한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पर्यावरणजागरूकतायाः वृद्ध्या समाजस्य सर्वेषु स्तरेषु गहनः प्रभावः अभवत् । उद्यमानाम् कृते पर्यावरणसंरक्षणकार्येषु सक्रियरूपेण भागग्रहणं न केवलं सामाजिकदायित्वस्य प्रकटीकरणं भवति, अपितु विपण्यप्रतियोगितायां प्रतिष्ठां लाभं च प्राप्तुं शक्नोति अस्मिन् सन्दर्भे विदेशव्यापारकम्पनयः अपवादाः न सन्ति । यथा यथा उपभोक्तृणां पर्यावरण-अनुकूल-उत्पादानाम् आग्रहः वर्धते तथा तथा यदि विदेशीय-व्यापार-कम्पनयः अस्याः प्रवृत्तेः अनुकूलतां प्राप्तुं शक्नुवन्ति तथा च पर्यावरण-अनुकूल-उत्पादानाम् विकासं उत्पादनं च कर्तुं शक्नुवन्ति तर्हि अन्तर्राष्ट्रीय-विपण्यस्य विस्तारे साहाय्यं करिष्यति |.
विदेशव्यापारवस्त्रकम्पनीं उदाहरणरूपेण गृह्यताम् पूर्वं स्वस्य उत्पादानाम् शैल्यां मूल्ये च अधिकं ध्यानं दत्तवती स्यात् । परन्तु यथा यथा पर्यावरणजागरूकता अधिकाधिकं लोकप्रियं भवति तथा तथा उपभोक्तारः वस्त्रस्य उत्पादनप्रक्रिया पर्यावरणसौहृदं वा इति विषये ध्यानं दातुं आरभन्ते यथा वस्त्रस्य स्रोतः स्थायित्वं भवति वा, उत्पादनप्रक्रियायाः कालखण्डे बहूनां प्रदूषकाणां उत्पादनं भवति वा इति . यदि कम्पनयः समये एव स्वरणनीतिं समायोजयितुं शक्नुवन्ति, पर्यावरण-अनुकूल-वस्त्रस्य उपयोगं कर्तुं शक्नुवन्ति, उत्पादन-प्रक्रियाणां अनुकूलनं कर्तुं शक्नुवन्ति, पर्यावरणस्य उपरि नकारात्मक-प्रभावं न्यूनीकर्तुं शक्नुवन्ति च तर्हि अन्तर्राष्ट्रीय-विपण्ये तेषां उत्पादानाम् प्रतिस्पर्धायां महत्त्वपूर्णः सुधारः भविष्यति |.
तस्मिन् एव काले पर्यावरणसंरक्षणकार्याणि विदेशीयव्यापारकम्पनीभ्यः नूतनव्यापारावकाशान् अपि आनयन्ति । यथा, अन्तर्राष्ट्रीयविपण्ये नवीकरणीय ऊर्जासाधनानाम्, पर्यावरणसौहृदपैकेजिंगसामग्रीणां च इत्यादीनां उत्पादानाम् आग्रहः निरन्तरं वर्धते । यदि विदेशीयव्यापारकम्पनयः एतान् अवसरान् गृहीत्वा सम्बन्धित-उत्पादानाम् अनुसन्धान-विकास-उत्पादने संसाधनानाम् निवेशं कर्तुं शक्नुवन्ति तर्हि तेषां कृते नूतनानि विपण्यक्षेत्राणि उद्घाट्य व्यावसायिक-वृद्धिं परिवर्तनं च प्राप्तुं अपेक्षितं भविष्यति |.
अपरपक्षे पर्यावरणसंरक्षणनीतीनां निरन्तरं सुदृढीकरणेन विदेशव्यापारकम्पनीनां कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । अनेकाः देशाः क्षेत्राणि च कठोरपर्यावरणविनियमाः मानकानि च प्रवर्तयन्ति, आयातितानां उत्पादानाम् पर्यावरणीयप्रदर्शनस्य कठोरसमीक्षां च कृतवन्तः । यदि विदेशव्यापारकम्पनी एतान् आवश्यकतान् पूरयितुं न शक्नोति तर्हि तस्याः उत्पादाः अङ्गीकृताः भवितुम् अर्हन्ति । अतः कम्पनीभिः पर्यावरणसंरक्षणविनियमानाम् अनुसन्धानं, अवगमनं च सुदृढं कर्तुं आवश्यकं यत् उत्पादाः प्रासंगिकमानकानां अनुपालनं कुर्वन्ति इति सुनिश्चितं भवति।
पर्यावरणसंरक्षणक्रियाभिः चालिताः विदेशव्यापारकम्पनीनां आपूर्तिशृङ्खलाः अपि परिवर्तन्ते । उद्यमाः स्वस्य आपूर्तिकर्तानां पर्यावरणीयप्रदर्शने अधिकं ध्यानं दातुं आरभन्ते तथा च सम्पूर्णस्य आपूर्तिशृङ्खलायाः स्थायित्वं सुनिश्चित्य उत्तमपर्यावरणवृत्तान्तयुक्तैः आपूर्तिकर्ताभिः सह सहकार्यं कर्तुं चयनं कुर्वन्ति। एतेन न केवलं कम्पनीयाः पर्यावरणीयजोखिमान् न्यूनीकर्तुं साहाय्यं भवति, अपितु कम्पनीयाः ब्राण्ड्-प्रतिबिम्बं वर्धते, उपभोक्तृविश्वासः च वर्धते ।
