한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः मूलभूतसंकल्पनानि लक्षणानि च अवगच्छामः । SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली क्लाउड्-कम्प्यूटिङ्ग्-प्रौद्योगिक्याः आधारेण वेबसाइट्-निर्माण-समाधानम् अस्ति एतादृशस्य प्रणाल्याः लाभाः न्यूनव्ययस्य, उच्चदक्षतायाः, सुलभस्य च अनुरक्षणस्य च सन्ति, येन लघुमध्यम-आकारस्य उद्यमानाम्, व्यक्तिगत-उद्यमीनां च महती सुविधा भवति
अतः पूर्वमलेशियादेशस्य नूतनानां नीतीनां SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः च मध्ये कः सम्बन्धः अस्ति? उपरिष्टात् एकं विदेशीयश्रमिकाणां विषये नीतिसमायोजनम्, अपरं च जालपुटनिर्माणस्य तान्त्रिकसाधनम् इति द्वयोः असम्बद्धता दृश्यते । परन्तु समीपतः अवलोकनेन ज्ञायते यत् तेषां क्षेत्रीयविकासस्य प्रवर्धनस्य आर्थिकपरिवर्तनस्य प्रवर्धनस्य च साधारणं लक्ष्यं वर्तते ।
नूतननीतेः उद्देश्यं विदेशीयश्रमिकाणां समस्यायाः समाधानं, श्रमसंसाधनानाम् आवंटनस्य अनुकूलनं, श्रमदक्षतायाः उन्नयनं च अस्ति, येन स्थानीय अर्थव्यवस्थायाः विकासः प्रवर्धितः भवति SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली कम्पनीभ्यः व्यक्तिभ्यः च स्वस्य प्रतिबिम्बं प्रदर्शयितुं उत्पादानाम् सेवानां च प्रचारार्थं मञ्चं प्रदाति, यत् विपण्यस्य विस्तारं कर्तुं प्रतिस्पर्धां वर्धयितुं च सहायकं भवति आर्थिकवैश्वीकरणस्य सन्दर्भे कम्पनीभिः व्यक्तिभिः च अन्तर्जालमाध्यमेन स्वं प्रस्तुत्य अधिकान् ग्राहकानाम् भागिनानां च आकर्षणस्य आवश्यकता वर्तते । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली एतां प्रक्रियां सरलतरं अधिककुशलतां च करोति, तकनीकीबाधाः व्ययश्च न्यूनीकरोति, येन अधिकाः जनाः डिजिटल-अर्थव्यवस्थायां भागं ग्रहीतुं शक्नुवन्ति
तदतिरिक्तं नूतनानां नीतीनां कार्यान्वयनेन औद्योगिकसंरचनायाः केचन समायोजनानि उन्नयनं च भवितुम् अर्हति । यथा यथा विदेशीयश्रमिकाणां संख्या परिवर्तते तथा श्रमकौशलस्य उन्नतिः भवति तथा तथा केचन पारम्परिकाः उद्योगाः परिवर्तनस्य दबावस्य सामनां कर्तुं शक्नुवन्ति, यदा तु उदयमानानाम् उद्योगानां अधिकविकासस्य अवसराः प्राप्तुं शक्यन्ते इति अपेक्षा अस्ति अस्मिन् क्रमे कम्पनीभिः समये एव विपण्यगतिशीलतां अवगन्तुं व्यावसायिकरणनीतयः समायोजयितुं च अन्तर्जालस्य उपयोगः करणीयः । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उद्यमानाम् शीघ्रं सूचनाविनिमयस्य व्यावसायिकविकासस्य च मञ्चस्य निर्माणे सहायतां कर्तुं शक्नोति यत् ते मार्केटपरिवर्तनस्य अनुकूलतया उत्तमरीत्या अनुकूलतां प्राप्नुवन्ति।
व्यक्तिगत उद्यमिनः कृते पूर्वमलेशिया-मलेशिया-देशयोः नूतनाः नीतयः अधिकान् उद्यमशीलतायाः अवसरान् सृज्यन्ते । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली तेभ्यः व्यवसायस्य आरम्भार्थं न्यूनलाभस्य आरम्भबिन्दुं प्रदाति। स्वकीयं वेबसाइट् निर्माय व्यक्तिगत उद्यमिनः स्वविचारं उत्पादं च प्रदर्शयितुं, निवेशान् भागिनान् च आकर्षयितुं, स्वस्य उद्यमशीलतास्वप्नानां साकारं कर्तुं च शक्नुवन्ति।
परन्तु SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अपि विकासप्रक्रियायां केषाञ्चन आव्हानानां सामनां करोति । यथा, दत्तांशसुरक्षा, गोपनीयतासंरक्षणस्य विषयाः सर्वदा उपयोक्तृणां केन्द्रबिन्दुः एव आसीत् । यतः वेबसाइट्-दत्तांशः मेघे संगृहीतः भवति, एकदा दत्तांश-लीकः जातः चेत्, तस्य उपयोक्तृणां महती हानिः भवितुम् अर्हति । तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः कार्याणि अनुकूलनस्य डिग्री च अपि कतिपयानि सीमानि सन्ति तथा च केचन जटिलजालस्थलनिर्माणस्य आवश्यकताः पूर्तयितुं न शक्नुवन्ति
एतासां चुनौतीनां सामना कर्तुं प्रासंगिक-उद्यमानां प्रौद्योगिकी-विकासकानाम् च प्रौद्योगिकी-नवीनीकरणं सेवा-अनुकूलनं च निरन्तरं सुदृढं कर्तुं आवश्यकता वर्तते । आँकडासुरक्षायाः दृष्ट्या उपयोक्तृदत्तांशस्य गोपनीयता, अखण्डता, उपलब्धता च सुनिश्चित्य उन्नतगुप्तीकरणप्रौद्योगिक्याः सुरक्षासंरक्षणपरिपाटानां च उपयोगः भवति तस्मिन् एव काले वयं विभिन्नप्रयोक्तृणां व्यक्तिगतआवश्यकतानां पूर्तये SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः कार्यक्षमतां अनुकूलनं च सुधारयितुम् अनुसन्धानविकासयोः निवेशं वर्धयिष्यामः।
संक्षेपेण यद्यपि पूर्वमलेशियाराज्यद्वये तथा च SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायां कार्यान्विताः नवीननीतयः क्षेत्रे रूपेण च भिन्नाः सन्ति तथापि ते द्वौ अपि क्षेत्रीयविकासे आर्थिकपरिवर्तने च योगदानं ददति। अवसरैः, आव्हानैः च परिपूर्णे अस्मिन् युगे अस्माभिः स्वस्य विकासस्य प्रवर्धनार्थं, अधिकं मूल्यं च साक्षात्कर्तुं एतेषां नवीनसाधनानाम्, नीतीनां च पूर्णतया उपयोगः करणीयः |.