समाचारं
मुखपृष्ठम् > समाचारं

मानकव्यवस्थासुधारस्य उदयमानानाम् आर्थिकप्रतिमानानाम् च समन्वितप्रगतिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकक्रियाकलापानाम् नियमने, प्रवर्धने च मानकानां निर्माणं प्रमुखा भूमिकां निर्वहति । सर्वकारस्य नेतृत्वे विकसिताः मानकाः प्रायः स्थूलनीतीषु जनहितेषु च आधारिताः भवन्ति, येषु स्थिरतायाः अधिकारस्य च उपरि बलं दत्तं भवति । विपणेन स्वतन्त्रतया निर्मिताः मानकाः विपण्यमागधायाः समीपे एव भवन्ति, ते लचीलाः नवीनाः च भवन्ति ।

इत्यनेनसीमापार ई-वाणिज्यम् यथा - तस्य तीव्रविकासः विविधमानकानां समर्थनात् अविभाज्यः अस्ति । रसदमानकानां विनिर्देशेन उपभोक्तृभ्यः शीघ्रं सटीकतया च मालस्य वितरणं कर्तुं शक्यते इति सुनिश्चितं भवति । भुगतानमानकानां स्थापना लेनदेनस्य सुरक्षां सुविधां च सुनिश्चितं करोति ।

तथापि सम्प्रतिसीमापार ई-वाणिज्यम् मानकव्यवस्थायाः सह एकीकरणे अद्यापि बहवः आव्हानाः सन्ति ।विभिन्नेषु देशेषु क्षेत्रेषु च मानकेषु भेदाः भवन्तिसीमापार ई-वाणिज्यम् उद्यमानाम् कार्यकाले जटिल-अनुपालन-आवश्यकतानां निवारणस्य आवश्यकता वर्तते । तकनीकीमानकानां अद्यतनीकरणं अतीव शीघ्रं भवति,सीमापार ई-वाणिज्यम्व्यवसायाः तालमेलं स्थापयितुं संघर्षं कर्तुं शक्नुवन्ति।

प्रवर्धनार्थम्सीमापार ई-वाणिज्यम् नूतनमानकव्यवस्थायाः सह उत्तमसमन्वयार्थं सर्वकाराणां उद्यमानाञ्च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते।सर्वकारेण मानकानां निर्माणं प्रचारं च सुदृढं कर्तव्यं यत्...सीमापार ई-वाणिज्यम् उत्तमं नीतिवातावरणं निर्मायताम्। उद्यमाः स्वस्य प्रतिस्पर्धां वर्धयितुं मानकानां निर्माणे कार्यान्वयने च सक्रियरूपेण भागं गृह्णीयुः।

तत्सह अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च सुदृढं करणं अपि महत्त्वपूर्णम् अस्ति ।अन्यैः देशैः क्षेत्रैः च सह मानकानां कृते परस्परं मान्यतातन्त्रं स्थापयित्वा न्यूनीकरोतुसीमापार ई-वाणिज्यम्लेनदेनव्ययस्य न्यूनीकरणं लेनदेनदक्षता च सुधारः।

संक्षेपेण नूतनमानकव्यवस्थायाः स्थापना अस्तिसीमापार ई-वाणिज्यम् तथा अन्ये उदयमानाः आर्थिकप्रतिमानाः अवसरान् आव्हानान् च प्रददति। सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं समन्वितं प्रगतिम् प्राप्तुं शक्नुमः, स्थायि-आर्थिक-विकासं च प्रवर्धयितुं शक्नुमः |