समाचारं
मुखपृष्ठम् > समाचारं

विदेशव्यापारप्रवर्धनस्य समुद्रीपारिस्थितिकीसंरक्षणस्य च सम्भाव्यः एकीकरणमार्गः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशव्यापारप्रवर्धनं प्रायः अन्तर्राष्ट्रीयविपण्यस्य अन्वेषणं, उत्पाददृश्यतां वर्धयितुं, व्यापारविनिमयस्य प्रचारं च भवति । परन्तु अस्मिन् क्रमे उत्पन्नाः आर्थिकक्रियाकलापाः एकान्ते न सन्ति ते पर्यावरणसंरक्षणेन सह अविच्छिन्नरूपेण सम्बद्धाः सन्ति, विशेषतः समुद्रीयपारिस्थितिकीतन्त्रानां रक्षणेन सह । कच्चामालस्य अधिग्रहणात् आरभ्य, उत्पादनस्य प्रसंस्करणस्य च समये संसाधनस्य उपयोगः उत्सर्जनं च यावत्, उत्पादपरिवहनं विक्रयं च यावत्, प्रत्येकं कडिः समुद्रीयपारिस्थितिकीयां प्रत्यक्षं परोक्षं वा प्रभावं कर्तुं शक्नोति

यथा - केषाञ्चन विदेशीयव्यापार-उत्पादानाम् कच्चामालः समुद्र-सम्बद्ध-सम्पदां कृते आगन्तुं शक्नोति । एतेषां संसाधनानाम् अधिग्रहणे समुचितनियोजनं, स्थायिप्रबन्धनं च विना अतिमत्स्यपालनं, अवैधसङ्ग्रहः इत्यादयः व्यवहाराः समुद्रीयजीवानां निवासस्थानानि नाशयितुं जातिवैविध्यं च खतरान् जनयितुं शक्नुवन्ति तस्मिन् एव काले यदि कम्पनयः उत्पादनप्रक्रियायां अपशिष्टजलस्य अपशिष्टवायुस्य च निर्वहनं प्रभावीरूपेण नियन्त्रयितुं असफलाः भवन्ति तर्हि हानिकारकपदार्थाः समुद्रे प्रविशन्ति, येन प्रदूषणं भवति, समुद्रस्य पारिस्थितिकसन्तुलनस्य क्षतिः च भवति

अपरपक्षे विदेशव्यापारप्रवर्धनं यत् रसदव्यवस्थां परिवहनं च अवलम्बते विशेषतः समुद्रीयपरिवहनं समुद्रीयवातावरणे अपि दबावं जनयिष्यति बृहत् मालवाहकजहाजानां ईंधनस्य उपभोगः, निष्कासन उत्सर्जनं च, तथैव सम्भाव्यतैलप्रसारदुर्घटना च, सर्वे समुद्रीयपारिस्थितिकीयां सम्भाव्यजोखिमान् आनयन्ति

तथापि एषः सङ्गतिः केवलं नकारात्मकः एव नास्ति । यथा यथा पर्यावरणजागरूकता वर्धते तथा तथा विदेशीयव्यापारप्रवर्धनं समुद्रीयपारिस्थितिकीसंरक्षणस्य प्रचारार्थं सकारात्मकशक्तिः अपि भवितुम् अर्हति ।

विपण्यमागधायाः दृष्ट्या अधिकाधिकाः उपभोक्तारः पर्यावरणसौहृदं उत्पादानाम् अनुकूलतां कुर्वन्ति । एतेन विदेशीयव्यापारकम्पनयः स्वरणनीतयः समायोजयितुं प्रेरिताः सन्ति तथा च विपण्यमागधां पूरयितुं पर्यावरणमानकानां पूर्तिं कुर्वन्ति उत्पादानाम् विकासं प्रचारं च कर्तुं प्रेरिताः। उदाहरणार्थं, स्थायिसामग्रीभ्यः निर्मिताः समुद्रविषयकाः स्मारिकाः पर्यावरणसौहृदः प्रसंस्कृताः समुद्रीभोजनाः च प्रभावीविदेशव्यापारप्रवर्धनद्वारा अन्तर्राष्ट्रीयविपण्ये व्यापकतया मान्यतां स्वीकृतिं च प्राप्तुं शक्नुवन्ति, अतः उद्यमानाम् आर्थिकलाभाः अपि प्राप्नुवन्ति समुद्री पारिस्थितिकीसंरक्षणस्य अवधारणायाः।

तदतिरिक्तं विदेशव्यापारप्रवर्धनेन समुद्रीसंरक्षणसङ्गठनानां कृते आर्थिकसमर्थनं प्रचारमार्गाः च प्रदातुं शक्यन्ते । प्रासंगिक उद्यमैः सह सहकार्यस्य माध्यमेन समुद्रीयसंरक्षणसङ्गठनानि विदेशव्यापारप्रवर्धनस्य मञ्चस्य उपयोगं कृत्वा समुद्रीपारिस्थितिकीविषयेषु ध्यानं दातुं अधिकान् जनान् आह्वयितुं, संरक्षणार्थं धनसङ्ग्रहं कर्तुं, जनस्य पर्यावरणजागरूकतायाः उन्नयनार्थं च शक्नुवन्ति

विदेशव्यापारप्रवर्धनस्य समुद्रीपारिस्थितिकीसंरक्षणस्य च सकारात्मकं अन्तरक्रियां प्राप्तुं सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। सर्वकारेण प्रासंगिककानूनविनियमानाम् निर्माणं सुधारणं च करणीयम्, उद्यमानाम् पर्यवेक्षणं सुदृढं कर्तव्यं, विदेशव्यापार-उद्योगस्य हरित-स्थायि-दिशि विकासाय मार्गदर्शनं करणीयम् |. उद्यमानाम् एव सामाजिकदायित्वस्य विषये स्वजागरूकतां वर्धयितुं, पर्यावरण-अनुकूल-प्रौद्योगिकीनां प्रबन्धन-पद्धतीनां च सक्रियरूपेण स्वीकारः करणीयः, समुद्री-पारिस्थितिकीशास्त्रे उत्पादन-सञ्चालन-क्रियाकलापानाम् प्रभावं न्यूनीकर्तुं च आवश्यकम् तस्मिन् एव काले उपभोक्तृभिः हरित-उपभोगस्य अवधारणा अपि स्थापयितव्या, पर्यावरण-अनुकूल-विदेश-व्यापार-उत्पादानाम् समर्थनार्थं व्यावहारिक-क्रियाणां उपयोगः करणीयः च

संक्षेपेण विदेशव्यापारप्रवर्धनं समुद्रीपारिस्थितिकीसंरक्षणं च स्वतन्त्रक्षेत्राणि न सन्ति, अपितु परस्परं प्रचारं कर्तुं, एकत्र विकासं कर्तुं च शक्नुवन्ति । सर्वेषां पक्षानां सहकारिसहकारेण एव वयं आर्थिकविकासस्य पारिस्थितिकीसंरक्षणस्य च विजय-विजय-स्थितिं प्राप्तुं शक्नुमः, अस्माकं ग्रहस्य कृते उत्तमं भविष्यं च निर्मातुं शक्नुमः |.