한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु गमनम् ई-वाणिज्यम् एकः नूतनः प्रवृत्तिः अभवत् । यथा यथा आन्तरिकविपण्ये स्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा बहवः कम्पनयः विदेशविपण्यं प्रति ध्यानं प्रेषयितुं आरभन्ते । ते भौगोलिकप्रतिबन्धान् भङ्ग्य व्यापक-अन्तर्राष्ट्रीय-विपण्यं प्रति उत्पादानाम् सेवानां च प्रचारार्थं अन्तर्जालस्य सुविधायाः वैश्वीकरणस्य च लाभं लभन्ते
एतत् विदेशीयप्रतिरूपं न केवलं उद्यमानाम् कृते नूतनं विकासस्थानं आनयति, अपितु अन्तर्राष्ट्रीयव्यापारस्य विकासं किञ्चित्पर्यन्तं प्रवर्धयति । ई-वाणिज्य-मञ्चानां माध्यमेन विभिन्नदेशेभ्यः उपभोक्तारः चीनदेशात् उच्चगुणवत्तायुक्तानि वस्तूनि अधिकसुलभतया प्राप्तुं शक्नुवन्ति, अपि च चीनीयकम्पनीभ्यः अन्तर्राष्ट्रीयब्राण्ड्-सम्बद्धैः सह स्पर्धां कर्तुं शिक्षितुं च अधिकानि अवसरानि अपि प्रदाति
परन्तु ई-वाणिज्य-कम्पनीनां विदेशं गन्तुं सर्वदा सुचारु-नौकायानं न भवति । विभिन्नेषु देशेषु क्षेत्रेषु च कानूनविधानेषु, सांस्कृतिकाभ्यासेषु, उपभोक्तृमागधेषु इत्यादिषु महत्त्वपूर्णाः भेदाः सन्ति । एतदर्थं कम्पनीभ्यः स्थानीयबाजारवातावरणस्य गहनबोधः भवितुं आवश्यकं भवति तथा च विदेशेषु विपणानाम् विस्तारं कुर्वन् लक्षितविपणनरणनीतयः उत्पादयोजनानि च निर्मातव्याः।
तत्सह, ई-वाणिज्यस्य विदेशेषु विस्तारं प्रति ध्यानं दत्त्वा वयं घरेलु-आन्तरिक-माङ्ग-विपण्यस्य महत्त्वं उपेक्षितुं न शक्नुमः |. चीनस्य स्थिरस्य आर्थिकवृद्धेः आन्तरिकमागधा सर्वदा महत्त्वपूर्णः आधारशिला एव अस्ति ।
यथा यथा घरेलुनिवासिनां आयस्तरः वर्धते तथा उपभोगसंकल्पनाः परिवर्तन्ते तथा तथा उच्चगुणवत्तायुक्तानां, व्यक्तिगतवस्तूनाम्, सेवानां च माङ्गल्यं निरन्तरं वर्धते एतेन घरेलु-ई-वाणिज्य-कम्पनीनां कृते प्रचुराः विकासस्य अवसराः प्राप्यन्ते ।
एकतः कम्पनयः अभिनव-उत्पादानाम् सेवानां च माध्यमेन उपभोक्तृणां वर्धमान-विविध-आवश्यकतानां पूर्तिं कर्तुं शक्नुवन्ति, येन विपण्य-भागस्य विस्तारः भवति, अपरतः, ऑनलाइन-अफलाइन-एकीकरणं सुदृढं करणं, उपभोक्तृ-अनुभवं च सुधारयितुम् अपि घरेलु-वृद्धिं प्रवर्धयितुं प्रभावी उपायः अस्ति अभियाचना।
संक्षेपेण चीनस्य निरन्तरं आर्थिकवृद्धेः सन्दर्भे विदेशेषु ई-वाणिज्यम्, आन्तरिकमागधा च परस्परं सम्बद्धाः सन्ति, येन संयुक्तरूपेण ई-वाणिज्य-उद्योगस्य विकासः प्रवर्धितः अस्ति उद्यमानाम् विपण्य-अवकाशान् समीचीनतया ग्रहीतुं, आव्हानानां प्रति लचीलतया प्रतिक्रियां दातुं च आवश्यकता वर्तते, येन ते भयंकर-विपण्य-प्रतिस्पर्धायां विशिष्टाः भवेयुः ।