समाचारं
मुखपृष्ठम् > समाचारं

"नवीननीतीनां अन्तर्गतं अन्तर्राष्ट्रीयबाजारे आर्थिकविकासः नवीनाः अवसराः च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतननीत्या बहवः सकारात्मकाः परिवर्तनाः आगताः। प्रथमं, एतत् विपण्यवातावरणं अनुकूलयति, निगमसञ्चालनव्ययस्य न्यूनीकरणं च करोति ।

  • घरेलु उद्यमानाम् कृते ते अधिकसुलभतया संसाधनं प्राप्तुं शक्नुवन्ति, तेषां प्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति ।

  • विदेशीयकम्पनीनां कृते प्रवेशबाधाः न्यूनीकृताः भवन्ति, विपण्यस्थानं च विस्तारितं भवति ।

    अधिकस्थूलदृष्ट्या एषा नीतिश्रृङ्खला अन्तर्राष्ट्रीयआर्थिकसहकार्यं सुदृढां कर्तुं साहाय्यं करिष्यति। एतत् प्रौद्योगिक्याः, प्रतिभानां, धनस्य च आदानप्रदानं, एकीकरणं च प्रवर्धयति । वैश्विक अर्थव्यवस्थायाः पुनरुत्थाने, विकासे च नूतनं प्रेरणाम् अयच्छत् ।

    नवीननीतिभिः औद्योगिकसंरचनायाः अनुकूलनं उन्नयनं च प्रवर्धितम् अस्ति । उद्यमानाम् अनुसन्धानविकासयोः निवेशं वर्धयितुं पारम्परिक-उद्योगानाम् उच्चस्तरीय-बुद्धिमान् उद्योगेषु परिवर्तनं प्रवर्धयितुं च प्रोत्साहयन्तु।

  • विनिर्माणक्षेत्रे उत्पादनदक्षता, उत्पादस्य गुणवत्ता च उन्नतिः अभवत्, अन्तर्राष्ट्रीयविपण्ये चीनीयनिर्माणस्य प्रतिस्पर्धा च वर्धिता

  • सेवाउद्योगे सीमापारवित्तीयसेवाः, डिजिटलविपणनम् इत्यादयः अधिकानि नवीनप्रतिमानाः उत्पन्नाः ।

    एतेन न केवलं घरेलु-उपभोग-उन्नयनस्य माङ्गं पूर्यते, अपितु विदेशीय-कम्पनीभ्यः चीनीय-विपण्ये भागं ग्रहीतुं अधिकानि प्रवेश-बिन्दवः अपि प्राप्यन्ते

    नूतननीत्या अङ्कीय-अर्थव्यवस्थायाः विकासः अपि त्वरितः भवति । ई-वाणिज्यम्, बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादिषु क्षेत्रेषु अभिनव-अनुप्रयोगानाम् प्रचारं कृतवान् ।

  • सीमापार ई-वाणिज्यम्भौगोलिकप्रतिबन्धान् भङ्ग्य मालसेवानां प्रसारणं अधिकं कार्यक्षमं सुलभं च कृत्वा मञ्चस्य अधिकं विकासः कृतः अस्ति ।

  • अङ्कीयप्रौद्योगिक्याः प्रयोगेण व्यापारस्य पारदर्शितायां अनुसन्धानक्षमतायां च सुधारः अभवत् तथा च लेनदेनस्य जोखिमाः न्यूनीकृताः ।

    एते परिवर्तनानि कम्पनीभ्यः व्यापकं विकासस्थानं प्रदास्यन्ति, उपभोक्तृभ्यः उत्तमं शॉपिंग-अनुभवं च आनयन्ति ।

    संक्षेपेण वक्तुं शक्यते यत् सर्वकारस्य नवीननीतिभिः आर्थिकविकासस्य अन्तर्राष्ट्रीयविपण्यसहकार्यस्य च नूतनः मार्गः उद्घाटितः अस्ति । अस्माभिः अवसरान् पूर्णतया ग्रहीतुं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, साधारणसमृद्धिः च प्राप्तव्या ।