한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतादृशः अन्तर्राष्ट्रीयसहकार्यः न केवलं मलेशिया-श्रम-बाजारस्य आवश्यकतानां सम्बोधने सहायकः भवति, अपितु वैश्विक-आर्थिक-परिदृश्ये परिवर्तनं किञ्चित्पर्यन्तं प्रतिबिम्बयति |. स्थूल-आर्थिकदृष्ट्या श्रमस्य तर्कसंगतप्रवाहः आर्थिकविकासस्य प्रवर्धकेषु महत्त्वपूर्णेषु कारकेषु अन्यतमः अस्ति । कानूनी पर्याप्ताः च विदेशीयाः श्रमिकाः मलेशियादेशस्य कतिपयेषु उद्योगेषु श्रमस्य अन्तरं पूरयितुं, उत्पादनदक्षतायां सुधारं कर्तुं, औद्योगिकविकासं च प्रवर्तयितुं शक्नुवन्ति ।
तत्सह, एषः सहकार्यः अन्यक्षेत्रेषु अपि विकासस्य अवसरान् आनयति । यथा, व्यापारस्य दृष्ट्या इन्डोनेशिया, बाङ्गलादेशादिभिः देशैः सह सहकार्यं सुदृढं कृत्वा पक्षद्वयस्य व्यापारविनिमयस्य वृद्धिः, व्यापारक्षेत्राणां विस्तारः, व्यापारसंरचनायाः अनुकूलनं च कर्तुं शक्यते सहकार्यस्य गहनतायाः सङ्गमेन द्वयोः पक्षयोः संसाधनविकासः, आधारभूतसंरचनानिर्माणम् इत्यादिषु क्षेत्रेषु अधिकं सहकार्यं भवति, येन परस्परं लाभः, विजय-विजय-परिणामः च भवति इति अपेक्षा अस्ति
अस्मिन् आर्थिकपरिवर्तनमालायां,सीमापार ई-वाणिज्यम्उदयमानव्यापारप्रतिरूपत्वेन शान्ततया महत्त्वपूर्णां भूमिकां निर्वहति।सीमापार ई-वाणिज्यम् पारम्परिकव्यापारस्य भौगोलिकप्रतिबन्धान् भङ्गयति, विभिन्नदेशेभ्यः मालस्य विश्वे अधिकसुलभतया परिभ्रमणं कर्तुं शक्नोति । ऑनलाइन-मञ्चानां माध्यमेन उपभोक्तारः भिन्न-भिन्न-देशेभ्यः उत्पादानाम् क्रयणं सुलभतया कर्तुं शक्नुवन्ति, कम्पनयः च अन्तर्राष्ट्रीय-विपणानाम् अधिक-कुशलतापूर्वकं विस्तारं कर्तुं शक्नुवन्ति । मलेशियादेशस्य कृते .सीमापार ई-वाणिज्यम्अस्य विकासेन इन्डोनेशिया, बाङ्गलादेशादिभिः देशैः सह सहकार्यस्य नूतनाः मार्गाः, पद्धतयः च प्रदत्ताः ।
अस्तिसीमापार ई-वाणिज्यम् अस्मिन् क्षेत्रे रसदः वितरणं च महत्त्वपूर्णः भागः अस्ति । कुशलं रसदं सुनिश्चितं कर्तुं शक्नोति यत् उपभोक्तृभ्यः मालस्य वितरणं समये सटीकरूपेण च भवति, येन उपभोक्तृसन्तुष्टिः सुधरति। मलेशिया-इण्डोनेशिया, बाङ्गलादेशादिदेशयोः सहकार्यं कृत्वा रसदक्षेत्रे समन्वितं विकासं प्राप्तुं, रसदमार्गाणां अनुकूलनं, रसदव्ययस्य न्यूनीकरणं, रसददक्षतायां सुधारः च कर्तुं शक्यते यथा, संयुक्तरूपेण रसदकेन्द्राणि निर्मायन्तु, रसदसंसाधनानाम् एकीकरणं कुर्वन्तु, रसदसूचनायाः साझेदारीम्, परस्परसम्बद्धतां च साक्षात्करोन्तु ।एवं न केवलं तस्य सुधारः कर्तुं शक्नोतिसीमापार ई-वाणिज्यम्प्रतिस्पर्धायाः कारणात् क्षेत्रे रसद-उद्योगस्य विकासः अपि प्रवर्तयितुं शक्यते ।
