한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं उच्चगुणवत्तायुक्ताः विदेशीयाः श्रमिकाः उद्यमानाम् कृते नूतनान् विचारान् प्रौद्योगिकीश्च आनेतुं शक्नुवन्ति। व्यावसायिकप्रशिक्षणं प्रमाणीकरणं च प्राप्य तेषां व्यावसायिकक्षमता, नवीनचिन्तनं च सुदृढतरं भवति । कार्ये ते परस्परं शिक्षितुं शक्नुवन्ति, स्थानीयकर्मचारिभिः सह मिलित्वा प्रगतिम् कर्तुं शक्नुवन्ति, दलस्य विविधतां सृजनशीलतां च प्रवर्धयितुं शक्नुवन्ति। यथा, प्रौद्योगिकी-उद्योगे विदेशीयाः श्रमिकाः उन्नत-अनुसन्धान-विकास-प्रौद्योगिकीम् प्रबन्धन-अनुभवं च आनेतुं शक्नुवन्ति, येन कम्पनीनां प्रौद्योगिकी-नवीनीकरणे सफलतां प्राप्तुं साहाय्यं भवति
द्वितीयं, उद्योगस्य कृते पर्याप्ताः उच्चगुणवत्तायुक्ताः विदेशीयाः श्रमिकाः श्रमिक-अभावस्य समस्यां न्यूनीकर्तुं शक्नुवन्ति । कतिपयेषु उद्योगेषु कतिपयेषु समये श्रमिकस्य अभावस्य सामना कर्तुं शक्यते, प्रशिक्षितानां प्रमाणितानां च विदेशीयश्रमिकाणां योजनेन एतत् रिक्तस्थानं समये पूरयितुं सामान्यं उत्पादनं सेवां च सुनिश्चितं कर्तुं शक्यते तत्सह, तेषां आगमनेन प्रतिस्पर्धा अपि आनयिष्यति, येन स्थानीयकर्मचारिणः निरन्तरं स्वक्षमतासु सुधारं कर्तुं, सम्पूर्णस्य उद्योगस्य श्रमोत्पादकतायां सुधारं कर्तुं च प्रेरिताः भविष्यन्ति।
तदतिरिक्तं सामाजिकदृष्ट्या विदेशीयश्रमिकाणां प्रशिक्षणं प्रमाणीकरणं च सांस्कृतिकविनिमयस्य सामाजिकसमायोजनस्य च प्रवर्धने सहायकं भवति । ते कार्ये जीवने च स्थानीयजनैः सह संवादं कुर्वन्ति, स्वस्वसंस्कृतीनां मूल्यानां च साझेदारी कुर्वन्ति, परस्परं अवगमनं सम्मानं च वर्धयन्ति । एतेन न केवलं समाजस्य सांस्कृतिकवैविध्यं समृद्धं भवति, अपितु अधिकं समावेशी, मुक्तं च सामाजिकं वातावरणं निर्मीयते ।
परन्तु विदेशीयश्रमिकप्रशिक्षणप्रमाणीकरणस्य उद्योगविकासस्य च मध्ये उत्तमं समन्वयं प्राप्तुं अद्यापि केचन विषयाः, आव्हानानि च समाधानं कर्तव्यम्। एकतः प्रशिक्षणस्य प्रमाणीकरणस्य च मानकानि वैज्ञानिकाः उचिताः च भवितुम् आवश्यकाः सन्ति, अन्तर्राष्ट्रीयमान्यतानां अनुपालनं कृत्वा घरेलु-उद्योगस्य वास्तविक-आवश्यकतानां अनुकूलाः भवितुम् अर्हन्ति अपरपक्षे कम्पनीनां समाजस्य च विदेशीयश्रमिकाणां कृते उत्तमकार्यस्य जीवनस्य च परिस्थितयः प्रदातुं तेषां वैधाधिकारस्य हितस्य च रक्षणस्य आवश्यकता वर्तते येन ते मनःशान्तिपूर्वकं कार्यं कर्तुं शक्नुवन्ति, स्वप्रतिभायाः पूर्णं क्रीडां च दातुं शक्नुवन्ति।
return toविदेशीय व्यापार केन्द्र प्रचार यद्यपि एतत् क्षेत्रं विदेशीयश्रमिकप्रशिक्षणेन प्रमाणीकरणेन च प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि वस्तुतः अनेके सम्भाव्यसम्बन्धाः सन्ति । अन्तर्राष्ट्रीयविपण्यविस्तारार्थं उद्यमानाम् एकः महत्त्वपूर्णः मार्गः इति नाम्ना विदेशीयव्यापारस्थानकानि उद्यमानाम् अन्तर्राष्ट्रीयप्रतिस्पर्धायाः प्रत्यक्षतया सम्बद्धानि सन्ति उच्चगुणवत्तायुक्तानां विदेशीयश्रमिकाणां भाषा, संस्कृतिः, विपण्यसमझौ च अद्वितीयाः लाभाः सन्ति, विदेशीयव्यापारस्थानानां प्रचारार्थं च दृढं समर्थनं दातुं शक्नुवन्ति
उदाहरणार्थं, विदेशीयश्रमिकाः देशीभाषायाः संस्कृतियाश्च परिचिततायाः उपरि अवलम्ब्य विदेशीयव्यापारस्थानकानां कृते सामग्रीनिर्माणं प्रतिलेखनं, डिजाइनं च प्रदातुं शक्नुवन्ति यत् स्थानीयविपण्यस्य कृते अधिकं प्रासंगिकं भवति। ते लक्ष्यविपण्यस्य आवश्यकताः प्राधान्यानि च सम्यक् ग्रहीतुं शक्नुवन्ति, येन विदेशव्यापारस्थानकस्य प्रदर्शनं अधिकं आकर्षकं, समीपगम्यं च भवति तदतिरिक्तं ते विदेशव्यापारस्थानकस्य दृश्यतां प्रभावं च वर्धयितुं प्रभावीविपणनं ब्राण्डसञ्चारं च कर्तुं स्वस्थानीयसंपर्कस्य सामाजिकजालस्य च उपयोगं कर्तुं शक्नुवन्ति।
तत्सह विदेशीयव्यापारकेन्द्राणां प्रचारेन विदेशीयश्रमिकाणां कृते अधिकाः रोजगारस्य अवसराः, विकासस्य स्थानं च प्राप्यन्ते । यथा यथा विदेशव्यापारव्यापारः वर्धते तथा तथा कम्पनीनां विदेशीयश्रमिकाणां माङ्गलिका अपि तदनुसारं वर्धते, येन विपण्यमागधां पूरयितुं विदेशीयश्रमिकाणां प्रशिक्षणं प्रमाणीकरणं च सुदृढं कर्तुं भर्तीकेन्द्राणि अधिकं धक्कायिष्यन्ति।
संक्षेपेण विदेशीय श्रमिकप्रशिक्षणप्रमाणपत्रं च...विदेशीय व्यापार केन्द्र प्रचार यद्यपि ते भिन्नक्षेत्रेषु सन्ति तथापि आर्थिकविकासस्य सामाजिकप्रगतेः च प्रवर्धने तेषां समन्वयात्मकः प्रभावः भवति । अस्माभिः अस्य सम्पर्कस्य महत्त्वं पूर्णतया अवगन्तुं, द्वयोः मध्ये सहकार्यं आदानप्रदानं च सुदृढं कर्तव्यं, उद्योगस्य समृद्धिं समाजस्य विकासं च संयुक्तरूपेण प्रवर्धनीयम् |.