समाचारं
मुखपृष्ठम् > समाचारं

सबाह-सारावाक्-देशयोः विदेशीयश्रमिकनियुक्तेः आर्थिकविकासस्य च नवीनाः अवसराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकविकासः श्रमसम्पदां तर्कसंगतविनियोगात् अविभाज्यः अस्ति

आर्थिकविकासं चालयति इति प्रमुखकारकेषु श्रमः अन्यतमः अस्ति । सबाह-सारावाक्-देशे यथा यथा अर्थव्यवस्थायाः विकासः भवति तथा तथा श्रमस्य माङ्गलिका अपि वर्धमाना अस्ति । विदेशीयश्रमनियुक्तिकेन्द्रस्य स्थापनायाः कारणात् विभिन्नानां उद्योगानां विकासस्य आवश्यकतानां पूर्तये लक्षितरूपेण आवश्यकश्रमबलस्य परिचयः कर्तुं शक्यते। यथा, निर्माण-निर्माण-आदिषु श्रम-प्रधान-उद्योगेषु पर्याप्त-श्रम-आपूर्तिः उत्पादनस्य सुचारु-प्रगतिं सुनिश्चितं कर्तुं, उत्पादन-दक्षतायां सुधारं कर्तुं, आर्थिक-वृद्धिं च प्रवर्तयितुं शक्नोति

मानकीकृतनियुक्तिः श्रमिकअधिकारस्य सामाजिकस्थिरतायाः च रक्षणाय सहायकं भवति

भर्तीप्रक्रियायां अनुशासनं सुनिश्चितं करणं महत्त्वपूर्णम् अस्ति। एतेन अवैधकार्यकर्तृणां प्रवाहः परिहर्तुं शक्यते, अनियमितनियुक्त्या उत्पद्यमानानां सामाजिकसमस्यानां न्यूनीकरणं च भवति । कानूनी मानकीकृतनियुक्तिप्रक्रिया विदेशीयश्रमिकाणां वैधअधिकारहितहितं च रक्षितुं शक्नोति, यथा कार्यस्थितिः, पारिश्रमिकः, सामाजिकसुरक्षा इत्यादयः। यदा श्रमिकानाम् अधिकाराः हिताः च रक्षिताः भवन्ति तदा ते अधिकशान्तिपूर्वकं कार्यं कर्तुं शक्नुवन्ति तथा च स्थानीय आर्थिकविकासे अधिकं योगदानं दातुं शक्नुवन्ति। तत्सह सामाजिकस्थिरतां निर्वाहयितुम् समाजस्य सामञ्जस्यपूर्णविकासं च प्रवर्तयितुं साहाय्यं करोति ।

बाह्यविनिमयस्य सहकार्यस्य च नूतनं खिडकी

भर्तीकेन्द्रस्य स्थापनायाः कारणात् सबाह-सारावाक्-देशयोः अन्येषां च देशानाम् क्षेत्राणां च आदानप्रदानस्य सहकार्यस्य च नूतनं खिडकं उद्घाटितम् अस्ति भर्तीप्रक्रियायाः कालखण्डे वयं अन्यैः देशैः सह संचारं सहकार्यं च सुदृढं कर्तुं, उन्नतप्रबन्धनानुभवात् प्रौद्योगिक्याः च शिक्षितुं, स्वस्य विकासस्तरं च सुधारयितुम् अर्हति। एतादृशः आदानप्रदानं सहकार्यं च केवलं श्रमक्षेत्रे एव सीमितं नास्ति, अपितु आर्थिकसांस्कृतिकादिपक्षेषु अपि विस्तारं प्राप्नुयात्, येन क्षेत्रीयविकासाय अधिकाः अवसराः प्राप्यन्ते

