समाचारं
मुखपृष्ठम् > समाचारं

"नवीननीतीनां अन्तर्गतं विदेशीय-उद्यमानां कृते आर्थिकविकासः अवसराः च" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीननीतिभिः औद्योगिकसंरचनायाः अनुकूलनं उन्नयनं च प्रवर्धितम् अस्ति । पारम्परिक-उद्योगेषु प्रौद्योगिकी-नवीनीकरणं परिवर्तनं च प्रवर्तयितुं, उत्पादनदक्षतां उत्पादस्य गुणवत्तां च सुधारयितुम्, विपण्यप्रतिस्पर्धां वर्धयितुं च। तस्मिन् एव काले उदयमानानाम् उद्योगानां दृढं समर्थनं प्राप्तम्, येन उद्योगस्य विविधविकासः त्वरितः अभवत् ।

विदेशीयकम्पनीनां कृते नूतननीतेः अर्थः व्यापकं विपण्यस्थानं, न्यायपूर्णं प्रतिस्पर्धात्मकं वातावरणं च । ते चीनीयविपण्ये अधिकं गभीरं भागं ग्रहीतुं शक्नुवन्ति, आर्थिकविकासस्य फलं च साझां कर्तुं शक्नुवन्ति।

व्यापारक्षेत्रे नूतनाः नीतयः व्यापारस्य उदारीकरणं, सुविधां च प्रवर्धयन्ति । एतेन व्यापारबाधाः न्यूनीकृताः, व्यापारप्रक्रियाः सरलाः, सीमाशुल्कनिष्कासनदक्षता च उन्नताः, अन्तर्राष्ट्रीयव्यापारस्य समृद्धिः च प्रवर्धिताः ।

नूतननीतिः बौद्धिकसम्पत्त्याधिकारस्य रक्षणमपि सुदृढं करोति, यत् चीनदेशे विदेशीयकम्पनीनां नवीनक्रियाकलापानाम् रक्षणं प्रदाति तथा च तेषां कृते अनुसन्धानविकासयोः निवेशं वर्धयितुं प्रौद्योगिकीप्रगतिः प्रवर्धयितुं च प्रोत्साहयति।

परन्तु नूतननीतेः कार्यान्वयनकाले केचन आव्हानाः अपि सन्ति । यथा, केचन कम्पनयः परिवर्तनस्य दबावस्य सामनां कर्तुं शक्नुवन्ति, तेषां नूतननीतिआवश्यकतानां, विपण्यपरिवर्तनस्य च अनुकूलतायाः आवश्यकता भवति । तत्सह नीतिकार्यन्वयनं पर्यवेक्षणं च निरन्तरं सुधारयितुम् आवश्यकं यत् नीतेः प्रभावः पूर्णतया प्रयुक्तः भवति इति सुनिश्चितं भवति ।

संक्षेपेण वक्तुं शक्यते यत्, सर्वकारस्य नवीननीतिभिः चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय विदेशीय-उद्यमानां विकासाय च अवसराः प्राप्ताः, परन्तु कठिनतानां निवारणाय, साधारणविकासाय च सर्वेषां पक्षानां संयुक्तप्रयत्नाः अपि आवश्यकाः सन्ति