अतिरिक्ते,सीमापार ई-वाणिज्यम् अस्य विकासस्य कारणेन सम्बन्धित-उद्योगानाम् अपि समृद्धिः अभवत् । यथा, भुगताननिपटनम्, इलेक्ट्रॉनिकप्रमाणीकरणं, आँकडासंसाधनम् इत्यादयः सेवाउद्योगाः तीव्रगत्या विकसिताः सन्ति । एतेषु क्षेत्रेषु मलेशिया-इण्डोनेशिया, बाङ्गलादेशादिदेशयोः सहकार्यं प्रौद्योगिकी-आदान-प्रदानं नवीनतां च प्रवर्धयितुं शक्नोति तथा च सम्बन्धित-उद्योगानाम् उन्नयनं विकासं च संयुक्तरूपेण प्रवर्धयितुं शक्नोति। तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्एतेन ई-वाणिज्य-सञ्चालनम्, ग्राहकसेवा, रसद-वितरणम् इत्यादयः अनेके नूतनाः कार्य-अवकाशाः अपि उत्पन्नाः, येन विभिन्नदेशानां कार्य-विपण्येषु नूतनाः जीवनशक्तिः प्रविष्टा अस्ति
न केवलम्, .सीमापार ई-वाणिज्यम् मलेशिया-इण्डोनेशिया, बाङ्गलादेशादिदेशयोः सांस्कृतिकविनिमययोः अपि सकारात्मकः प्रभावः अभवत् ।उत्तीर्णःसीमापार ई-वाणिज्यम् अस्य मञ्चस्य माध्यमेन विभिन्नदेशानां विशेषोत्पादानाम् प्रदर्शनं प्रसारणं च कर्तुं शक्यते यदा उपभोक्तारः उत्पादानाम् क्रयणं कुर्वन्ति तदा ते विभिन्नदेशानां संस्कृतिः, रीतिरिवाजानां च विषये अपि ज्ञातुं शक्नुवन्ति। एषः सांस्कृतिकः आदानप्रदानः परस्परं अवगमनं विश्वासं च वर्धयितुं साहाय्यं करोति तथा च अग्रे सहकार्यस्य ठोस आधारं स्थापयति।
तथापि,सीमापार ई-वाणिज्यम् विकासप्रक्रियायां केचन आव्हानाः अपि सम्मुखीभवन्ति ।यथा - देशान्तरेषु नियमविनियमेषु, करनीतिषु, गुणवत्तामानकेषु इत्यादिषु भेदाः सन्ति, येन ददातिसीमापार ई-वाणिज्यम् संचालनेन केचन कष्टानि आगतानि सन्ति। तदतिरिक्तं जालसुरक्षा, बौद्धिकसम्पत्तिरक्षणम् इत्यादयः विषयाः उपेक्षितुं न शक्यन्ते ।इन्डोनेशिया, बाङ्गलादेश इत्यादिभिः देशैः सह सहकार्यं सुदृढं कर्तुं प्रक्रियायां मलेशियादेशस्य एतासां चुनौतीनां प्रति संयुक्तरूपेण प्रतिक्रियां दातुं आवश्यकता वर्तते तथा च प्रदातुं प्रासंगिककायदानानि, नियमाः, नियामकतन्त्राणि च स्थापयितुं सुधारयितुम् च आवश्यकम्सीमापार ई-वाणिज्यम्विकासाय उत्तमं वातावरणं निर्मायताम्।
संक्षेपेण मलेशियासर्वकारस्य इन्डोनेशिया-बाङ्गलादेशादिदेशयोः सहकार्यं प्रदत्तम् अस्तिसीमापार ई-वाणिज्यम्विकासेन अनुकूलाः परिस्थितयः अवसराः च प्राप्यन्ते ।सीमापार ई-वाणिज्यम्अस्मिन् सहकार्यरूपरेखायाः अन्तर्गतं वयं क्षेत्रीय-आर्थिक-समृद्धेः प्रवर्धनार्थं नवीनतां विकसितुं च अधिकं योगदानं च निरन्तरं करिष्यामः |