समाचारं
मुखपृष्ठम् > समाचारं

वाङ्ग काङ्गनियन-प्रकरणस्य विदेशव्यापार-उद्योगस्य विकासस्य च सूक्ष्मः सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि वाङ्ग काङ्गनियन-प्रकरणस्य विदेशव्यापार-उद्योगेन सह प्रत्यक्षसम्बन्धः अल्पः इति भासते तथापि अन्तर्निहित-आर्थिक-सञ्चालन-तर्कस्य किञ्चित् समानताः सन्ति प्रथमं, कस्यापि आर्थिकक्रियाकलापस्य अखण्डता महत्त्वपूर्णा भवति । वाङ्ग काङ्ग्नियान् इत्यस्य धोखाधड़ीपूर्णव्यवहारेन सद्भावनायाः सिद्धान्तस्य उल्लङ्घनं कृत्वा सम्बन्धितपक्षेभ्यः महती हानिः अभवत् । विदेशव्यापारक्षेत्रे अखण्डता उद्यमस्य पदस्थापनस्य आधारशिला भवति । यदि कम्पनी विदेशव्यापारे अखण्डतां नष्टं करोति, यथा मिथ्या उत्पादसूचनाः प्रदातुं, अनुबन्धसमझौतानां उल्लङ्घनं इत्यादिषु, तर्हि सा स्वस्य प्रतिष्ठां गम्भीररूपेण क्षतिं करिष्यति तथा च भागिनानां, विपण्यभागस्य च हानिम् अकुर्वत्

द्वितीयं, कानूनी मानदण्डानां, पर्यवेक्षणस्य च महत्त्वं उपेक्षितुं न शक्यते । वाङ्ग काङ्ग्नियन्-प्रकरणेन कतिपयानां आर्थिकक्रियाकलापानाम् पर्यवेक्षणे लूपहोल्स् उजागरिताः । विदेशव्यापार-उद्योगस्य कृते तस्य स्वस्थविकासस्य सुनिश्चित्यै सिद्धाः कानूनाः विनियमाः च प्रभावी पर्यवेक्षणतन्त्राणि च कुञ्जी सन्ति । केवलं सुदृढकानूनीव्यवस्थां स्थापयित्वा व्यापारक्रियाकलापानाम् पर्यवेक्षणं सुदृढं कृत्वा एव वयं विपण्यव्यवस्थां नियन्त्रयितुं शक्नुमः, सर्वविधं धोखाधड़ीं अनुचितप्रतिस्पर्धां च निवारयितुं शक्नुमः, विदेशव्यापारोद्यमानां कृते निष्पक्षं पारदर्शकं च विकासवातावरणं निर्मातुं शक्नुमः।

तदतिरिक्तं उद्यमविकासाय जोखिमनिवारणनियन्त्रणजागरूकता अपि आवश्यकी भवति । वाङ्ग काङ्गनियनः आर्थिकविवादैः आनयितानां जोखिमानां प्रभावीरूपेण पूर्वानुमानं कर्तुं प्रतिक्रियां च दातुं असफलः अभवत्, यस्य अन्ततः गम्भीराः परिणामाः अभवन् । विदेशव्यापारव्यापारे उद्यमाः विनिमयदरस्य उतार-चढावः, व्यापारनीतिषु परिवर्तनं, अस्थिरविपण्यमागधा च इत्यादीनां अनेकजोखिमानां सामनां कुर्वन्ति । अतः विदेशीयव्यापारकम्पनीभिः सम्पूर्णं जोखिमनिवारणनियन्त्रणव्यवस्थां स्थापयित्वा जोखिममूल्यांकनानि प्रतिक्रियारणनीतयः च पूर्वमेव सज्जीक्रियन्ते येन तेषां जोखिमप्रतिरोधक्षमता वर्धते।

अधिकस्थूलदृष्ट्या वाङ्गकाङ्गनियनप्रकरणं आर्थिकक्रियाकलापयोः नैतिकतायाः सामाजिकदायित्वस्य च विषयान् प्रतिबिम्बयति । उद्यमाः न केवलं आर्थिकहितं साधयितुं अर्हन्ति, अपितु तदनुरूपं नैतिकसामाजिकदायित्वं अपि गृह्णीयुः । विदेशव्यापार-उद्योगे लाभस्य अनुसरणं कुर्वन्ती कम्पनीभिः पर्यावरणसंरक्षणं श्रमाधिकारं च इत्यादिषु सामाजिकविषयेषु अपि ध्यानं दातव्यं, स्थायिविकासं प्राप्तुं च उत्तमं निगमप्रतिबिम्बं स्थापयितव्यम्

अतः वाङ्ग काङ्गनियन-प्रकरणात् एताः प्रेरणानि विदेशव्यापार-उद्योगस्य विकासे कथं प्रयोक्तव्याः ? एकतः विदेशव्यापारकम्पनीभिः आन्तरिकप्रबन्धनं सुदृढं कर्तव्यं, अखण्डतायाः संस्कृतिं स्थापयितुं, अखण्डतायाः विषये कर्मचारिणां जागरूकतां कानूनीजागरूकतां च संवर्धितव्यम् तस्मिन् एव काले वयं व्यावसायिकप्रक्रियाणां निरीक्षणं सुदृढं करिष्यामः यत् सर्वाणि कार्याणि कानूनीरूपेण अनुपालनीयाः च सन्ति इति सुनिश्चितं कुर्मः। अपरपक्षे विदेशीयव्यापार-उद्यमानां मार्गदर्शनं पर्यवेक्षणं च सुदृढं कर्तुं, उद्योग-आत्म-अनुशासनं प्रवर्धयितुं, संयुक्तरूपेण च उत्तमं विदेशीय-व्यापार-विकास-वातावरणं निर्मातुं सर्वकारेण उद्योगसङ्घैः च सक्रियभूमिका कर्तव्या |.

संक्षेपेण यद्यपि वाङ्ग काङ्गनियनप्रकरणः स्वतन्त्रः आर्थिकविवादप्रकरणः अस्ति तथापि तस्मिन् निहिताः पाठाः प्रकाशनानि च विदेशव्यापार-उद्योगस्य विकासाय महत्त्वपूर्णं सन्दर्भमूल्यं धारयन्ति एतेभ्यः अनुभवेभ्यः शिक्षित्वा विदेशव्यापार-उद्योगः निरन्तरं स्वस्य सुधारं कर्तुं शक्नोति, अधिकं स्थिरं स्थायि-विकासं च प्राप्तुं शक्नोति ।