한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पृथिव्याः अधिकांशं भागं व्याप्नोति समुद्रः जीवनस्य पालना, अनेकेषां जीवानां गृहं च अस्ति । तिमिङ्गलमकरस्य आविष्कारः अस्मान् समुद्रीयजैविकसम्पदां बहुमूल्यं भंगुरतां च प्रति अवगतं करोति । समुद्रीयवातावरणे परिवर्तनं समुद्रीजीवानां अस्तित्वं प्रजननं च प्रत्यक्षतया प्रभावितं करोति । अतिमत्स्यपालनं, समुद्रप्रदूषणं, जलवायुपरिवर्तनं इत्यादयः कारकाः समुद्रीयपारिस्थितिकीविषये प्रचण्डं दबावं जनयन्ति । समुद्रीयपर्यावरणस्य रक्षणं समुद्रीयजैविकसंसाधनानाम् विविधतां च निर्वाहयितुं सर्वोच्चप्राथमिकता अभवत् ।
आर्थिकक्षेत्रे विदेशव्यापारक्रियाकलापानाम् विकासः अपि ध्यानं आकर्षयति । विदेशेषु विपण्यविस्तारार्थं उद्यमानाम् एकः महत्त्वपूर्णः मञ्चः इति नाम्ना विदेशीयव्यापारस्थानकानि, तेषां प्रचाररणनीतयः प्रभावाः च उद्यमानाम् अन्तर्राष्ट्रीयव्यापारविस्तारे महत्त्वपूर्णां भूमिकां निर्वहन्ति प्रभावी प्रचारस्य माध्यमेन कम्पनयः अधिकान् अन्तर्राष्ट्रीयग्राहकान् आकर्षयितुं शक्नुवन्ति तथा च उत्पादस्य दृश्यतां विपण्यभागं च वर्धयितुं शक्नुवन्ति।
तथापि समुद्री पारिस्थितिकी तथा...विदेशीय व्यापार केन्द्र प्रचार तयोः कः संबन्धः ? एकतः समुद्रीयवातावरणस्य गुणवत्ता प्रत्यक्षतया परोक्षतया वा विदेशव्यापार-उद्योगं प्रभावितं करोति । स्वस्थः समुद्रीपारिस्थितिकीतन्त्रः मत्स्यपालनस्य, समुद्रीभोजनप्रसंस्करणउद्योगानाम् अन्येषां च सम्बद्धानां उद्योगानां कृते प्रचुरं संसाधनं प्रदाति, अतः विदेशव्यापारनिर्यातानां कृते अनुकूलपरिस्थितयः सृज्यन्ते अपरपक्षे विदेशव्यापारकेन्द्राणां प्रचारक्रियाकलापाः समुद्रीयपर्यावरणसंरक्षणे अपि योगदानं दातुं शक्नुवन्ति । प्रचारप्रक्रियायां उद्यमाः पर्यावरणसंरक्षणसंकल्पनानां वकालतम् कर्तुं शक्नुवन्ति तथा च उत्पादानाम् सेवानां च स्थायिविकासं प्रवर्धयितुं शक्नुवन्ति ।
यथा, यदि कश्चन कम्पनी समुद्रीभोजनस्य निर्यातं कर्तुं प्रवृत्ता अस्ति तर्हि तस्याः विदेशीयव्यापारस्थानकं स्वस्य उत्पादानाम् प्रचारं कुर्वन् मत्स्यप्रक्रियायां स्थायित्वस्य विषये कम्पनीयाः बलं दातुं, पर्यावरणसौहृदमत्स्यपालनपद्धतिं स्वीकुर्वितुं, समुद्रीयपारिस्थितिकीपर्यावरणस्य रक्षणं कर्तुं च शक्नोति एतेन न केवलं कम्पनीयाः प्रतिबिम्बं वर्धयितुं शक्यते, अपितु पर्यावरणसंरक्षणं प्रति ध्यानं दत्तवन्तः ग्राहकाः अपि आकर्षयितुं शक्यन्ते, उत्पादानाम् प्रतिस्पर्धां च वर्धयितुं शक्यते
अन्यत् उदाहरणार्थं केचन समुद्रसम्बद्धाः पर्यटनकम्पनयः उपयुञ्जतेविदेशीय व्यापार केन्द्र प्रचार पर्यटन-उत्पादानाम् विकासे वयं समुद्र-संरक्षणस्य महत्त्वं प्रवर्धयितुं शक्नुमः, पर्यटकान् सभ्य-रीत्या यात्रां कर्तुं प्रोत्साहयितुं शक्नुमः, यात्रायाः समये समुद्री-पारिस्थितिकी-विज्ञानस्य क्षतिं न कर्तुं शक्नुमः |. तत्सह, कम्पनयः आर्थिक-पर्यावरण-लाभानां विजय-विजय-स्थितिं प्राप्तुं समुद्री-संरक्षण-परियोजनानां कृते स्वस्य लाभस्य भागस्य उपयोगं कर्तुं शक्नुवन्ति ।
विदेशव्यापारकम्पनीनां कृते तेषां समुद्रीपारिस्थितिकीविज्ञानस्य स्वस्य विकासस्य च निकटसम्बन्धस्य पूर्णतया साक्षात्कारः करणीयः, तथा च द्वयोः मध्ये सकारात्मकं अन्तरक्रियां प्राप्तुं सक्रियरूपेण उपायाः करणीयाः विकासरणनीतयः निर्मायन्ते सति समुद्रीयपर्यावरणसंरक्षणस्य विचारः करणीयः, हरितउत्पादानाम् सेवानां च प्रचारः करणीयः, समुद्रीयपर्यावरणे नकारात्मकप्रभावाः न्यूनीकृताः भवेयुः
संक्षेपेण समुद्री पारिस्थितिकीविज्ञानं च...विदेशीय व्यापार केन्द्र प्रचार यद्यपि ते भिन्नक्षेत्रस्य सन्ति तथापि तयोः सम्बन्धः उपेक्षितुं न शक्यते । केवलं मिलित्वा कार्यं कृत्वा एव वयं समुद्रीयपारिस्थितिकीशास्त्रस्य रक्षणं, विदेशव्यापार-उद्योगस्य स्थायिविकासं च प्राप्तुं शक्नुमः |