समाचारं
मुखपृष्ठम् > समाचारं

"नवीननीतीनां अन्तर्गतं अन्तर्राष्ट्रीयव्यापारे परिवर्तनानि अवसरानि च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा नूतना नीतेः अन्तर्राष्ट्रीयव्यापारस्य प्रतिमाने परिवर्तनं प्रेरितवती । अनेककम्पनीभ्यः नूतनानां नियामकानाम् आवश्यकतानां अनुकूलतायै स्वस्य आपूर्तिशृङ्खलानां व्यापारप्रतिमानानाञ्च पुनर्गठनं कर्तव्यम् अस्ति । अस्मिन् क्रमे केचन उद्योगाः नूतनान् अवसरान् प्रारब्धाः, अन्ये तु तीव्राः आव्हानाः अभवन् ।

श्रम-प्रधान-उद्योगानाम् कृते नूतननीत्या उत्पादनव्ययः अधिकः भवितुम् अर्हति । कम्पनीभ्यः घरेलुकर्मचारिणां प्रशिक्षणे कौशलवर्धनं च अधिकं निवेशं कर्तुं आवश्यकं भवेत्, अथवा वैकल्पिकं उत्पादनविधिः स्थानानि च अन्वेष्टुम् आवश्यकं भवेत् । परन्तु दीर्घकालं यावत् एतेन घरेलुकर्मचारिणां गुणवत्तां प्रतिस्पर्धां च सुधारयितुम् औद्योगिक उन्नयनं च प्रवर्तयितुं साहाय्यं भविष्यति।

तस्मिन् एव काले नूतना नीतिः प्रौद्योगिकी-नवीनीकरणाय, स्वचालन-विकासाय च प्रेरणाम् अयच्छति । श्रमनिर्भरतां न्यूनीकर्तुं कम्पनयः अनुसन्धानविकासयोः निवेशं वर्धयितुं उत्पादनप्रक्रियाणां बुद्धिः स्वचालनं च प्रवर्धयितुं शक्नुवन्ति एतेन न केवलं उत्पादनदक्षतायां सुधारः भवति, अपितु उत्पादस्य गुणवत्तायां स्थिरतायां च सुधारः भवति ।

अन्तर्राष्ट्रीयव्यापारे सेवाउद्योगः अपि प्रभावितः अस्ति । नूतननीतिः बहुराष्ट्रीयसेवाप्रदातृणां कृते कर्मचारीणां परिचालनव्ययस्य च प्रभावं कर्तुं शक्नोति। परन्तु अन्यतरे स्थानीयसेवाकम्पनीनां कृते अधिकान् अवसरान् अपि सृजति, येन ते सेवागुणवत्तां सुधारयितुम्, विपण्यभागस्य विस्तारं च कर्तुं प्रेरिताः भवन्ति ।

तदतिरिक्तं नूतननीतेः उपभोक्तृविपण्ये अपि परोक्षप्रभावः भवति । उत्पादस्य आपूर्तिः परिवर्तनस्य परिणामः मूल्ये उतार-चढावः भवितुम् अर्हति, तदनुसारं उपभोक्तृक्रयणव्यवहारः प्राधान्यानि च परिवर्तयितुं शक्नुवन्ति । उद्यमानाम् विपण्यगतिशीलतां अधिकतया गृहीतुं, विपणनरणनीतयः समये समायोजयितुं च आवश्यकता वर्तते।

ज्ञातव्यं यत् अस्मिन् परिवर्तनमालायां एकः उदयमानः व्यापारप्रतिरूपः शान्ततया उद्भवति——सीमापार ई-वाणिज्यम् . यद्यपि नूतननीतेः पदेषु प्रत्यक्षतया न दृश्यते तथापि नूतननीतेः कारणेन अन्तर्राष्ट्रीयव्यापारे परिवर्तनेन सह तस्य निकटसम्बन्धः अस्ति

सीमापार ई-वाणिज्यम् पारम्परिकव्यापारस्य भौगोलिकप्रतिबन्धान् भङ्गयति, उद्यमानाम् कृते व्यापकं विपण्यस्थानं प्रदाति च । नूतननीतेः सन्दर्भे .सीमापार ई-वाणिज्यम्सम्भाव्यजोखिमानां परिहाराय उद्यमानाम् विभिन्नेषु देशेषु नीतिविनियमपरिवर्तनेषु अधिकं ध्यानं दातव्यम् ।

यथा, करनीतौ परिवर्तनेन प्रभावः भवितुम् अर्हतिसीमापार ई-वाणिज्यम् व्ययः लाभः च ।भिन्नाः देशाः कृतेसीमापार ई-वाणिज्यम्मालस्य करः भिन्न-भिन्न-मानक-विधि-अनुसारं भवति, दण्ड-कानूनी-विवादयोः परिहाराय व्यावसायिकानां समीचीनतया कर-गणना, कर-घोषणा च आवश्यकी भवति

