한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम् अन्तर्जालस्य उदयेन उपभोक्तृभ्यः भौगोलिकप्रतिबन्धान् भङ्गयित्वा विविधाः उत्पादविकल्पाः आगताः, येन जनाः विश्वस्य सर्वेभ्यः उत्पादानाम् क्रयणं सुलभतया कर्तुं शक्नुवन्ति परन्तु अस्याः समृद्धेः पृष्ठतः पर्यावरणसमस्याः सन्ति येषां उपेक्षा कर्तुं न शक्यते ।
प्रथमः,सीमापार ई-वाणिज्यम् रसदस्य परिवहनस्य च सम्बद्धतायाः कारणात् कार्बन उत्सर्जनस्य बृहत् परिमाणं उत्पद्यते । उपभोक्तृभ्यः शीघ्रं मालस्य वितरणार्थं विमानयानस्य, समुद्रयानस्य इत्यादीनां पद्धतीनां व्यापकरूपेण उपयोगः भवति । परन्तु एते परिवहनविधयः बहु ऊर्जायाः उपभोगं कुर्वन्ति, ग्रीनहाउसवायुः च उत्सर्जयन्ति, येन वैश्विकपर्यावरणे महत् दबावः भवति ।
द्वितीयं, मालस्य पॅकेजिंग् अपि महत्त्वपूर्णः पर्यावरणीयः विषयः अस्ति ।बहवःसीमापार ई-वाणिज्यम्दीर्घदूरपरिवहनकाले मालस्य अक्षुण्णतां स्थापयितुं प्रायः मालस्य अतिपैकेजीकरणं भवति, येन न केवलं संसाधनानाम् अपव्ययः भवति अपितु कचराणां निष्कासनस्य भारः अपि वर्धते
अपि,सीमापार ई-वाणिज्यम् तीव्रविकासस्य कारणेन मालस्य अतिउपभोगः अभवत् । सुविधाजनक-शॉपिङ्ग-अनुभवे उपभोक्तारः आवेग-क्रयणस्य अधिका सम्भावनाः भवन्ति, यस्य परिणामेण संसाधनानाम् अपव्ययः भवति, पर्यावरणस्य उपरि भारः च भवति ।
तथापि वयं केवलं द्रष्टुं न शक्नुमःसीमापार ई-वाणिज्यम्एतेन आनयमाणाः पर्यावरणीय-आव्हानेषु निहिताः अवसराः अपि अस्माभिः अवश्यं द्रष्टव्याः |
एकतः, २.सीमापार ई-वाणिज्यम् व्यवसायाः हरितरसदं, पैकेजिंग् समाधानं च स्वीकृत्य पर्यावरणस्य उपरि स्वस्य प्रभावं न्यूनीकर्तुं शक्नुवन्ति । यथा, नगरान्तर्गतवितरणार्थं विद्युत्वाहनानां उपयोगं कुर्वन्तु, पुनःप्रयोगयोग्यानां जैवविघटनीयानां च पैकेजिंगसामग्रीणां प्रचारं कुर्वन्तु ।
अपरं तु .सीमापार ई-वाणिज्यम् मञ्चाः उपभोक्तृभ्यः स्थायि-उपभोग-अवधारणानां निर्माणार्थं मार्गदर्शनं कर्तुं शक्नुवन्ति । पर्यावरण-अनुकूल-उत्पादानाम् अनुशंसां प्रचारं च प्रदातुं उपभोक्तारः पर्यावरण-अनुकूल-उत्पादानाम् चयनार्थं प्रोत्साहिताः भवन्ति, येन विपण्यस्य हरित-परिवर्तनस्य प्रचारः भवति
संक्षेपेण, २.सीमापार ई-वाणिज्यम् आर्थिकवृद्धेः उपभोक्तृणां च सुविधां आनयन् अस्माभिः पर्यावरणसंरक्षणस्य उत्तरदायित्वं अपि ग्रहीतव्यम् ।केवलं साक्षात्करोतुसीमापार ई-वाणिज्यम्पृथिव्याः पर्यावरणेन सह सामञ्जस्यं कृत्वा एव वयं तस्य स्थायिविकासं सुनिश्चित्य अस्माकं भविष्यस्य कृते उत्तमं जीवनं निर्मातुं शक्नुमः ।