한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकअपराधानां कठोरदण्डः उद्यमानाम् व्यापारिकवातावरणं पुनः आकारयति
आर्थिकअपराधानां कठोरदण्डस्य विषये समाजस्य दृष्टिकोणेन उद्यमानाम् व्यापारिकवातावरणं महत्त्वपूर्णं परिवर्तनं जातम्। आर्थिकहितं साधयन्ते सति उद्यमाः अनुपालनकार्यक्रमेषु महत् महत्त्वं दातव्याः अन्यथा तेषां कृते कठोरकानूनीप्रतिबन्धानां सामना करणीयः भविष्यति । पर्यावरणस्य एतेन परिवर्तनेन कम्पनीभिः विपणने अखण्डतायाः कानूनी अनुपालनस्य च विषये अधिकं ध्यानं दत्तम् अस्ति । विदेशीयव्यापारकेन्द्राणां प्रचारार्थं अस्य अर्थः अस्ति यत् वयं केवलं अल्पकालीनयातायातस्य विक्रयवृद्धेः च अनुसरणं कर्तुं न शक्नुमः, अपितु दीर्घकालीनदृष्ट्या ब्राण्ड्-प्रतिबिम्बस्य निर्माणं, परिपालनं च विचारणीयम् |.विदेशीय व्यापार केन्द्र प्रचारकानूनीविनियमानाम् अनुकूलतायाः आवश्यकता अस्ति
आर्थिकअपराधेषु घोरदमनस्य सन्दर्भे विदेशीयव्यापारकेन्द्राणां प्रचारार्थं कानूनानां नियमानाञ्च सख्यं पालनम् अवश्यं करणीयम्। ग्राहकानाम् आकर्षणार्थं कोऽपि धोखाधड़ी, मिथ्याविज्ञापनम् अन्ये वा साधनानि न प्रयोक्तुं शक्यन्ते । यथा, उत्पादविवरणेषु प्रचारप्रतिलिपिषु च सूचनायाः प्रामाणिकता सटीकता च सुनिश्चित्य अतिशयोक्तिं वा उपभोक्तृणां भ्रामकं वा परिहरितुं आवश्यकम् तत्सह, उपयोक्तृगोपनीयतायाः रक्षणं सुदृढं कर्तुं, दत्तांशसङ्ग्रहः, उपयोगः च कानूनीविनियमानाम् अनुपालनं करोति इति सुनिश्चितं कर्तुं आवश्यकम्ब्राण्ड् प्रतिष्ठानिर्माणे ध्यानं दत्तव्यम्
विदेशीय व्यापार केन्द्र प्रचार ब्राण्ड्-विश्वसनीयतायाः निर्माणे एव ध्यानं भवेत् । सुप्रतिष्ठितः ब्राण्ड् घोरविपण्यस्पर्धायां विशिष्टः भवितुम् अर्हति । उच्चगुणवत्तायुक्तानि उत्पादानि सेवाश्च प्रदातुं वयं ग्राहकशिकायतां सक्रियरूपेण नियन्त्रयामः, उत्तमं प्रतिष्ठां च स्थापयामः च। तदतिरिक्तं दानकार्यक्रमेषु, उद्योगविनिमय इत्यादिषु भागं गृहीत्वा ब्राण्डस्य सामाजिकप्रतिबिम्बं वर्धयितुं अपि साहाय्यं कर्तुं शक्यते ।अभिनवप्रचाररणनीतयः महत्त्वम्
नूतनविपण्यवातावरणस्य सामना कर्तुं विदेशव्यापारस्थानकानाम् अभिनवप्रचाररणनीतयः आवश्यकाः सन्ति । ग्राहकैः सह अधिक-आकर्षक-अन्तर्क्रियाशील-रीत्या सम्बद्धतां प्राप्तुं सामाजिक-माध्यमाः सामग्री-विपणनम् इत्यादीनां उदयमानानाम् साधनानां लाभं गृह्यताम् । तत्सह, आँकडाविश्लेषणेन सह मिलित्वा वयं लक्ष्यग्राहकसमूहानां समीचीनतया स्थानं ज्ञातुं प्रचारप्रभावं च सुधारयितुं शक्नुमः।प्रकरणविश्लेषणं प्रेरणा च
एकं सुप्रसिद्धं विदेशव्यापारकम्पनीं उदाहरणरूपेण गृहीत्वा, यतः सा कानूनीजोखिमानां अवहेलनां कृत्वा प्रचारप्रक्रियायां अनुचितप्रतिस्पर्धाविधिं स्वीकृतवती, तस्मात् न केवलं कानूनीप्रतिबन्धाः अभवन्, अपितु तस्याः ब्राण्ड्-प्रतिबिम्बस्य गम्भीरक्षतिः अपि अभवत्, येन ग्राहकानाम् हानिः अभवत् अयं प्रकरणः अस्मान् चेतयति यत् आर्थिकापराधानां तीव्रदमनस्य अन्तर्गतंविदेशीय व्यापार केन्द्र प्रचार अस्माभिः कानूनीतलरेखायाः पालनम् अवश्यं करणीयम्, कानूनीरूपेण प्रामाणिकरूपेण च व्यापारः करणीयः। संक्षेपेण समाजस्य आर्थिकापराधानां तीव्रदण्डस्य सन्दर्भेविदेशीय व्यापार केन्द्र प्रचारअस्माकं समयेन सह तालमेलं स्थापयितुं, नूतनानां विपण्यनियमानां कानूनीआवश्यकतानां च अनुकूलतां प्राप्तुं, स्थायिविकासं प्राप्तुं ब्राण्डनिर्माणं नवीनप्रचाररणनीतिषु च ध्यानं दातुं आवश्यकम्।