अन्तर्राष्ट्रीयव्यापारस्य सम्भाव्यसम्बन्धाः

यद्यपि उपरिष्टात् विदेशीयश्रमनियुक्तिकेन्द्राणि अन्तर्राष्ट्रीयव्यापारेण सह प्रत्यक्षतया सम्बद्धानि न सन्ति तथापि वस्तुतः सम्भाव्यसम्बन्धाः सन्ति । अन्तर्राष्ट्रीयव्यापारस्य विकासाय प्रायः स्थिरं उत्पादनं आपूर्तिक्षमता च आवश्यकी भवति । यदा सबाहः सारावाक् च मानकीकृतनियुक्त्या पर्याप्तं श्रमं प्राप्नोति तदा ते स्थानीयोद्यमानां उत्पादनं संचालनं च सुनिश्चितं कर्तुं शक्नुवन्ति, येन अन्तर्राष्ट्रीयविपण्ये उत्पादानाम् प्रतिस्पर्धां वर्धयितुं व्यापारस्य विकासं च प्रवर्धयितुं शक्यते

परितः क्षेत्रेषु विकिरणस्य प्रभावः

सबाह-सारावाक्-देशयोः एतस्य कदमस्य परितः क्षेत्रेषु विकिरणीयः प्रभावः भवितुम् अर्हति । अन्ये प्रदेशाः तस्य अनुभवात् शिक्षितुं शक्नुवन्ति, स्वस्य श्रमस्य आवश्यकतानां पूर्तये अपि एतादृशानि भर्तीतन्त्राणि स्थापयितुं शक्नुवन्ति । क्षेत्राणां मध्ये एतादृशं परस्परं शिक्षणं सन्दर्भं च सम्पूर्णस्य क्षेत्रस्य आर्थिकविकासस्तरं सुधारयितुम्, साधारणसमृद्धिं च प्राप्तुं साहाय्यं करिष्यति।

शिक्षा-प्रशिक्षण-उद्योगाय निहितार्थाः

विदेशीयश्रमिकाणां परिचयस्य आर्थिकविकासस्य आवश्यकतानां च अनुकूलतां प्राप्तुं स्थानीयशिक्षाप्रशिक्षण-उद्योगस्य अपि तदनुरूपं समायोजनं सुधारं च कर्तुं आवश्यकता वर्तते शैक्षिकसंस्थाः उद्यमैः सह सहकार्यं सुदृढं कर्तुं, विपण्यमागधानुसारं पाठ्यक्रमं अनुकूलितुं, वास्तविकआवश्यकतानां पूर्तये अधिकव्यावसायिकप्रतिभानां संवर्धनं कर्तुं च शक्नुवन्ति। तत्सह विदेशीयश्रमिकाणां अनुकूलतां कार्यदक्षतां च वर्धयितुं भाषाकौशलप्रशिक्षणं क्रियते।

आव्हानानि तथा सामनाकरणरणनीतयः

परन्तु विदेशीयश्रमिकनियुक्तिकेन्द्रस्य स्थापनायाः अपि केचन आव्हानाः सन्ति । यथा, धोखाधड़ीं, सत्तायाः दुरुपयोगं च निवारयितुं भर्तीप्रक्रियायाः प्रभावीरूपेण निरीक्षणं कथं करणीयम् इत्यादि; एतेषां आव्हानानां निवारणाय भर्तीकेन्द्राणां पर्यवेक्षणं प्रबन्धनं च सुदृढं कर्तुं सुदृढं नियामकतन्त्रं स्थापनीयम्। तस्मिन् एव काले परस्परं अवगमनं सम्मानं च वर्धयितुं समावेशी सामञ्जस्यपूर्णं च कार्यवातावरणं निर्मातुं पारसांस्कृतिकप्रशिक्षणं क्रियते। संक्षेपेण सबाह-सारावाक्-देशयोः विदेशीयश्रमिकनियुक्तिकेन्द्राणां स्थापना महत्त्वपूर्णा उपक्रमः अस्ति । एतत् न केवलं स्थानीयश्रमिक-अभावस्य समस्यायाः समाधानं कर्तुं, श्रमिक-अधिकारस्य रक्षणं, सामाजिक-स्थिरतां च प्रवर्तयितुं शक्नोति, अपितु क्षेत्रीय-आर्थिक-विकासाय नूतनान् अवसरान्, आव्हानान् च आनेतुं शक्नोति |. अस्माभिः तस्य प्रभावं पूर्णतया अवगत्य सततं स्वस्थं च आर्थिकविकासं प्राप्तुं सक्रियप्रभाविणः उपायाः करणीयाः।