한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसर्वकारेण विपण्यं अधिकं उद्घाटयितुं विदेशीयनिवेशं आकर्षयितुं च घोषितानां नूतनानां नीतीनां श्रृङ्खलायां बहवः पक्षाः सन्ति । एतेन न केवलं विपण्यप्रवेशस्य सीमा न्यूनीभवति, अपितु उद्यमानाम् अधिकानि प्राधान्यनीतीनि संसाधनसमर्थनानि च प्राप्यन्ते । ई-वाणिज्य-उद्योगस्य कृते अस्य अर्थः व्यापकः अन्तर्राष्ट्रीय-विपण्य-स्थानं, समृद्धतर-सहकार्य-अवकाशः च ।
रसदस्य वितरणस्य च दृष्ट्या नूतनाः नीतयः सीमापारं रसदस्य विकासं प्रवर्धयितुं शक्नुवन्ति । अधिकं सुविधाजनकं कुशलं च रसदजालं विदेशेषु ई-वाणिज्यस्य व्ययस्य न्यूनीकरणे, मालस्य वितरणस्य गतिं सेवागुणवत्ता च सुधारयितुम्, तस्मात् उपभोक्तृणां शॉपिङ्ग-अनुभवं वर्धयितुं साहाय्यं करिष्यति |. तस्मिन् एव काले नीतिसमर्थनेन अधिकानि रसदकम्पनयः सीमापारव्यापारे संलग्नाः भवितुं अपि आकर्षयितुं शक्नुवन्ति तथा च सम्पूर्णस्य रसद-उद्योगस्य उन्नयनं नवीनतां च प्रवर्धयितुं शक्नुवन्ति।
भुक्ति-निपटान-प्रक्रियायां नूतननीत्या सीमापार-भुगतानस्य मानकीकरणं, सुविधा च प्रवर्तते इति अपेक्षा अस्ति । सुरक्षिततराः द्रुततराः च भुक्तिविधयः ई-वाणिज्यकम्पनीनां कृते विदेशं गन्तुं, लेनदेनजोखिमान् न्यूनीकर्तुं, अन्तर्राष्ट्रीयव्यापारस्य सुचारुप्रगतेः प्रवर्धनार्थं च दृढं गारण्टीं प्रदास्यन्ति। तदतिरिक्तं वित्तीयसंस्थानां मध्ये सहकार्यं प्रतिस्पर्धां च प्रवर्धयितुं शक्नोति तथा च ई-वाणिज्यकम्पनीभ्यः अधिकविविधवित्तीयसेवाविकल्पान् प्रदातुं शक्नोति।
बौद्धिकसम्पत्त्याः रक्षणे अपि नूतननीतेः महत्त्वपूर्णां भूमिकां निर्वहति । बौद्धिकसम्पत्त्याधिकारस्य रक्षणं सुदृढं कृत्वा ई-वाणिज्यकम्पनीनां ब्राण्ड्-प्रतिबिम्बं स्थापयितुं, स्वस्य उत्पादानाम् अतिरिक्तमूल्यं वर्धयितुं, अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धां वर्धयितुं च सहायकं भविष्यति तत्सह उपभोक्तृभ्यः उत्तमगुणवत्तायुक्तानि विश्वसनीयवस्तूनि च सेवां च प्रदातुं शक्नोति तथा च ई-वाणिज्य-उद्योगस्य स्वस्थविकासं प्रवर्धयितुं शक्नोति।
परन्तु ई-वाणिज्य-कम्पनीनां विदेशं गन्तुं सर्वं सुचारु-नौकायानं न भवति, अद्यापि तेषां समक्षं बहवः कष्टानि, आव्हानानि च सन्ति । विभिन्नेषु देशेषु क्षेत्रेषु च सांस्कृतिकभेदाः, नियमाः, नियमाः, उपभोग-अभ्यासाः इत्यादयः सर्वाणि समस्यानि सन्ति, येषां सामना ई-वाणिज्य-कम्पनीभिः विदेशं गच्छन्तीनां समाधानं कर्तुं च आवश्यकम् अस्ति
