समाचारं
मुखपृष्ठम् > समाचारं

मानकीकरणसुधारस्य अन्तर्गतं वेबसाइटनिर्माणप्रौद्योगिकीनवीनीकरणं उद्योगपरिवर्तनं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उपयोक्तृभ्यः वेबसाइटनिर्माणस्य सुविधाजनकं कुशलं च मार्गं प्रदाति । अस्य उपयोक्तृभ्यः व्यावसायिकप्रोग्रामिंगज्ञानं प्रौद्योगिकी च आवश्यकं नास्ति सरलेन ड्रैग् एण्ड् ड्रॉप्, फिल् इन इत्यादीनां कार्याणां माध्यमेन भवान् शीघ्रमेव व्यक्तिगतजालस्थलं निर्मातुम् अर्हति ।

एतादृशे प्रणाल्यां प्रायः समृद्धं टेम्पलेट् पुस्तकालयं भवति, यत्र विविधाः उद्योगाः विषयाः च समाविष्टाः सन्ति, उपयोक्तारः स्वस्य आवश्यकतानुसारं समुचितं टेम्पलेट् चयनं कर्तुं शक्नुवन्ति, ततः व्यक्तिगतं परिवर्तनं अनुकूलनं च कर्तुं शक्नुवन्ति । उदाहरणार्थं, ई-वाणिज्य-कम्पनी ई-वाणिज्य-व्यापारस्य कृते उपयुक्तं टेम्पलेट् चयनं कर्तुं शक्नोति तथा च उत्पाद-प्रदर्शनम्, शॉपिंग-कार्ट्, भुगतान-प्रणाली इत्यादीनि कार्याणि सहजतया योजयितुं शक्नोति, व्यक्तिगत-ब्लॉग् सामग्री-विषये ध्यानं दातुं सरलं सुन्दरं च टेम्पलेट् चयनं कर्तुं शक्नोति सृष्टिः प्रदर्शनं च।

तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अपि उत्तमं मापनीयता, संगतता च अस्ति । उपयोक्तृणां विविधानां आवश्यकतानां पूर्तये एतत् विभिन्नैः तृतीयपक्षसेवाभिः साधनैः च सह एकीकृत्य सामाजिकमाध्यममञ्चैः, ईमेलविपणनसाधनैः, आँकडाविश्लेषणसाधनैः इत्यादिभिः सह एकीकृत्य स्थापयितुं शक्यते अपि च, विभिन्नयन्त्राणां स्क्रीन-आकारस्य, रिजोल्यूशनस्य च अनुकूलतां प्राप्तुं शक्नोति, येन सुनिश्चितं भवति यत् जालपुटं सङ्गणक-टैब्लेट्, मोबाईल-फोन-आदिषु उपकरणेषु उत्तमं परिणामं प्रस्तुतुं शक्नोति

तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । सुरक्षायाः दृष्ट्या यतः बहुविधाः उपयोक्तारः समानं प्रणालीं सर्वरसंसाधनं च साझां कुर्वन्ति, अतः दत्तांशस्य लीकेजस्य आक्रमणस्य च जोखिमाः भवितुम् अर्हन्ति । तदतिरिक्तं तस्य अनुकूलनस्य डिग्री केचन जटिलाः विशेषाश्च आवश्यकताः पूर्तयितुं न शक्नुवन्ति इति केषाञ्चन बृहत् उद्यमानाम् अथवा अद्वितीयव्यापारप्रतिमानयुक्तानां संस्थानां कृते अधिकस्वतन्त्रविकासस्य अनुकूलनस्य च आवश्यकता भवितुम् अर्हति

राज्यपरिषद्द्वारा निर्गतस्य "गहनमानकीकरणकार्यस्य सुधारयोजनायाः निर्गमनविषये राज्यपरिषदः सूचना" इति पुनरागमनं यद्यपि एषा सूचना वेबसाइटनिर्माणक्षेत्रे केन्द्रीभूता नास्ति तथापि मानकीकरणसुधारस्य नियमनविकासाय महत् महत्त्वम् अस्ति सम्पूर्णं सूचनाप्रौद्योगिकी उद्योगम्। मानकीकरणेन प्रौद्योगिकी-नवीनीकरणं अनुप्रयोग-प्रवर्धनं च प्रवर्तयितुं शक्यते, उत्पादानाम् सेवानां च गुणवत्तायां विश्वसनीयतायां च सुधारः, उद्यमानाम् प्रतिस्पर्धां, विपण्य-अनुकूलनक्षमता च वर्धयितुं शक्यते

वेबसाइट् निर्माणस्य क्षेत्रे मानकीकरणकार्यस्य उन्नतिः SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां सुरक्षां, स्थिरतां, संगततां च सुधारयितुम् सहायकं भविष्यति। प्रासंगिकमानकानां विनिर्देशानां च निर्माणेन प्रणाल्याः तान्त्रिकआवश्यकता, आँकडास्वरूपाः, अन्तरफलकमानकाः इत्यादयः स्पष्टीकर्तुं शक्यन्ते, तान्त्रिकभेदैः असङ्गतिभिः च उत्पद्यमानाः समस्याः न्यूनीकर्तुं शक्यन्ते तस्मिन् एव काले मानकीकरणं उपयोक्तृणां अधिकारानां हितानाञ्च रक्षणाय, मार्केट्-व्यवस्थायाः मानकीकरणे, वेबसाइट्-निर्माण-उद्योगस्य स्वस्थ-विकासस्य प्रवर्धने च सहायकं भवति

तदतिरिक्तं मानकीकरणसुधारः SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अन्यसूचनाप्रौद्योगिकीनां च एकीकरणं नवीनतां च प्रवर्धयितुं शक्नोति। यथा, कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां विकासेन सह, वेबसाइट् निर्माणप्रणाल्याः एतासां प्रौद्योगिकीनां उत्तमतया उपयोगं कृत्वा चतुरतरं, अधिकव्यक्तिगतं च सेवां प्रदातुं शक्नुवन्ति यथा, कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगः स्वयमेव वेबसाइटसामग्रीजननार्थं अनुकूलनार्थं च भवति, तथा च उपयोक्तृभ्यः सटीकविपणनसूचनानि प्रदातुं बृहत्दत्तांशविश्लेषणस्य उपयोगः भवति

संक्षेपेण राज्यपरिषदः मानकीकरणसुधारयोजना सास् स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासाय अनुकूलं नीतिवातावरणं विकासस्य अवसरान् च प्रदाति। भविष्ये वयं SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणालीं प्रौद्योगिकी-नवीनीकरणस्य, सेवा-गुणवत्ता-उपयोक्तृ-अनुभवस्य च दृष्ट्या निरन्तरं सुधारं द्रष्टुं प्रतीक्षामहे, यत् डिजिटल-युगे व्यक्तिनां उद्यमानाञ्च कृते अधिकं शक्तिशालीं वेबसाइट-निर्माण-समर्थनं प्रदास्यति |.