समाचारं
मुखपृष्ठम् > समाचारं

समयस्य तरङ्गस्य अन्तर्गतं अर्थव्यवस्था पर्यावरणं च : व्यापारस्य जलवायुशासनस्य च नवीनप्रकारस्य अन्वेषणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यापारस्य नूतनाः रूपाः आर्थिकवृद्धिं प्रवर्धयन्ति चेदपि ते पर्यावरणीयचुनौत्यस्य श्रृङ्खलां अपि आनयन्ति । यथा परिवहनसम्बद्धे कार्बन-उत्सर्जनं वर्धितम्, बहूनां वस्तूनाम् उत्पादनं उपभोगश्च संसाधनानाम् उपभोगं कृतवान् परन्तु एतत् व्यापाररूपं न केवलं पर्यावरणसमस्यानां कारणं भवति, अपितु जलवायुसमस्यानां समाधानार्थं केचन अवसराः अपि प्राप्यन्ते ।

एकतः नूतनव्यापारः पर्यावरण-अनुकूल-उत्पादानाम्, प्रौद्योगिकीनां च आदान-प्रदानं प्रसारं च प्रवर्धयति । सुविधाजनकव्यापारमार्गेण देशाः उन्नतपर्यावरणसंरक्षणसाधनं हरितऊर्जाप्रौद्योगिकी च अधिकसुलभतया प्राप्तुं शक्नुवन्ति, अतः स्वकीयं ऊर्जासंरक्षणं, उत्सर्जननिवृत्तिं, पर्यावरणसंरक्षणं च प्रवर्तयितुं शक्नुवन्ति यथा, नवीकरणीय ऊर्जाप्रौद्योगिकीषु केषाञ्चन देशानाम् अग्रणीलाभाः सन्ति नूतनव्यापारस्य माध्यमेन एतासां प्रौद्योगिकीनां शीघ्रं प्रचारः वैश्विकरूपेण च प्रयोक्तुं शक्यते, येन स्वच्छ ऊर्जायाः वैश्विकसंक्रमणं त्वरितम्।

अपरपक्षे नूतनव्यापारेण चालितं पर्यावरणसौहृदपदार्थानाम् उपभोक्तृमागधा निरन्तरं वर्धते । यथा यथा पर्यावरणजागरूकता वर्धते तथा तथा उपभोक्तारः हरितानि स्थायिपदार्थानि च क्रेतुं प्रवृत्ताः भवन्ति । एतेन कम्पनीः पर्यावरण-अनुकूल-उत्पादानाम् अनुसन्धान-विकास-उत्पादनयोः निवेशं वर्धयितुं प्रेरिताः, येन परोक्षरूपेण सम्पूर्ण-उद्योग-शृङ्खलायाः हरित-परिवर्तनं प्रवर्धितम् यथा, वस्त्र-उद्योगे उपभोक्तृणां हरित-फैशन-अनुसरणं पूरयितुं अधिकाधिकाः ब्राण्ड्-संस्थाः जैविक-कर्पास-इत्यादीनां पर्यावरण-अनुकूल-सामग्रीणां, अपघटनीय-सामग्रीणां च उपयोगं कर्तुं आरभन्ते

परन्तु नूतनव्यापाररूपेषु जलवायुशासनस्य च सम्बन्धः सर्वदा सुचारुरूपेण न गच्छति । व्यापारवैश्वीकरणस्य सन्दर्भे मालस्य उत्पादनं परिवहनं च प्रायः बहुदेशेषु क्षेत्रेषु च व्याप्तं भवति, येन कार्बन उत्सर्जनदायित्वस्य परिभाषा जटिला भवति विभिन्नदेशानां मध्ये पर्यावरणसंरक्षणमानकानां नियमानाञ्च भेदेन "कार्बनलीकेज" इति घटना अपि भवितुं शक्नोति, अर्थात् उच्चकार्बन-उद्योगानाम् स्थानान्तरणं न्यूनपर्यावरणमानकक्षेत्रेषु भवति, अतः वैश्विकजलवायुशासनस्य समग्रप्रभावः प्रभावितः भवति

तदतिरिक्तं नूतनव्यापारस्य तीव्रविकासेन अतिशोषणं, संसाधनानाम् अपव्ययः च भवितुम् अर्हति । वैश्विकविपण्यस्य आवश्यकतानां पूर्तये केचन क्षेत्राणि प्राकृतिकसंसाधनानाम् अतिशोषणं कर्तुं शक्नुवन्ति, येन पारिस्थितिकीसन्तुलनं नष्टं भवति । तत्सह, बहूनां वस्तूनाम् द्रुतगत्या परिसञ्चरणं, उपभोगः च बहुमात्रायां अपशिष्टं अपि जनयिष्यति, येन पर्यावरणस्य उपरि महत् दबावः भविष्यति

नूतनव्यापारस्य जलवायुशासनस्य च सकारात्मकं अन्तरक्रियां प्राप्तुं सर्वकाराणां, उद्यमानाम्, समाजस्य सर्वेषां क्षेत्राणां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। सर्वकारेण अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तव्यं, एकीकृतपर्यावरणसंरक्षणमानकानि व्यापारनियमानि च निर्मातव्यानि, "कार्बनलीकेज", दुष्टप्रतिस्पर्धा च परिहर्तव्याः उद्यमाः सक्रियरूपेण स्वसामाजिकदायित्वं निर्वहन्ति, पर्यावरणसंरक्षणप्रौद्योगिकी नवीनतायां हरितउत्पादने च निवेशं वर्धयन्तु, स्वस्य कार्बनपदचिह्नं न्यूनीकर्तुं च अर्हन्ति। उपभोक्तृभिः सम्यक् उपभोगसंकल्पनाः अपि स्थापयितव्याः, पर्यावरणसौहृदं उत्पादं चिन्वन्तु, विपण्यस्य हरितरूपान्तरणस्य प्रचारं च कुर्वन्तु ।

संक्षेपेण कालस्य ज्वारस्य मध्ये व्यापारस्य जलवायुशासनस्य च नूतनाः रूपाः परस्परं सम्बद्धाः सन्ति, परस्परं प्रभावं च कुर्वन्ति । सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं आर्थिकविकासस्य पर्यावरणसंरक्षणस्य च मध्ये विजय-विजय-स्थितिं प्राप्तुं शक्नुमः, मानवजातेः कृते उत्तमं भविष्यं च निर्मातुं शक्नुमः |.