समाचारं
मुखपृष्ठम् > समाचारं

चीनस्य आर्थिकस्थितौ विदेशव्यापारस्य नूतनाः अवसराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकलचीलता विदेशव्यापारस्य आधारं स्थापयति

चीनीय-अर्थव्यवस्थायाः लचीलापनस्य अर्थः अस्ति यत् सा विविधान् बाह्य-आघातान्, जोखिमान् च सहितुं शक्नोति । जटिल-तीव्र-अन्तर्राष्ट्रीय-स्थितीनां सम्मुखे अपि आन्तरिक-अर्थव्यवस्था अद्यापि स्थिर-वृद्धिं धारयति, यत् विदेश-व्यापार-उद्योगाय ठोस-समर्थनं ददाति स्थिरं आर्थिकवातावरणं कम्पनीभ्यः उत्पादनं स्थिरीकर्तुं सुचारुतया आपूर्तिशृङ्खलां सुनिश्चित्य च सहायकं भवति, तस्मात् उत्पादानाम् निर्यातप्रतिस्पर्धा वर्धते ।

विदेशव्यापारस्थानं उद्घाटयितुं विशालः सम्भावना

चीनस्य अर्थव्यवस्थायाः विशालक्षमता विदेशव्यापारस्य कृते विस्तृतविकासस्थानं उद्घाटितवती अस्ति। प्रौद्योगिकी नवीनता, उपभोग उन्नयन इत्यादिषु क्षेत्रेषु घरेलुबाजारे नूतनाः माङ्गल्याः अवसराः च निरन्तरं उद्भवन्ति, येन कम्पनीः अनुसन्धानविकासयोः निवेशं वर्धयितुं, उत्पादस्य गुणवत्तां, अतिरिक्तमूल्यं च सुधारयितुम्, क्रमेण उच्चस्तरीयस्य निर्यातं च प्रवर्धयितुं प्रेरयति उत्पादाः। तस्मिन् एव काले उदयमानानाम् उद्योगानां उदयेन विदेशव्यापारसंरचनायाः अनुकूलनार्थमपि प्रेरणा प्राप्ता अस्ति ।

विदेशव्यापारस्य लचीलतां वर्धयितुं युक्त्याः विस्तृतं स्थानं

चीनस्य अर्थव्यवस्थायां युक्त्याः विस्तृतं स्थानं वर्तते, येन विदेशव्यापारस्य आव्हानानां निवारणे अधिकं लचीलता प्राप्यते । नीतीनां समायोजनं अनुकूलनं च विदेशीयव्यापारकम्पनीनां सम्मुखीभूतानां कठिनतानां शीघ्रं प्रभावीरूपेण समाधानं कर्तुं शक्नोति, यथा करकमीकरणं, शुल्ककमीकरणं, वित्तीयसमर्थनम् इत्यादयः उपायाः येन निगमसञ्चालनव्ययस्य न्यूनीकरणं भवति तथा च विपण्यस्य उतार-चढावस्य सामना कर्तुं तेषां क्षमता वर्धते।

विदेशव्यापारविकासस्य अवसराः आव्हानानि च

अस्याः आर्थिकपृष्ठभूमिः विदेशव्यापारेण बहवः अवसराः प्रारब्धाः । परन्तु तत्सहकालं व्यापारसंरक्षणवादस्य उदयः, अन्तर्राष्ट्रीयविपण्ये तीव्रप्रतिस्पर्धा च इत्यादीनां आव्हानानां श्रृङ्खलायामपि सम्मुखीभवति विदेशीयव्यापारकम्पनीनां विपण्यपरिवर्तनस्य अनुकूलतायै निरन्तरं नवीनतां कर्तुं स्वस्य शक्तिं च सुधारयितुम् आवश्यकम् अस्ति।

नवीनता विदेशव्यापारस्य परिवर्तनं उन्नयनं च चालयति

भयंकरस्पर्धायां विशिष्टतां प्राप्तुं विदेशव्यापारकम्पनयः परिवर्तनं उन्नयनं च चालयितुं नवीनतायाः उपरि अवलम्बन्ते । प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितुं, उत्पादानाम् तकनीकीसामग्रीषु ब्राण्डमूल्ये च सुधारं कर्तुं, पारम्परिकनिम्नमूल्यवर्धितप्रसंस्करणव्यापारात् उच्चमूल्यवर्धितस्वतन्त्रनवीनउत्पादानाम् निर्यातं प्रति परिवर्तनस्य साक्षात्कारं कर्तुं च।

अन्तर्राष्ट्रीयसहकार्यं सुदृढं कुर्वन्तु, विपण्यविस्तारं च कुर्वन्तु

अन्तर्राष्ट्रीयसहकारे सक्रियरूपेण भागं ग्रहीतुं विविधविपण्यविस्तारः च विदेशव्यापारविकासाय महत्त्वपूर्णाः रणनीतयः सन्ति । अधिकैः देशैः क्षेत्रैः च सह आर्थिकव्यापारसम्बन्धं स्थापयन्तु, एकविपण्यनिर्भरतां न्यूनीकरोतु, व्यापारजोखिमानां विविधतां च कुर्वन्तु ।

सेवास्तरं सुधारयितुम् विदेशव्यापारवातावरणं च अनुकूलनं कुर्वन्तु

सर्वकारेण सम्बन्धितविभागैः च सेवास्तरस्य सुधारः करणीयः, विदेशव्यापारविकासवातावरणस्य अनुकूलनं च करणीयम्। बौद्धिकसम्पत्त्यसंरक्षणं सुदृढं कुर्वन्तु, कानूनविनियमसुधारं कुर्वन्तु, विदेशव्यापारकम्पनीभ्यः निष्पक्षं, पारदर्शकं, पूर्वानुमानीयं च व्यावसायिकवातावरणं प्रदातुं शक्नुवन्ति। संक्षेपेण चीनस्य अर्थव्यवस्थायाः दीर्घकालीनसकारात्मकप्रवृत्तेः अन्तर्गतं विदेशव्यापार-उद्योगेन अवसरान् गृह्णीयात्, चुनौतीनां प्रतिक्रियां दातुं, नवीनतायाः, सहकार्यस्य, पर्यावरण-अनुकूलनस्य च माध्यमेन स्थायि-विकासः प्राप्तव्यः |.