한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशीय व्यापार केन्द्र प्रचार , अन्तर्राष्ट्रीयविपण्यस्य विस्तारं कर्तुं अधिकान् ग्राहकान् भागिनान् च आकर्षयितुं उद्दिश्य। परन्तु पूर्वमलेशियादेशस्य द्वयोः राज्ययोः विदेशीयश्रमिकाणां कृते नूतनानां नीतीनां समायोजनं स्थानीयश्रमविपण्यसंरचनायाः परोक्षरूपेण प्रभावं कर्तुं शक्नोति। यदि विदेशीयश्रमिकाणां संख्या न्यूनीभवति तर्हि श्रमव्ययस्य वृद्धिः भवितुम् अर्हति, यत् क्रमेण सम्बद्धानां उद्यमानाम् परिचालनव्ययस्य प्रभावं करिष्यति एतत् निःसंदेहं महत्त्वपूर्णं कारकं यत् पूर्वमलेशियादेशे संसाधनानाम् अथवा उत्पादनस्य उपरि अवलम्बितानां विदेशीयव्यापारकम्पनीनां कृते ध्यानस्य आवश्यकता वर्तते।
अन्यदृष्ट्या यदि पूर्वमलेशियायाः राज्यद्वयस्य च नूतनाः नीतयः विदेशीयश्रमिकाणां समस्यायाः प्रभावीरूपेण समाधानं कर्तुं शक्नुवन्ति तथा च श्रमबलस्य गुणवत्तायां कार्यक्षमतायां च सुधारं कर्तुं शक्नुवन्ति तर्हि विदेशीयव्यापारकम्पनीषु अपि तस्य सकारात्मकः प्रभावः भवितुम् अर्हति।एकः कुशलः उच्चगुणवत्तायुक्तः श्रमबलः उत्पादस्य गुणवत्तां उत्पादनदक्षतां च सुधारयितुं शक्नोति, येन अन्तर्राष्ट्रीयविपण्ये उद्यमानाम् प्रतिस्पर्धां वर्धयितुं प्रदातुं च शक्नोतिविदेशीय व्यापार केन्द्र प्रचारदृढतरं आधारं निर्मायताम्।
तदतिरिक्तं नूतनानां नीतीनां कार्यान्वयनेन पूर्वमलेशिया-राज्ययोः निवेशवातावरणं औद्योगिकसंरचनं च परिवर्तयितुं शक्यते । यदि नीतिः उच्चस्तरीय-उद्योगेषु प्रौद्योगिकीषु च अधिकं निवेशं आकर्षयितुं शक्नोति तर्हि क्षेत्रस्य समग्र-आर्थिक-स्तरं औद्योगिक-स्तरं च सुधारयितुम् साहाय्यं करिष्यति |. विदेशव्यापारकम्पनीनां कृते एतस्य अर्थः अधिकसहकार्यस्य अवसराः, व्यापकं विपण्यस्थानं च ।तस्मिन् एव काले नूतना औद्योगिकसंरचना नूतनानां उत्पादानाम् सेवानां च जन्म दातुं शक्नोति, प्रदातुंविदेशीय व्यापार केन्द्र प्रचारअधिकानि सामग्रीनि विक्रयबिन्दून् च प्रदातव्यानि।
परन्तु पूर्वमलेशिया-मलेशिया-देशयोः नूतनानां नीतीनां कार्यान्वयनेन अपि केचन अनिश्चिताः, आव्हानानि च आनेतुं शक्यन्ते । नीतिसमायोजनानां अनुकूलनार्थं कार्यान्वयनार्थं च किञ्चित् समयः भवितुं शक्नोति, प्रक्रियायाः कालखण्डे केचन उतार-चढावः, भ्रमः च भवितुम् अर्हति । यथा, केचन कम्पनयः श्रमसमायोजनस्य कारणेन अल्पकालीनउत्पादनव्यत्ययस्य अथवा कार्यक्षमतायाः न्यूनतायाः सामनां कर्तुं शक्नुवन्ति, अतः तेषां बाह्य आपूर्तिक्षमता, प्रतिष्ठा च प्रभाविता भवतिस्थिर-आपूर्ति-शृङ्खलासु अवलम्बितानां कम्पनीनां कृते एतत् महत्त्वपूर्णम् अस्तिविदेशीय व्यापार केन्द्र प्रचारसम्भाव्यं जोखिमम् अस्ति ।
अपि च स्थानीयसमाजस्य संस्कृतिस्य च उपरि नूतनानां नीतीनां प्रभावस्य अवहेलना कर्तुं न शक्यते । विभिन्नसांस्कृतिकपृष्ठभूमियुक्तानां विदेशीयश्रमिकाणां प्रवाहः परिवर्तनश्च सामाजिकसमायोजने सांस्कृतिकविनिमययोः च समस्यां जनयितुं शक्नोति।एतेन कम्पनीयाः परिचालनवातावरणं, सामूहिककार्यं च परोक्षरूपेण प्रभावितं भवितुम् अर्हति, तस्मात् प्रभावितं भवितुम् अर्हतिविदेशीय व्यापार केन्द्र प्रचारब्राण्ड्-प्रतिबिम्बस्य निगममूल्यानां च आवश्यकसञ्चारस्य निश्चितः प्रभावः भवति ।
संक्षेपेण मलेशिया-पूर्वमलेशिया-राज्ययोः नूतनाः नीतयः तस्य अनुरूपाः सन्तिविदेशीय व्यापार केन्द्र प्रचार तयोः मध्ये असंख्यसम्बन्धाः सन्ति । उद्यमानाम् तथा सम्बद्धानां व्यवसायिनां नीतिषु गतिशीलपरिवर्तनेषु निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च अवसरानां पूर्णं उपयोगं कर्तुं, सम्भाव्यजोखिमान् परिहरितुं, विदेशव्यापारव्यापारस्य स्थायिविकासं, प्रचारप्रभावेषु सुधारं च प्राप्तुं लचीलतया प्रतिक्रियां दातुं आवश्यकता वर्तते।