समाचारं
मुखपृष्ठम् > समाचारं

समुद्रीजीवनरक्षणस्य सीमापारव्यापारस्य च गुप्तः कडिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापारव्यापारस्य समृद्ध्या रसद-परिवहन-उद्योगस्य तीव्रविकासः अभवत् । विश्वे महतीः मालाः प्रचलन्ति, यस्य अर्थः अपि समुद्रेषु गच्छन्ति अधिकाः जहाजाः । एतेषां जहाजानां मार्गदर्शनस्य समुद्रीयपारिस्थितिकीपर्यावरणे किञ्चित् प्रभावः भवितुम् अर्हति । यथा - जहाजैः निर्गतं अपशिष्टं अपशिष्टजलं च समुद्रं प्रदूषयितुं समुद्रजीवानां जीवनपर्यावरणं च नाशयितुं शक्नोति ।

तस्मिन् एव काले सीमापारव्यापारेण प्राप्ता आर्थिकवृद्ध्या केचन प्रदेशाः समुद्रीयसम्पदां विकासं वर्धयितुं प्रेरिताः सन्ति । आर्थिकलाभस्य अन्वेषणे समुद्रीजीवानां रक्षणं उपेक्षितुं शक्यते । यथा अतिमत्स्यपालनं, अवैधमत्स्यपालनम् इत्यादयः व्यवहाराः तिमिङ्गलमकरादिदुर्लभसमुद्रीजीवानां जीवितस्य कृते त्रासं जनयितुं शक्नुवन्ति ।

परन्तु सीमापारव्यापारः समुद्रजीवसंरक्षणस्य पूर्णतया शत्रुः नास्ति । सीमापारव्यापारस्य माध्यमेन केचन पर्यावरणसौहृदाः प्रौद्योगिकयः उत्पादाः च वैश्विकरूपेण प्रसारयितुं प्रयोक्तुं च शक्यन्ते । यथा, उन्नतमलजलशुद्धिकरणसाधनं, पर्यावरणसौहृदं जहाजइन्धनं इत्यादयः समुद्रीयवातावरणस्य प्रदूषणं न्यूनीकर्तुं शक्नुवन्ति, समुद्रीजीवनस्य कृते अधिकानुकूलजीवनस्थितिः च सृज्यन्ते

तदतिरिक्तं सीमापारव्यापारः अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च प्रवर्धयति । समुद्रीयजैविकसंसाधनानाम् रक्षणं सुदृढं कर्तुं देशाः संयुक्तरूपेण प्रासंगिकपर्यावरणसंरक्षणविनियमानाम् मानकानां च निर्माणं कर्तुं पालनं च कर्तुं शक्नुवन्ति। यथा, अवैधमत्स्यपालनं व्यापारं च संयुक्तरूपेण निवारयितुं पारराष्ट्रीयसमुद्रीसंरक्षितक्षेत्राणि स्थापयन्तु ।

सीमापारव्यापारस्य सन्दर्भे जनस्य पर्यावरणजागरूकता क्रमेण जागर्यते। पर्यावरण-अनुकूल-उत्पादानाम् उपभोक्तृणां माङ्गल्यं निरन्तरं वर्धते, येन कम्पनयः उत्पादनस्य परिवहनस्य च समये पर्यावरणसंरक्षणं प्रति अधिकं ध्यानं दातुं प्रेरिताः सन्ति तस्मिन् एव काले सामाजिकमाध्यमानां अन्तर्जालस्य च विकासेन समुद्रीजीवसंरक्षणविषये अधिकानि सूचनानि प्रसारयितुं शक्यन्ते, येन जनस्य ध्यानं, सहभागिता च वर्धिता

संक्षेपेण सीमापारव्यापारस्य समुद्रीजीवनरक्षणस्य च जटिलः सूक्ष्मः च सम्बन्धः अस्ति । अस्माभिः न केवलं सीमापारव्यापारस्य सम्भाव्यनकारात्मकप्रभावाः ज्ञातव्याः, अपितु आर्थिकविकासस्य पर्यावरणसंरक्षणस्य च सन्तुलनं प्राप्तुं, तिमिङ्गलमकरानाम् अन्येषां समुद्रीजीवनानां च उत्तमं भविष्यं निर्मातुं तस्य सकारात्मककारकाणां पूर्णं उपयोगः अपि कर्तव्यः |.