한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकलचीलता विदेशव्यापारस्य आधारं स्थापयति
चीनीय-अर्थव्यवस्थायाः लचीलापनस्य अर्थः अस्ति यत् सा विविधान् बाह्य-आघातान्, जोखिमान् च सहितुं शक्नोति । जटिल-तीव्र-अन्तर्राष्ट्रीय-स्थितीनां सम्मुखे अपि आन्तरिक-अर्थव्यवस्था अद्यापि स्थिर-वृद्धिं धारयति, यत् विदेश-व्यापार-उद्योगाय ठोस-समर्थनं ददाति स्थिरं आर्थिकवातावरणं कम्पनीभ्यः उत्पादनं स्थिरीकर्तुं सुचारुतया आपूर्तिशृङ्खलां सुनिश्चित्य च सहायकं भवति, तस्मात् उत्पादानाम् निर्यातप्रतिस्पर्धा वर्धते ।विदेशव्यापारस्थानं उद्घाटयितुं विशालः सम्भावना
चीनस्य अर्थव्यवस्थायाः विशालक्षमता विदेशव्यापारस्य कृते विस्तृतविकासस्थानं उद्घाटितवती अस्ति। प्रौद्योगिकी नवीनता, उपभोग उन्नयन इत्यादिषु क्षेत्रेषु घरेलुबाजारे नूतनाः माङ्गल्याः अवसराः च निरन्तरं उद्भवन्ति, येन कम्पनीः अनुसन्धानविकासयोः निवेशं वर्धयितुं, उत्पादस्य गुणवत्तां, अतिरिक्तमूल्यं च सुधारयितुम्, क्रमेण उच्चस्तरीयस्य निर्यातं च प्रवर्धयितुं प्रेरयति उत्पादाः। तस्मिन् एव काले उदयमानानाम् उद्योगानां उदयेन विदेशव्यापारसंरचनायाः अनुकूलनार्थमपि प्रेरणा प्राप्ता अस्ति ।विदेशव्यापारस्य लचीलतां वर्धयितुं युक्त्याः विस्तृतं स्थानं
चीनस्य अर्थव्यवस्थायां युक्त्याः विस्तृतं स्थानं वर्तते, येन विदेशव्यापारस्य आव्हानानां निवारणे अधिकं लचीलता प्राप्यते । नीतीनां समायोजनं अनुकूलनं च विदेशीयव्यापारकम्पनीनां सम्मुखीभूतानां कठिनतानां शीघ्रं प्रभावीरूपेण समाधानं कर्तुं शक्नोति, यथा करकमीकरणं, शुल्ककमीकरणं, वित्तीयसमर्थनम् इत्यादयः उपायाः येन निगमसञ्चालनव्ययस्य न्यूनीकरणं भवति तथा च विपण्यस्य उतार-चढावस्य सामना कर्तुं तेषां क्षमता वर्धते।विदेशव्यापारविकासस्य अवसराः आव्हानानि च
अस्याः आर्थिकपृष्ठभूमिः विदेशव्यापारेण बहवः अवसराः प्रारब्धाः । परन्तु तत्सहकालं व्यापारसंरक्षणवादस्य उदयः, अन्तर्राष्ट्रीयविपण्ये तीव्रप्रतिस्पर्धा च इत्यादीनां आव्हानानां श्रृङ्खलायामपि सम्मुखीभवति विदेशीयव्यापारकम्पनीनां विपण्यपरिवर्तनस्य अनुकूलतायै निरन्तरं नवीनतां कर्तुं स्वस्य शक्तिं च सुधारयितुम् आवश्यकम् अस्ति।नवीनता विदेशव्यापारस्य परिवर्तनं उन्नयनं च चालयति
भयंकरस्पर्धायां विशिष्टतां प्राप्तुं विदेशव्यापारकम्पनयः परिवर्तनं उन्नयनं च चालयितुं नवीनतायाः उपरि अवलम्बन्ते । प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितुं, उत्पादानाम् तकनीकीसामग्रीषु ब्राण्डमूल्ये च सुधारं कर्तुं, पारम्परिकनिम्नमूल्यवर्धितप्रसंस्करणव्यापारात् उच्चमूल्यवर्धितस्वतन्त्रनवीनउत्पादानाम् निर्यातं प्रति परिवर्तनस्य साक्षात्कारं कर्तुं च।अन्तर्राष्ट्रीयसहकार्यं सुदृढं कुर्वन्तु, विपण्यविस्तारं च कुर्वन्तु
अन्तर्राष्ट्रीयसहकारे सक्रियरूपेण भागं ग्रहीतुं विविधविपण्यविस्तारः च विदेशव्यापारविकासाय महत्त्वपूर्णाः रणनीतयः सन्ति । अधिकैः देशैः क्षेत्रैः च सह आर्थिकव्यापारसम्बन्धं स्थापयन्तु, एकविपण्यनिर्भरतां न्यूनीकरोतु, व्यापारजोखिमानां विविधतां च कुर्वन्तु ।सेवास्तरं सुधारयितुम् विदेशव्यापारवातावरणं च अनुकूलनं कुर्वन्तु
सर्वकारेण सम्बन्धितविभागैः च सेवास्तरस्य सुधारः करणीयः, विदेशव्यापारविकासवातावरणस्य अनुकूलनं च करणीयम्। बौद्धिकसम्पत्त्यसंरक्षणं सुदृढं कुर्वन्तु, कानूनविनियमसुधारं कुर्वन्तु, विदेशव्यापारकम्पनीभ्यः निष्पक्षं, पारदर्शकं, पूर्वानुमानीयं च व्यावसायिकवातावरणं प्रदातुं शक्नुवन्ति। संक्षेपेण चीनस्य अर्थव्यवस्थायाः दीर्घकालीनसकारात्मकप्रवृत्तेः अन्तर्गतं विदेशव्यापार-उद्योगेन अवसरान् गृह्णीयात्, चुनौतीनां प्रतिक्रियां दातुं, नवीनतायाः, सहकार्यस्य, पर्यावरण-अनुकूलनस्य च माध्यमेन स्थायि-विकासः प्राप्तव्यः |.