परन्तु पर्यावरणसंरक्षणसंकल्पनानां विदेशव्यापारव्यापारे एकीकरणं सुचारुरूपेण नौकायानं न भवति, अपि च अनेकानां आव्हानानां सम्मुखीभवति ।
सर्वप्रथमं पर्यावरणसंरक्षणप्रौद्योगिक्याः अनुसन्धानविकासाय, अनुप्रयोगाय च महती धनराशिः, समयः च आवश्यकः । केषाञ्चन लघुमध्यम-आकारस्य विदेशव्यापार-उद्यमानां कृते तेषां धनस्य अभावः भवितुम् अर्हति तथा च पर्यावरण-संरक्षण-प्रौद्योगिकी-परिवर्तनस्य उच्च-व्ययस्य सामना कर्तुं कठिनं भवति
द्वितीयं, पर्यावरणसंरक्षणमानकानां भेदः विदेशीयव्यापारकम्पनीनां कृते अपि समस्यां जनयति । विभिन्नेषु देशेषु क्षेत्रेषु च पर्यावरणसंरक्षणमानकाः भिन्नाः सन्ति, तथा च कम्पनयः विविधमानकानां पूर्तये उत्पादनव्ययस्य, प्रबन्धनस्य कठिनतायाः च वृद्धिं कर्तुं शक्नुवन्ति
तदतिरिक्तं पर्यावरण-अनुकूल-उत्पादानाम् उपभोक्तृणां धारणा, आग्रहाः च भिन्नाः सन्ति । केषुचित् क्षेत्रेषु उपभोक्तारः पर्यावरण-अनुकूल-उत्पादानाम् मूल्ये अधिकं संवेदनशीलाः भवितुम् अर्हन्ति, अन्येषु क्षेत्रेषु उपभोक्तारः मूल्यस्य अपेक्षया उत्पादानाम् पर्यावरण-प्रदर्शनस्य विषये अधिकं चिन्तिताः भवितुम् अर्हन्ति अस्य कृते विदेशीयव्यापारकम्पनीनां कृते विभिन्नविपण्यस्य आवश्यकतानां पूर्तये विपण्यसंशोधनस्य उत्पादस्थापनस्य च अधिकसटीकता आवश्यकी भवति ।
अनेकचुनौत्यस्य सामना कृत्वा अपि पर्यावरणसंरक्षणकार्याणां विदेशव्यापारव्यापारस्य च एकीकरणं सामान्यप्रवृत्तिः अस्ति । विदेशव्यापारकम्पनयः सक्रियरूपेण प्रतिक्रियां दद्युः, अवसरान् गृह्णीयुः, स्थायिविकासं च प्राप्नुयुः ।
एकतः कम्पनयः वैज्ञानिकसंशोधनसंस्थाभिः विश्वविद्यालयैः च सह सहकार्यं सुदृढं कर्तुं शक्नुवन्ति येन पर्यावरणसौहृदप्रौद्योगिकीनां संयुक्तरूपेण विकासः भवति तथा च प्रौद्योगिकीसंशोधनविकासव्ययः न्यूनीकर्तुं शक्यते। तस्मिन् एव काले पर्यावरणसंरक्षणप्रौद्योगिकीनवीनीकरणं कर्तुं उद्यमानाम् प्रोत्साहनार्थं उद्यमानाम् आर्थिकसमर्थनं करप्रोत्साहनं च प्रदातुं सर्वकारः प्रासंगिकसमर्थननीतयः अपि प्रवर्तयितुं शक्नोति।
अपरपक्षे उद्योगसङ्घः समन्वयात्मकभूमिकां निर्वहितुं, एकीकृतपर्यावरणसंरक्षणमानकानां स्थापनां प्रवर्धयितुं, मानकभेदेन उत्पद्यमानव्यापारबाधानां न्यूनीकरणं च कर्तुं शक्नोति तदतिरिक्तं कम्पनीभिः विपण्यशिक्षां सुदृढं कर्तव्यं, उपभोक्तृणां जागरूकतां पर्यावरणसौहृदं उत्पादानाम् स्वीकारं च सुदृढं कर्तव्यं, उपभोक्तृणां हरित-उपभोग-अवधारणानां संवर्धनं च कर्तव्यम्
संक्षेपेण पर्यावरणसंरक्षणकार्याणि विदेशीयव्यापारकम्पनीनां कृते अवसरान् आव्हानानि च आनयन्ति। विदेशीयव्यापारकम्पनयः पर्यावरणसंरक्षणस्य अवधारणां सक्रियरूपेण आलिंगितव्याः, प्रौद्योगिकीनवाचारस्य, आपूर्तिशृङ्खलायाः अनुकूलनस्य, सटीकबाजारस्थापनस्य अन्यरणनीत्याः च माध्यमेन विजय-विजय-आर्थिक-पर्यावरण-लाभान् प्राप्तुं, समाजस्य स्थायि-विकासे योगदानं च दातव्यम् |.