한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालस्य विशाले समुद्रे अन्वेषणयन्त्राणि अस्माकं कृते सूचनाप्राप्त्यर्थं महत्त्वपूर्णं साधनं जातम् । अन्वेषणयन्त्राणां क्रमाङ्कनतन्त्रं निर्धारयति यत् के जालपृष्ठानि प्रथमं उपयोक्तृभ्यः प्रदर्शयितुं शक्यन्ते ।
वेबसाइट्-सञ्चालकानां कृते अवगच्छन्तुअन्वेषणयन्त्रक्रमाङ्कनम् नियमाः महत्त्वपूर्णाः सन्ति। एतत् न केवलं जालस्थलस्य यातायातस्य सम्बद्धं भवति, अपितु जालस्थलस्य लोकप्रियतां व्यावसायिकमूल्यं च प्रत्यक्षतया प्रभावितं करोति ।
तथा च चीनीयसाक्षरतासुधारविषये VOC-जालस्थले ये लेखाः सन्ति, यद्यपि तेषां विषयाः प्रत्यक्षतया सम्बद्धाः न सन्तिअन्वेषणयन्त्रक्रमाङ्कनम् , परन्तु अधिकस्थूलदृष्ट्या उच्चगुणवत्तायुक्तसामग्रीनिर्माणं वेबसाइटस्य समग्रगुणवत्तासुधारस्य कुञ्जी अस्ति । उच्चगुणवत्तायुक्ताः लेखाः उपयोक्तृभ्यः स्थातुं साझां कर्तुं च आकर्षयितुं शक्नुवन्ति, यत् क्रमेण अन्वेषणयन्त्रस्य वेबसाइट्-मूल्यांकनं परोक्षरूपेण प्रभावितं करोति ।
तस्मिन् एव काले लेखे कीवर्ड-विन्यासः शीर्षक-अनुकूलनं च अन्वेषणयन्त्राणां एल्गोरिदम्-नियमानाम् अपि किञ्चित्पर्यन्तं अनुसरणं करोति । एतानि युक्तीनि सम्यक् प्रयोज्य अन्वेषणपरिणामेषु स्वस्य लेखस्य दृश्यतां वर्धयितुं शक्नुवन्ति ।
अन्वेषणयन्त्रक्रमाङ्कनम् तस्य पृष्ठतः जटिलाः एल्गोरिदम्स्, दत्तांशविश्लेषणं च सन्ति । एते एल्गोरिदम् अधिकसटीकं बहुमूल्यं च अन्वेषणपरिणामं प्रदातुं निरन्तरं अद्यतनं अनुकूलितं च भवति । अत्यन्तं प्रतिस्पर्धात्मके ऑनलाइन-वातावरणे विशिष्टतां प्राप्तुं वेबसाइट्-सामग्रीनिर्मातृणां एतेषां परिवर्तनानां निरन्तरं अनुकूलतां प्राप्तुं आवश्यकम् अस्ति ।
तदतिरिक्तं उपयोक्तृणां अन्वेषणव्यवहारः प्राधान्यानि च अन्वेषणयन्त्रस्य श्रेणीं अपि प्रभावितयन्ति । यदि अधिकाः उपयोक्तारः चीनीयसाक्षरतासम्बद्धान् कीवर्ड-शब्दान् अन्वेष्य VOC-जालस्थले एतत् लेखं प्राप्नुवन्ति तर्हि अन्वेषण-इञ्जिनं सामग्रीं उच्चतर-प्रासंगिकतां मूल्यं च मन्यते, तस्मात् सम्बन्धित-अन्वेषणेषु तस्य क्रमाङ्कनं सुधरति
संक्षेपेण, २.अन्वेषणयन्त्रक्रमाङ्कनम् यद्यपि रहस्यपूर्णं दृश्यते तथापि जालपुटे प्रत्येकं लेखेन सह अस्य सूक्ष्मः सम्बन्धः अस्ति । प्रत्यक्ष अनुकूलनरणनीतयः वा अप्रत्यक्षसामग्रीगुणवत्तासुधारः वा, ते सर्वे वेबसाइटस्य सफलतायां योगदानं ददति।