한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य नूतना आर्थिक उद्घाटननीतिः व्यापारः, निवेशः, वित्तम् इत्यादयः अनेके क्षेत्राणि समाविष्टानि सन्ति । व्यापारस्य दृष्ट्या वयं शुल्कं न्यूनीकरोमः, मालसेवानां मुक्तप्रवाहं च प्रवर्धयामः । निवेशक्षेत्रे अधिकं विदेशीयनिवेशं आकर्षयितुं विपण्यप्रवेशः शिथिलः भवेत् । वित्तस्य दृष्ट्या आरएमबी-अन्तर्राष्ट्रीयकरणं प्रवर्धयन्तु, अन्तर्राष्ट्रीयवित्तीयसहकार्यं सुदृढं कुर्वन्तु च। एतेषां नीतीनां कार्यान्वयनेन घरेलुविदेशीय-उद्यमानां कृते अधिकं अनुकूलं व्यापारिकवातावरणं निर्मितम् अस्ति तथा च विपण्यजीवनशक्तिः उत्तेजितः अस्ति।
नूतनानां नीतीनां प्रवर्तनेन उद्यमाः अपि स्वपरिवर्तनं उन्नयनं च त्वरयितुं प्रेरिताः सन्ति । अधिकमुक्तबाजारवातावरणे अनुकूलतां प्राप्तुं उद्यमानाम् स्वस्य तकनीकीस्तरस्य नवीनताक्षमतायां च निरन्तरं सुधारः करणीयः, उत्पादानाम् सेवानां च गुणवत्तां अनुकूलितुं च आवश्यकता वर्तते तस्मिन् एव काले अस्माभिः अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तव्यं, उन्नतप्रबन्धनानुभवं प्रौद्योगिकी च प्रवर्तयितव्यं, स्वस्य प्रतिस्पर्धात्मकतां च सुदृढं कर्तव्यम्। अस्मिन् क्रमे केचन कम्पनयः उत्तिष्ठन्ति, उद्योगस्य नेतारः च भवन्ति, येन सम्पूर्णस्य उद्योगस्य विकासः भवति ।
व्यक्तिनां कृते आर्थिक उद्घाटनेन अधिकाः रोजगारस्य अवसराः, करियरविकासस्य स्थानं च प्राप्यन्ते । विदेशीय-वित्तपोषित-उद्यमानां प्रवेशेन, घरेलु-उद्यमानां अन्तर्राष्ट्रीय-विकासेन च अन्तर्राष्ट्रीय-दृष्टि-व्यावसायिक-कौशल-युक्तानां प्रतिभानां माङ्गल्यं वर्धते व्यक्तिः शिक्षण-प्रशिक्षणयोः माध्यमेन स्वक्षमतासु सुधारं कर्तुं, एतान् अवसरान् ग्रहीतुं, स्वस्य मूल्यं अधिकतमं कर्तुं च शक्नोति ।
परन्तु आर्थिक उद्घाटनेन अपि केचन आव्हानाः आनयन्ति । यथा यथा विपण्यस्पर्धा तीव्रा भवति तथा तथा केचन कम्पनयः जीवितुं दबावस्य सामनां कर्तुं शक्नुवन्ति । केचन पारम्परिकाः उद्योगाः प्रभाविताः भवितुम् अर्हन्ति, तेषां समायोजनस्य परिवर्तनस्य च आवश्यकता भवति । तस्मिन् एव काले अन्तर्राष्ट्रीय-आर्थिक-स्थितेः अनिश्चितता, व्यापार-घर्षणं च इत्यादयः कारकाः अपि आर्थिक-उद्घाटनस्य कृते केचन जोखिमाः आनयन्ति ।
एतेषां आव्हानानां सम्मुखे अस्माभिः सक्रियपरिहाराः करणीयाः। उद्यमानाम् कठिनतानां ज्वारं कर्तुं साहाय्यं कर्तुं सर्वकारेण स्थूलनियन्त्रणं सुदृढं कर्तव्यं नीतिसमर्थनव्यवस्थां च सुदृढं कर्तव्यम्। उद्यमानाम् स्वस्य जोखिमप्रबन्धनं सुदृढं कर्तव्यं तथा च विपण्यपरिवर्तनस्य प्रतिक्रियायाः क्षमतायां सुधारः करणीयः। व्यक्तिभिः निरन्तरं स्वस्य गुणवत्तायां सुधारः करणीयः, विपण्यमागधायां परिवर्तनस्य अनुकूलनं च करणीयम् ।
संक्षेपेण चीनसर्वकारस्य आर्थिक उद्घाटनस्य सक्रियरूपेण प्रवर्धनस्य नूतननीत्या आर्थिकविकासाय अवसराः, आव्हानाः च आगताः। अस्माभिः तस्य महत्त्वं पूर्णतया अवगन्तुं, तस्य सक्रियरूपेण प्रतिक्रियां दातुं, निरन्तरं स्वस्थं च आर्थिकविकासं प्राप्तव्यम् ।