्याप्तेः विस्तारं कर्तुं समर्थाः अभवन् यथा, केचन उद्योगाः ये मूलतः प्रतिबन्धिताः आसन्, ते अधुना विदेशीयसहकार्यं अधिकस्वतन्त्रतया कर्तुं, उन्नतप्रौद्योगिकीम्, प्रबन्धन-अनुभवं च प्रवर्तयितुं, स्वस्य प्रतिस्पर्धां वर्धयितुं च समर्थाः सन्ति
तस्मिन् एव काले नूतननीतिः विदेशव्यापार औद्योगिकसंरचनायाः अनुकूलनं उन्नयनं च प्रवर्धयति । उच्चप्रौद्योगिकी-उद्योगानाम् अभिनव-उद्यमानां च विकासं प्रोत्साहयितुं, विदेशीयव्यापार-उद्यमान् अनुसन्धान-विकासयोः निवेशं वर्धयितुं प्रोत्साहयितुं, उत्पादानाम् अतिरिक्तमूल्यं प्रौद्योगिकी-सामग्री च वर्धयितुं च। एतेन न केवलं वैश्विकमूल्यशृङ्खलायां अस्माकं देशस्य स्थितिं सुधारयितुम्, अपितु विदेशव्यापार-उद्योगस्य स्थायि-विकास-क्षमता अपि वर्धिता भविष्यति |.
परन्तु नूतननीतेः कार्यान्वयनम् सुचारुरूपेण न अभवत् ।
विपण्यप्रतिस्पर्धायाः वर्धनं तेषु अन्यतमम् अस्ति । विपण्यस्य अधिकं उद्घाटनेन अधिकानि आन्तरिकविदेशीयकम्पनयः विदेशव्यापारक्षेत्रे प्रवहन्ति, प्रतियोगितायाः दबावः च दिने दिने वर्धमानः अस्ति उद्यमानाम् अभिनव-उत्पादानाम् अनुकूलित-सेवानां च माध्यमेन स्वस्य मूल-प्रतिस्पर्धायां निरन्तरं सुधारं कर्तुं, भयंकर-प्रतिस्पर्धायां च उत्तिष्ठितुं आवश्यकता वर्तते |.
नीतिसमायोजनेन परिवर्तनेन च उद्यमानाम् कृते केचन अनिश्चितताः अपि आगताः सन्ति । उद्यमानाम् नीतिगतिशीलतायां निकटतया ध्यानं दातुं नीतिपरिवर्तनानां अनुकूलतायै व्यावसायिकरणनीतयः शीघ्रं समायोजयितुं च आवश्यकता वर्तते। तस्मिन् एव काले अन्तर्राष्ट्रीयव्यापारनियमानां जटिलता परिवर्तनं च व्यापारसंरक्षणवादस्य उदयेन च विदेशीयव्यापारकम्पनीनां कृते अपि केचन जोखिमाः आगताः
नवीननीतीनां सन्दर्भे विदेशव्यापारकम्पनीनां स्वकीयानां जोखिमप्रबन्धनक्षमतानां सुदृढीकरणस्य आवश्यकता वर्तते । सम्भाव्यजोखिमानां पूर्वमेव प्रतिक्रियां दातुं जोखिमपूर्वचेतावनीतन्त्राणि स्थापयन्तु, सुधारयन्तु च। तस्मिन् एव काले वयं अधिकनीतिसमर्थनसाहाय्यार्थं प्रयत्नार्थं सर्वकारीयविभागैः सह संचारं समन्वयं च सुदृढं करिष्यामः।
उद्यमानाम् एव प्रयत्नानाम् अतिरिक्तं उद्योगसङ्घः, तत्सम्बद्धाः सेवासंस्थाः च महत्त्वपूर्णां भूमिकां निर्वहन्ति । उद्योगसङ्घः प्रशिक्षणं, संचारक्रियाकलापं इत्यादीनां आयोजनं कृत्वा उद्यमानाम् व्यावसायिकप्रबन्धनस्तरं जोखिमप्रतिक्रियाक्षमतां च सुधारयितुं शक्नुवन्ति। प्रासंगिकसेवा एजेन्सी उद्यमानाम् व्यावसायिकसमस्यानां समाधानार्थं सहायतार्थं व्यावसायिकपरामर्शं, कानूनी, वित्तीयम् अन्यसेवाः च प्रदातुं शक्नुवन्ति।
सामान्यतया चीनसर्वकारस्य नूतनानां नीतीनां कार्यान्वयनेन विदेशव्यापारविकासाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । विदेशव्यापारकम्पनीनां सक्रियरूपेण प्रतिक्रियां दातुं, नीतिलाभांशस्य पूर्णं उपयोगं कर्तुं, स्वस्य निर्माणं सुदृढं कर्तुं, स्थायिविकासं प्राप्तुं च आवश्यकता वर्तते।