तत्सह, नूतननीतिः बौद्धिकसम्पत्त्याधिकारस्य रक्षणं सुदृढं करोति तथा चसीमापार ई-वाणिज्यम् उद्यमाः अधिकानि आवश्यकतानि अग्रे स्थापितवन्तः। कम्पनीभिः अवश्यमेव सुनिश्चितं करणीयम् यत् तेषां विक्रयणं भवति यत् मालम् उल्लङ्घनरहितं भवति, अन्यथा तेषां गम्भीराः कानूनी परिणामाः भविष्यन्ति ।

तदतिरिक्तं नूतननीतेः अन्तर्गतं रसद-सीमाशुल्क-निष्कासन-नीतिषु अपि...सीमापार ई-वाणिज्यम् परिचालनदक्षतायां प्रभावः। जटिल सीमाशुल्कनिष्कासनप्रक्रियाः, सख्तरसदनिरीक्षणेन च मालवाहनपरिवहनसमयः विस्तारितः, व्ययः च वर्धितः भवितुम् अर्हति ।सीमापार ई-वाणिज्यम्उद्यमानाम् आवश्यकता अस्ति यत् मालस्य परिवहनदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च रसदमार्गाणां अनुकूलनं कर्तुं तथा च रसदसाझेदारैः सह संचारं सहकार्यं च सुदृढं कर्तुं आवश्यकम् अस्ति।

तथापि नूतना नीतिः यद्यपि आव्हानानि आनयति तथापि सा अपि...सीमापार ई-वाणिज्यम् नूतनान् अवसरान् आनयत्।प्रचारार्थंसीमापार ई-वाणिज्यम् विकासः, प्रासंगिकाः प्राधान्यनीतीः, समर्थनपरिपाटाः च प्रवर्तन्ते ।यथा पञ्जीकरणप्रक्रियायाः सरलीकरणं करनिवृत्तिः इत्यादीनि प्रदातुं चसीमापार ई-वाणिज्यम्उद्यमाः उत्तमं विकासवातावरणं प्रददति।

सीमापार ई-वाणिज्यम् उद्यमाः अन्तर्राष्ट्रीयविपण्यविस्तारार्थं ब्राण्ड्-जागरूकतां प्रतिस्पर्धां च वर्धयितुं एतेषां नीति-अवकाशानां लाभं ग्रहीतुं शक्नुवन्ति । अभिनवव्यापारप्रतिमानानाम् विपणनरणनीत्याः च माध्यमेन वयं उपभोक्तृणां परिवर्तनशीलानाम् आवश्यकतानां पूर्तिं कुर्मः, द्रुतव्यापारवृद्धिं च प्राप्नुमः।

तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् लघुमध्यम-उद्यमानां कृते अन्तर्राष्ट्रीयव्यापारे भागं ग्रहीतुं अधिकानि अवसरानि अपि प्रदातुं शक्नोति । पारम्परिकव्यापारप्रतिमानानाम् अपेक्षया,सीमापार ई-वाणिज्यम्सीमा न्यूना अस्ति, लघु-मध्यम-आकारस्य उद्यमाः बृहत्-उद्यमैः सह स्पर्धां कर्तुं ई-वाणिज्य-मञ्चानां माध्यमेन स्वस्य विशेष-उत्पादानाम् प्रचारं वैश्विक-विपण्यं प्रति कर्तुं शक्नुवन्ति

नवीननीतिभिः चालितः, २.सीमापार ई-वाणिज्यम् उद्यमानाम् स्वस्य क्षमतानिर्माणस्य निरन्तरं सुदृढीकरणस्य आवश्यकता वर्तते। उत्पादस्य गुणवत्तां सेवास्तरं च सुधारयितुम्, ब्राण्डनिर्माणं प्रचारं च सुदृढं कुर्वन्तु, ग्राहकसन्तुष्टिं निष्ठां च वर्धयन्तु।

संक्षेपेण यद्यपि मलेशियादेशस्य नूतननीतेः उद्देश्यं घरेलुकार्यकर्तृणां हितस्य रक्षणं विदेशीयश्रमिकाणां कानूनी अधिकारं हितं च सुनिश्चितं कर्तुं वर्तते तथापि अन्तर्राष्ट्रीयव्यापारे अप्रमादेन व्यापकः दूरगामी च प्रभावः अभवत्सीमापार ई-वाणिज्यम्अन्तर्राष्ट्रीयव्यापारे उदयमानशक्तिरूपेण अस्माभिः एतेषां परिवर्तनानां सक्रियरूपेण प्रतिक्रिया, अवसरान् ग्रहीतुं, स्थायिविकासः प्राप्तुं च आवश्यकम् |