한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मानकव्यवस्थायाः सुधारस्य व्यावसायिकप्रचारे बहवः प्रभावाः सन्ति । प्रथमं नियमाः निर्देशाः च स्पष्टीकरोति, येन कम्पनीभ्यः प्रचारप्रक्रियायां अनुसरणं कर्तुं स्पष्टतरः आधारः प्राप्यते ।
सर्वकारेण विकसिताः मानकाः उद्यमानाम् कृते स्थिररूपरेखां तलरेखां च प्रदातुं शक्नुवन्ति, उपभोक्तृणां मूलभूतानाम् अधिकारानां हितानाञ्च रक्षणं कर्तुं शक्नुवन्ति, उद्यमानाम् प्रचारक्रियाकलापानाम् कानूनी नैतिकसीमाः अपि निर्धारयितुं शक्नुवन्ति यथा, उत्पादगुणवत्तामानकानां दृष्ट्या कठोरसरकारीमानकाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् कम्पनयः उत्पादानाम् प्रचारकाले अतिशयोक्तिं कर्तुं वा मिथ्यादावान् कर्तुं वा न शक्नुवन्ति, तथा च उपभोक्तारः समीचीना सूचनां प्राप्नुवन्ति इति सुनिश्चितं कर्तुं शक्नुवन्ति
विपणेन स्वतन्त्रतया निर्मिताः मानकाः अधिकं लचीलाः नवीनाः च भवन्ति । एतेन कम्पनीः विपण्यमाङ्गस्य उपभोक्तृप्राथमिकतानां च आधारेण अधिकलक्षितानि व्यक्तिगतप्रचाररणनीतयः विकसितुं समर्थाः भवन्ति । यथा, कतिपयेषु उद्योगेषु प्रमुखाः कम्पनयः सर्वकारीयमानकानां अपेक्षया अधिकानि निगममानकानि निर्धारयित्वा स्वस्य उत्पादानाम् अथवा सेवानां लाभं प्रकाशयितुं शक्नुवन्ति, येन विपण्यप्रतियोगितायां विशिष्टाः भवन्ति
सहकारिरूपेण विकसिता एषा मानकव्यवस्था विपण्यां निष्पक्षप्रतिस्पर्धां अपि प्रवर्धयति । एकतः मानकानां अनुपालनं न कुर्वन्ति कम्पनीनां अन्यायेन प्रतिस्पर्धात्मकं लाभं प्राप्तुं निवारयति अपरतः विपण्यस्य उच्चतरावश्यकतानां पूर्तये स्वमानकानां निरन्तरं सुधारं कर्तुं अपि प्रोत्साहयति;
अस्मिन् सन्दर्भे निगमप्रचाररणनीतयः तदनुसारं समायोजितुं नवीनीकरणं च आवश्यकम्। यथा, कम्पनयः उपभोक्तृणां विश्वासं ब्राण्ड्-विषये मान्यतां च वर्धयितुं उच्च-मानकानां अनुपालनं ब्राण्ड्-प्रचारस्य मुख्यविषयं कर्तुं शक्नुवन्ति । तस्मिन् एव काले वयं विशिष्टग्राहकसमूहानां आवश्यकताभिः सह अधिकं सङ्गताः व्यक्तिगतप्रचारक्रियाकलापाः आरभ्य विपण्यस्वतन्त्रमानकानां लचीलतां उपयुञ्ज्महे।
परन्तु मानकव्यवस्थायां परिवर्तनेन अपि केचन आव्हानाः आनयन्ति । उद्यमानाम् नूतनानां मानकानां आवश्यकतानां अवगमनाय अनुकूलतायै च अधिकसंसाधनानाम् निवेशस्य आवश्यकता वर्तते, येन परिचालनव्ययः वर्धयितुं शक्यते । अपि च, यतः मानकानि निरन्तरं अद्यतनं भवन्ति, कम्पनीनां प्रचाररणनीतयः अपि समये समायोजितुं आवश्यकाः सन्ति, अन्यथा नवीनतममानकानां अनुपालनस्य अभावात् तेषां कानूनीजोखिमस्य अथवा विपण्यप्रतिष्ठायाः क्षतिः भवितुम् अर्हति
एतेषां आव्हानानां उत्तमतया सामना कर्तुं कम्पनीभिः सर्वकारेण उद्योगसङ्घैः च सह संचारं सहकार्यं च सुदृढं कर्तुं आवश्यकम्। मानकेषु परिवर्तनस्य प्रवृत्तीनां च विषये अवगताः भवन्तु, मानकानां निर्माणे पुनरीक्षणप्रक्रियायां च सक्रियरूपेण भागं गृह्णन्तु, स्वस्य विकासाय अनुकूलपरिस्थितयः च प्रयतन्ते तस्मिन् एव काले उद्यमानाम् एकं ध्वनिमानकप्रबन्धनव्यवस्थां स्थापयितुं अपि आवश्यकता वर्तते यत् प्रचारक्रियाकलापाः सर्वदा मानकापेक्षाणां पूर्तिं कुर्वन्ति इति सुनिश्चितं भवति ।
संक्षेपेण नूतनमानकव्यवस्थायाः स्थापना उद्यमानाम् व्यावसायिकप्रवर्धनार्थं नूतनावकाशान् आव्हानान् च प्रदाति। अस्य परिवर्तनस्य पूर्णतया अवगमनेन, अनुकूलतां च कृत्वा एव उद्यमाः तीव्रविपण्यप्रतिस्पर्धायां स्थायिविकासं प्राप्तुं शक्नुवन्ति ।