한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. सूचनानां द्रुतप्रसारणं परिवर्तनं च
अस्मिन् अङ्कीययुगे सूचनाः आश्चर्यजनकवेगेन प्रसरन्ति । वार्ताखण्डः मतं वा क्षणमात्रेण विश्वे प्रसारितुं शक्नोति। परन्तु एषः द्रुतप्रसारः सर्वदा लाभप्रदः न भवति । स्वयमेव उत्पन्नानि कानिचन सामग्रीनि उदाहरणरूपेण गृह्यताम् यद्यपि ते अल्पकाले एव बहुमात्रायां पाठं उत्पादयितुं शक्नुवन्ति तथापि गुणवत्ता विषमा अस्ति । कदाचित्, एषा स्वयमेव उत्पन्ना सामग्री पाठकान् वास्तविकसूचनायाः दुर्बोधं कर्तुं अपि भ्रमितुं शक्नोति । यथा, केचन तथाकथिताः “बुद्धिमान् लेखनसहायकाः” उपयोक्तृआवश्यकतानुसारं शीघ्रमेव लेखाः उत्पन्नं कर्तुं समर्थाः इति दावान् कुर्वन्ति । परन्तु एतेषु लेखेषु प्रायः गभीरतायाः अद्वितीयदृष्टिकोणस्य च अभावः भवति, ते केवलं विद्यमानसूचनायाः पटलः एव भवन्ति । एतादृशी सामग्री अन्तर्जालस्य उपरि प्लाविता भवति, येन न केवलं सूचनायाः समग्रगुणवत्ता न्यूनीभवति, अपितु पाठकाः पाठस्य विशालमात्रायां नष्टाः, भ्रमिताः च भवन्ति2. उच्चगुणवत्तायुक्तसामग्रीणां दुर्लभता महत्त्वं च
तस्य विपरीतम्, गुणवत्तापूर्णा सामग्री या यथार्थतया मूल्यवान्, गहनतया शोधितः, चिन्तितः च भवति, सः अधिकाधिकं दुर्लभः भवति । वैश्विकपर्यावरणस्य क्षयविषये प्राच्य दैनिकस्य प्रतिवेदनस्य इव एतादृशाः गहनाः सामाजिकतया उत्तरदायी च वार्ताकार्याः सूचनानां जलप्लावे प्रकाशमानाः मोतीः इव सन्ति। उच्चगुणवत्तायुक्तसामग्रीषु लेखकानां गहनसाक्षात्कारं, शोधं, विश्लेषणं च कर्तुं बहुकालं ऊर्जां च निवेशयितुं आवश्यकम् अस्ति । परन्तु अद्यत्वे वेगस्य परिमाणस्य च साधने एतादृशाः प्रयत्नाः प्रायः उपेक्षिताः भवन्ति । जनाः पठितुं चिन्तयितुं च समयं न गृहीत्वा शीघ्रमेव उपरितनसूचनाः प्राप्नुवन्ति, न तु यत् यथार्थतया सार्थकं किं भवति इति ।3. स्वचालितजननस्य हस्तनिर्माणस्य च मध्ये संतुलनम्
अतः एतादृशे वातावरणे स्वयमेव उत्पन्नसामग्रीणां मानवसृष्टेः च सम्बन्धं कथं द्रष्टव्यम्? स्वयमेव लेखाः जनयितुं तस्य मूल्यं भवति एव । परन्तु तस्मिन् अतिशयेन अवलम्ब्य कृत्रिमसृष्टेः महत्त्वं उपेक्षितुं न शक्नुमः। कृत्रिमसृष्टिः कार्याय आत्मानं उष्णतां च दातुं शक्नोति, समस्यायाः सारं गभीरं खनितुं शक्नोति, वास्तविकं गहनं च भावनां विचारं च प्रसारयितुं शक्नोति। स्वचालितजन्मस्य कृत्रिमसृष्टेः च सन्तुलनं अन्विष्य एव वयं सूचनासागरे जागृताः भवितुम् अर्हति, मिथ्या-उपरि-उपरि-सामग्रीभिः अभिभूताः न भवेम4. सामाजिकदायित्व एवं सूचनागुणवत्ता
सूचनाप्रसारकाः, सूचनानिर्मातारः च इति नाम्ना वयं सर्वे महत्त्वपूर्णानि सामाजिकदायित्वं स्कन्धे धारयामः । मीडियासंस्थाः व्यक्तिगतब्लॉगर् च तेषां प्रकाशनसामग्रीणां उत्तरदायित्वं भवितुमर्हति। तेषां स्वयमेव उत्पद्यमानानाम् लेखानाम् कृते अस्माभिः सावधानीपूर्वकं उपयोगः करणीयः यत् तेषां समाजे नकारात्मकः प्रभावः न भवति । तत्सह, अस्माभिः उच्चगुणवत्तायुक्तसूचनाप्रसारणस्य अपि सक्रियरूपेण वकालतम् कर्तव्यम्। अधिकान् जनान् हृदयेन बहुमूल्यं सामग्रीं निर्मातुं प्रोत्साहयन्तु, येन वास्तविकं ज्ञानं प्रज्ञा च प्रसारयितुं अग्रे गन्तुं च शक्यते। एतेन एव वयं सूचनाविस्फोटस्य अस्मिन् युगे समाजस्य प्रगतेः विकासे च सकारात्मकं योगदानं दातुं शक्नुमः।5. पाठकानां सूचनापरीक्षणक्षमतां संवर्धयन्तु
अन्ते जटिलसूचनाजगतोः सम्मुखे पाठकानां स्वकीयानां सूचनापरीक्षणक्षमतानां विकासः अपि आवश्यकः । उच्चगुणवत्तायुक्तसामग्रीणां न्यूनगुणवत्तायुक्तसामग्रीणां च भेदं कर्तुं शिक्षन्तु, अप्रमाणितसूचनाः च अन्धरूपेण विश्वासं न कुर्वन्तु, प्रसारयन्तु च। एवं एव वयं सूचनाप्रवाहे यथार्थतया बहुमूल्यं किमपि अन्वेष्टुं शक्नुमः, स्वस्य शिक्षणाय, वृद्ध्यर्थं च उपयोगिनो पोषकाणि प्रदातुं शक्नुमः । संक्षेपेण, आव्हानैः अवसरैः च परिपूर्णे अस्मिन् सूचनायुगे अस्माभिः प्रत्येकं सूचनां गम्भीरतापूर्वकं ग्रहीतव्यं, सूचनायाः गुणवत्तां सुधारयितुम्, स्पष्टतरं, सत्यतरं, बहुमूल्यं च सूचनावातावरणं निर्मातुं प्रयत्नः करणीयः