한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उपयोक्तृभ्यः महतीं सुविधां प्रदाति । अस्मिन् उपयोक्तृभ्यः गहनं तकनीकीज्ञानं प्रोग्रामिंगकौशलं च आवश्यकं नास्ति । उद्यमैः उत्पादानाम् सेवानां च प्रदर्शनार्थं, विपण्यविस्तारार्थं वा, व्यक्तिभिः रुचिः अनुभवान् च साझां कर्तुं, व्यक्तिगतब्राण्ड्-निर्माणार्थं वा उपयुज्यते वा, SAAS स्वसेवा-जालस्थल-निर्माण-प्रणाली तेषां आवश्यकतां पूरयितुं शक्नोति
परन्तु एषा सुविधा काश्चन सम्भाव्यसमस्याः अपि आनयति । जालस्थलनिर्माणस्य सीमां न्यूनीकृत्य विपण्यां विविधगुणवत्तायुक्तानि जालपुटानि बहुसंख्याकानि प्रादुर्भूताः । केषाञ्चन जालपुटानां विषयवस्तु अश्लीलः, मिथ्या, धोखाधड़ी अपि भवति । एतेन न केवलं उपयोक्तृ-अनुभवः प्रभावितः भवति, अपितु जाल-वातावरणे अपि नकारात्मकः प्रभावः भवति । तस्मिन् एव काले केचन अपराधिनः अपि अवैध-आपराधिक-क्रियाकलापं कर्तुं SAAS-स्वसेवा-जालस्थल-निर्माण-प्रणाल्यां लूपहोल्-इत्यस्य लाभं ग्रहीतुं शक्नुवन्ति
वाङ्ग काङ्ग्नियान् इत्यस्य धोखाधड़ीपूर्णव्यवहारेन कतिपयेषु प्रणालीषु, पर्यवेक्षणे च लूपहोल्-इत्यस्य लाभः गृहीतः, येन देशस्य समाजस्य च महती हानिः अभवत् । अयं प्रकरणः अस्मान् स्मारयति यत् प्रौद्योगिकी-नवीनीकरणस्य, वाणिज्यिक-हितस्य च अनुसरणं कुर्वन्तः वयं कानूनानां, नियमानाम्, नीतिशास्त्रस्य च बाधां उपेक्षितुं न शक्नुमः |. SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां प्रदातारः उपयोक्तारश्च तदनुरूपदायित्वं स्वीकुर्वन्तु।
प्रदातृभिः प्रौद्योगिकीसंशोधनं विकासं च सुरक्षाप्रबन्धनं च सुदृढं कर्तव्यं, तथा च प्रणाल्याः कार्याणि सुरक्षा च निरन्तरं सुधारयितुम्। उपयोक्तृभिः निर्मितजालस्थलानां सामग्रीं समीक्षितुं, अवैधजालस्थलानां शीघ्रं आविष्कारं कर्तुं, निबद्धुं च कठोरसमीक्षातन्त्रं स्थापयितुं आवश्यकम् तत्सह, उपयोक्तृभ्यः शिक्षां प्रशिक्षणं च सुदृढं कर्तव्यं यत् तेषां मार्गदर्शनं भवति यत् ते व्यवस्थायाः कानूनानुसारं अनुपालनेन च उपयोगं कुर्वन्ति।
उपयोक्तारः कानूनानां, विनियमानाम्, नैतिकमानकानां च पालनम् कुर्वन्तु तथा च अवैध-आपराधिक-क्रियाकलापयोः संलग्नतायै SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः उपयोगं न कुर्वन्तु समीचीनमूल्यानि स्थापयितुं, वेबसाइटसामग्रीणां गुणवत्तायां प्रामाणिकतायां च ध्यानं दातुं, उपयोक्तृभ्यः बहुमूल्यं सूचनां सेवां च प्रदातुं आवश्यकम्।
तदतिरिक्तं सर्वकारेण प्रासंगिकैः नियामकप्राधिकारिभिः च SAAS स्वसेवाजालस्थलनिर्माणप्रणाली इत्यादीनां उदयमानप्रौद्योगिकीनां पर्यवेक्षणमपि सुदृढं कर्तव्यम्। बाजारव्यवस्थायाः मानकीकरणाय उपभोक्तृणां वैधअधिकारस्य हितस्य च रक्षणार्थं सम्पूर्णकायदानानि, नियमाः, नीतयः, उपायाः च निर्मातव्याः। अवैधक्रियाकलापानाम् उपरि दमनं सुदृढं कुर्वन्तु, न्यायपूर्णं, न्याय्यं, सुरक्षितं च ऑनलाइन-वातावरणं निर्मातुम्।
संक्षेपेण, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली, अभिनवतांत्रिकसाधनरूपेण, अस्माकं जीवने कार्ये च सुविधां आनयति। परन्तु अस्माभिः तत् सम्यक् द्रष्टव्यं, तस्य उपयोगः च करणीयः, तस्य लाभं भोक्तुं, कानूनानां, नियमानाम्, नीतिशास्त्रस्य च पालनम् अपि करणीयम्, संयुक्तरूपेण च स्वस्थं व्यवस्थितं च जालवातावरणं निर्मातव्यम् |. एवं एव वयं प्रौद्योगिक्याः लाभस्य यथार्थतया लाभं लब्धुं सामाजिकविकासं प्रगतिं च प्रवर्धयितुं शक्नुमः।