한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः सुविधा, कार्यक्षमता, न्यूनव्ययः च इति लक्षणं भवति । एतेन व्यावसायिकाः व्यावसायिकतांत्रिकज्ञानस्य आवश्यकतां विना शीघ्रमेव व्यक्तिगतजालस्थलानां निर्माणं कर्तुं शक्नुवन्ति । ये कम्पनीः स्वविपण्यविस्तारं निवेशं च आकर्षयितुम् इच्छन्ति तेषां कृते उत्तमं जालपुटं तेषां सामर्थ्यं प्रतिबिम्बं च प्रदर्शयितुं महत्त्वपूर्णं खिडकं भवति।नवीननीतीनां सन्दर्भे सास् स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अधिकविकासस्य अवसराः आरब्धाः । विपण्यस्य अधिकं उद्घाटनेन आन्तरिकविदेशीय-उद्यमानां मध्ये आदान-प्रदानं, सहकार्यं च अधिकाधिकं भवति । यदा विदेशीयाः कम्पनयः चीनीयविपण्ये प्रविशन्ति तदा तेषां कृते स्थानीयकृतजालस्थलानि स्थापयितव्यानि येन तेषां अनुकूलनं, एकीकरणं च उत्तमरीत्या भवति । सरलतायाः उपयोगस्य च सुगमतायाः कारणात् SAAS स्वसेवाजालस्थलनिर्माणप्रणाली एतेषां कम्पनीनां शीघ्रं चीनीयविपण्यस्य आवश्यकतां पूरयन्तः जालपुटानि निर्मातुं साहाय्यं कर्तुं शक्नोति।
तत्सह, आन्तरिक-उद्यमानां कृते यदि ते अन्तर्राष्ट्रीय-मञ्चे प्रवेशं कर्तुम् इच्छन्ति तर्हि तेषां अन्तर्राष्ट्रीय-मानक-युक्तं जालपुटम् अपि निर्मातव्यम् । SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली विभिन्न-उद्यमानां विविध-आवश्यकतानां पूर्तये टेम्पलेट्-कार्यस्य च धनं प्रदाति ।
नवीननीतयः नवीनतां उद्यमशीलतां च प्रोत्साहयन्ति, बहवः नूतनाः कम्पनयः अपि उद्भूताः । एतेषां उद्यमानाम् आरम्भिकपदे प्रायः सीमितं धनं भवति तथा च दुर्बलं तकनीकीबलं भवति SAAS स्वसेवाजालस्थलनिर्माणप्रणाली तेभ्यः अत्यन्तं व्यय-प्रभावी समाधानं प्रदाति। एतत् कम्पनीभ्यः ब्राण्ड्-प्रचाराय, उत्पादविक्रयाय च अल्पकाले एव स्वस्य ऑनलाइन-प्रदर्शन-मञ्चं प्राप्तुं शक्नोति ।
तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था ई-वाणिज्य-उद्योगस्य विकासं अपि प्रवर्धयितुं शक्नोति । यथा यथा उपभोक्तृणां शॉपिङ्ग्-अभ्यासाः ऑनलाइन-रूपेण गच्छन्ति तथा तथा अधिकाधिकाः कम्पनयः ई-वाणिज्यक्षेत्रे संलग्नाः भवितुम् आरभन्ते । सम्पूर्णकार्ययुक्तं ई-वाणिज्यजालस्थलं च उत्तमः उपयोक्तृ-अनुभवः महत्त्वपूर्णः अस्ति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली शीघ्रमेव ई-वाणिज्यजालस्थलानां निर्माणं कर्तुं शक्नोति तथा च कम्पनीनां विक्रयणं विपण्यभागं च वर्धयितुं सहायतार्थं विपणनसाधनानाम्, आँकडाविश्लेषणकार्यस्य च श्रृङ्खलां प्रदाति
परन्तु SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अपि विकासप्रक्रियायां केषाञ्चन आव्हानानां सामनां करोति । यथा, दत्तांशसुरक्षा, गोपनीयतासंरक्षणस्य विषयाः सर्वदा उपयोक्तृणां केन्द्रबिन्दुः एव आसीत् । यद्यपि नूतननीतिः मुक्ततायाः उपरि बलं ददाति तथापि उपयोक्तृदत्तांशस्य सुरक्षां कथं सुनिश्चितं कर्तव्यम् इति एकः प्रमुखः विषयः अस्ति यस्य समाधानं SAAS स्वसेवाजालस्थलनिर्माणप्रणालीप्रदातृभिः करणीयम्।
तदतिरिक्तं यथा यथा विपण्यप्रतिस्पर्धा तीव्रा भवति तथा तथा SAAS स्वसेवाजालस्थलनिर्माणप्रणालीप्रदातृणां उपयोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये उत्पादानाम् निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते। अधिकानि व्यक्तिगतं बुद्धिमान् च सेवां प्रदातुं एव वयं विपण्यां विशिष्टाः भवितुम् अर्हमः।
सामान्यतया चीनसर्वकारस्य नवीननीतिभिः SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः व्यापकविकासस्थानं प्राप्तम् । परन्तु तत्सह, तत्र प्रासंगिक उद्यमानाम् उद्योगानां च आव्हानानि दूरीकर्तुं, स्वलाभानां कृते पूर्णं क्रीडां दातुं, आर्थिकविकासे, निगमवृद्धौ च अधिकं योगदानं दातुं निरन्तरं परिश्रमं कर्तुं अपि आवश्यकम् अस्ति