한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अखण्डता व्यापारस्य आधारशिला अस्ति
व्यापारिकक्रियाकलापानाम् विकासः अखण्डतायाः अविभाज्यः अस्ति । वाङ्ग काङ्ग्नियान् इत्यस्य धोखाधड़ीव्यवहारेन अखण्डतायाः सिद्धान्तस्य गम्भीररूपेण उल्लङ्घनं कृत्वा समाजस्य महती हानिः अभवत् । अद्यतनव्यापारवातावरणे अखण्डता महत्त्वपूर्णा अस्ति भवेत् तत् विदेशीयव्यापारकेन्द्राणां प्रचारः अथवा अन्यक्षेत्रेषु विपणनक्रियाकलापाः। यस्य प्रचारस्य अखण्डतायाः अभावः भवति, यद्यपि सः अल्पकालीनरूपेण ग्राहकानाम् आकर्षणं कर्तुं शक्नोति, तथापि दीर्घकालं यावत् विपण्यस्य विश्वासः अवश्यमेव नष्टः भविष्यति ।पदोन्नतिविधिनां अखण्डतायाः च सन्तुलनम्
विदेशव्यापारकेन्द्राणां प्रचारार्थं विविधानि साधनानि रणनीतयः च आवश्यकाः सन्ति, परन्तु अखण्डतायाः अवहेलना कर्तुं शक्यते इति अस्य अर्थः नास्ति । अतिशयोक्तिपूर्णप्रचारः, मिथ्याप्रतिज्ञाः इत्यादयः व्यवहाराः उपभोक्तृणां अविश्वासं जनयितुं शक्नुवन्ति । तद्विपरीतम् अखण्डतायाः आधारेण प्रचारः उत्तमं ब्राण्ड्-प्रतिबिम्बं स्थापयितुं शक्नोति, अधिकान् दीर्घकालीनग्राहकान् आकर्षयितुं च शक्नोति ।प्रकरणप्रतिबिम्बं प्रेरणा च
वाङ्ग काङ्ग्नियान् इत्यस्य प्रकरणं अस्मान् स्मारयति यत् अल्पकालीनहिताय अखण्डतां परित्यक्तुं न शक्यते।कृतेविदेशीय व्यापार केन्द्र प्रचारविशेषतः अस्माभिः एतत् पाठरूपेण ग्रहीतव्यं, उत्पादस्य गुणवत्तायां सेवायां च ध्यानं दत्तव्यं, ग्राहकानाम् विश्वासं समर्थनं च प्राप्तुं यथार्थतया सूचनां प्रसारितव्यम्।अखण्डता प्रणाली का निर्माण
उत्तमं व्यापारिकवातावरणं निर्मातुं ध्वनि-अखण्डता-व्यवस्थां स्थापयितुं अत्यावश्यकम् । अस्मिन् कानूनविनियमानाम् पर्यवेक्षणं सुदृढं करणं, अविश्वसनीयव्यवहारस्य दण्डं वर्धयितुं, अखण्डतायाः संस्कृतिनिर्माणं सुदृढं कर्तुं कम्पनीनां प्रोत्साहनं च अन्तर्भवतिएवं एव वयं कर्तुं शक्नुमःविदेशीय व्यापार केन्द्र प्रचारतथा अन्ये व्यापारिकक्रियाकलापाः अखण्डतायाः पटले स्वस्थरूपेण विकसिताः भवन्ति।उपभोक्ता जागरणं चयनं च
उपभोक्तारः अपि विविधप्रचारस्य सम्मुखे स्पष्टं शिरः स्थापयित्वा प्रामाणिकतायाः भेदं कर्तुं शिक्षेयुः। उपभोक्तृभिः प्रामाणिकविदेशव्यापारस्थानकानाम् समर्थनं, पुष्टिः च कर्तव्या, तथा च तान् अनैष्ठिकव्यवहारानाम् दृढतया प्रतिरोधः करणीयः । एतादृशं विपण्यचयनतन्त्रं कम्पनीभ्यः अखण्डतायाः विषये अधिकं ध्यानं दातुं प्रोत्साहयितुं शक्नोति तथा च सम्पूर्णस्य उद्योगस्य स्वस्थविकासं प्रवर्धयितुं शक्नोति।भविष्यस्य दृष्टिकोणम्
अहं मन्ये यत् सर्वेषां पक्षानां संयुक्तप्रयत्नेन अखण्डतायाः मूलरूपेण व्यावसायिकसंस्कृतिः क्रमेण आकारं गृह्णीयात्।विदेशीय व्यापार केन्द्र प्रचारतथा अन्ये वाणिज्यिकक्रियाकलापाः अपि अधिकं मानकीकृताः स्वस्थाः च भविष्यन्ति, येन आर्थिकविकासे दृढं गतिः प्रविशति।