समाचारं
मुखपृष्ठम् > समाचारं

मानकीकृतकानूनशासनस्य निर्माणे निहिताः विदेशव्यापारविकासस्य नवीनाः अवसराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सारांशः- मानकीकृतकानूनशासनस्य निर्माणेन विदेशव्यापारस्य अनुकूलाः परिस्थितयः सृज्यन्ते तथा च निष्पक्षप्रतिस्पर्धां सहकार्यं च प्रवर्धयति।

विदेशव्यापार-उद्योगस्य पर्यवेक्षणे अपि मानकीकृत-कानून-राज्यस्य निर्माणस्य महत्त्वपूर्णा भूमिका भवति । स्पष्टाः कानूनाः नियमाः च विदेशीयव्यापार-उद्यमानां व्यापारिकक्रियाकलापानाम् नियमनं कर्तुं शक्नुवन्ति, अनुचितप्रतिस्पर्धां, धोखाधड़ीं च निवारयितुं शक्नुवन्ति । एतेन विपण्यव्यवस्थां निर्वाहयितुम्, वैध-उद्यमानां अधिकारानां हितानाञ्च रक्षणं, सम्पूर्णस्य विदेशव्यापार-उद्योगस्य स्वस्थविकासस्य च प्रवर्धनं भविष्यति |.

सारांशः - विदेशव्यापार-उद्योगस्य कानूनी व्यवस्थितं च संचालनं सुनिश्चित्य पर्यवेक्षणं सुदृढं कुर्वन्तु।

तदतिरिक्तं मानकीकृतकानूनस्य निर्माणेन विदेशीयव्यापारकम्पनीनां ब्राण्ड्-प्रतिबिम्बं विश्वसनीयतां च वर्धयितुं शक्यते । मानकानि पूरयन्तः उत्पादाः सेवाश्च उपभोक्तृणां विश्वासं प्राप्तुं शक्नुवन्ति तथा च विपण्यभागस्य विस्तारं कर्तुं शक्नुवन्ति । तस्मिन् एव काले उत्तमेन कानूनीवातावरणेन अधिकं विदेशीयनिवेशः अपि आकृष्टः, विदेशीयव्यापार-उद्योगस्य उन्नयनं नवीनतां च प्रवर्धितम्

सारांशः - निगमस्य प्रतिबिम्बं विश्वसनीयतां च वर्धयन्तु, विदेशीयनिवेशं आकर्षयन्तु, औद्योगिक उन्नयनं च प्रवर्धयन्तु।

वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे मानकीकृत-कानून-शासनस्य निर्माणं व्यापार-बाधानां निवारणे अपि सहायकं भवितुम् अर्हति । देशाः एकीकृतमानकानां नियमानाञ्च अन्तर्गतं व्यापारं कुर्वन्ति, येन मानकभेदेन उत्पद्यमानं व्यापारघर्षणं न्यूनीकरोति, व्यापारदक्षतायां सुधारः भवति, संसाधनानाम् इष्टतमविनियोगं च प्रवर्धयति

सारांशः - व्यापारस्य बाधाः समाप्ताः कृत्वा वैश्विकव्यापारदक्षतायां सुधारं कुर्वन्तु।

विदेशव्यापारकम्पनीनां कृते मानकीकृतकानूनशासनस्य निर्माणेन आनयितानां अवसरानां पूर्णतया उपयोगः आवश्यकः । उद्यमाः प्रासंगिककायदानानां विनियमानाञ्च अध्ययनं शोधं च सुदृढं कुर्वन्तु येन सुनिश्चितं भवति यत् तेषां उत्पादनं परिचालनं च क्रियाकलापाः मानकानां अनुपालनं कुर्वन्ति। तस्मिन् एव काले वयं मानकानां निर्माणे पुनरीक्षणे च सक्रियरूपेण भागं गृह्णामः, उद्योगे अधिकं अनुकूलस्थानं प्राप्तुं च प्रयत्नशीलाः स्मः ।

सारांशः- उद्यमाः सक्रियरूपेण स्वस्य प्रतिस्पर्धां वर्धयितुं नियमानाम् अनुकूलतां कुर्वन्ति, तेषां उपयोगं च कुर्वन्ति।

अपरपक्षे सर्वकारेण सम्बन्धितसंस्थाभिः च मानकीकृतकानूनीनिर्माणस्य प्रचारं प्रचारं च वर्धयेत् तथा च निगमजागरूकतां सहभागिता च वर्धनीया। कानूनानां विनियमानाञ्च प्रभावी कार्यान्वयनम् सुनिश्चित्य सुदृढं पर्यवेक्षणतन्त्रं स्थापयन्तु। अन्तर्राष्ट्रीयविनिमयं सहकार्यं च सुदृढं कुर्वन्तु तथा च वैश्विकमानकीकरणस्य विधिराज्यस्य च प्रक्रियां संयुक्तरूपेण प्रवर्धयन्तु।

सारांशः- मानकीकृतकानूनीनिर्माणस्य व्यापकप्रगतेः प्रवर्धने सर्वकाराः संस्थाश्च मार्गदर्शकभूमिकां निर्वहन्ति।

संक्षेपेण, मानकीकृत-कानून-शासनस्य निर्माणेन विदेश-व्यापारस्य विकासे प्रबलं गतिः प्रविष्टा अस्ति, अस्माभिः तस्य महत्त्वं पूर्णतया अवगन्तुं, विदेश-व्यापार-उद्योगस्य निरन्तर-समृद्धि-प्राप्त्यर्थं सक्रियरूपेण उपायाः करणीयाः |.