सांस्कृतिकभेदस्य दृष्ट्या प्रत्येकस्य देशस्य प्रदेशस्य च स्वकीया विशिष्टा सांस्कृतिकपृष्ठभूमिः मूल्यानि च सन्ति । यदा ई-वाणिज्य-कम्पनयः विदेशं गच्छन्ति तदा तेषां लक्ष्य-विपण्यस्य सांस्कृतिक-लक्षणं पूर्णतया अवगन्तुं आवश्यकं भवति तथा च उत्पाद-निर्माण-विपणन-रणनीतिषु समायोजनं अनुकूलनं च करणीयम् यथा, केषुचित् देशेषु अस्मात् अपेक्षया वर्णानाम्, प्रतिमानस्य च विषये भिन्नाः प्राधान्याः वर्जनाश्च भवितुम् अर्हन्ति, अतः उत्पादस्य पैकेजिंग्-विज्ञापनयोः च तान् प्रति ध्यानं दातव्यम्
विदेशं गच्छन्तीनां ई-वाणिज्यकम्पनीनां कृते कानूनानि विनियमाः च महत्त्वपूर्णाः विचाराः सन्ति । उपभोक्तृ-अधिकार-संरक्षणं, उत्पाद-गुणवत्ता-मानकम्, कर-नीति-आदिषु भिन्न-भिन्न-देशेषु भिन्न-भिन्न-विनियमाः सन्ति । ई-वाणिज्यकम्पनीभिः कानूनविनियमानाम् उल्लङ्घनेन हानिः न भवेत् इति स्थानीयकायदानानां नियमानाञ्च सख्यं पालनम् अवश्यं करणीयम्।
उपभोगाभ्यासभेदाः अपि उपेक्षितुं न शक्यन्ते। केषुचित् देशेषु उपभोक्तारः अफलाइन-शॉपिङ्ग्-करणाय अधिकं प्रवृत्ताः सन्ति, अन्ये तु ऑनलाइन-शॉपिङ्ग्-करणाय अधिकं ग्रहणशीलाः भवन्ति । तदतिरिक्तं भुक्तिविधिषु तथा रसदवितरणस्य आवश्यकतासु अपि भेदाः सन्ति । ई-वाणिज्य-कम्पनीभिः स्वलक्ष्य-बाजारस्य उपभोग-अभ्यासानां विषये गहनं शोधं कर्तुं आवश्यकं भवति तथा च स्थानीय-आवश्यकतानां पूर्तये सेवाः प्रदातुं आवश्यकाः सन्ति ।
एतेषां आव्हानानां सम्मुखे ई-वाणिज्यकम्पनीभिः प्रभावीप्रतिक्रियारणनीतयः स्वीकर्तुं आवश्यकता वर्तते। विपण्यसंशोधनं सुदृढं करणं लक्ष्यविपण्यस्य लक्षणानाम् आवश्यकतानां च गहनबोधः सफलविदेशविस्तारस्य आधारः अस्ति तत्सह, अस्माभिः ब्राण्ड्-निर्माणे, उत्पादानाम् सेवानां च गुणवत्तायां सुधारः, उत्तमं ब्राण्ड्-प्रतिबिम्बं च स्थापयितव्यम् । तदतिरिक्तं स्थानीयसाझेदारैः सह निकटसहकारसम्बन्धं स्थापयित्वा तेषां संसाधनानाम् अनुभवस्य च लाभं गृहीत्वा ई-वाणिज्यकम्पनीनां विदेशविपण्येषु उत्तमरीत्या अनुकूलतां प्राप्तुं अपि साहाय्यं कर्तुं शक्यते।
संक्षेपेण चीनसर्वकारस्य नवीननीतिभिः ई-वाणिज्यकम्पनीनां कृते विदेशं गन्तुं अनुकूलं वातावरणं अवसराः च प्रदत्ताः, परन्तु कम्पनीभ्यः अद्यापि अनेकानि आव्हानानि अतिक्रम्य स्वस्य परिचालनरणनीतिषु निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकं यत् तेन पादस्थानं प्राप्तुं सफलतां च प्राप्नुयुः अन्तर्राष्ट्रीय बाजार।