समाचारं
मुखपृष्ठम् > समाचारं

सर्वकारस्य विपण्यमानकानां च समन्वयने उदयमानाः शक्तिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनसमाजस्य विकासप्रक्रियायां मानकव्यवस्थायाः स्थापना महत्त्वपूर्णा अस्ति । सर्वकारेण निर्मिताः मानकाः आधिकारिकाः स्थूलमार्गदर्शकाः च सन्ति, येन सम्पूर्णसमाजस्य संचालनाय मूलभूतं मानकरूपरेखां प्राप्यते । विपण्यद्वारा स्वतन्त्रतया विकसिताः मानकाः अधिकलचीलाः नवीनाः च भवन्ति, तथा च विपण्यमागधानां प्रौद्योगिकीपरिवर्तनानां च शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति ।

परन्तु अस्मिन् समन्वितविकासप्रक्रियायां एकं बलं शान्ततया उदयति । यद्यपि प्रत्यक्षतया तस्य उल्लेखः न कृतः तथापि पर्दापृष्ठे सम्पूर्णस्य प्रणाल्याः सुधारं अनुकूलनं च मौनेन प्रवर्धयति । इदं बलं पारम्परिक-उद्योग-दिग्गजानां कृते न आगच्छति, न च नीतिनिर्मातृणां प्रत्यक्षहस्तक्षेपात्, अपितु प्रौद्योगिकी-नवीनीकरणेन, आदर्श-परिवर्तनेन च आनयित-नव-अवकाशात् आगच्छति |.

एषः नूतनः अवसरः अनेकधा प्रकटितः भवति । प्रथमं, अङ्कीयप्रौद्योगिक्याः लोकप्रियतायाः कारणेन सूचनानां प्रसारणं, साझेदारी च शीघ्रं सुलभं च भवति । पूर्वं विभिन्नमानकानां मध्ये संचारः समन्वयः च बहुकालं श्रमव्ययः च व्ययितवान् स्यात्, परन्तु अधुना डिजिटलमञ्चानां माध्यमेन सर्वे पक्षाः वास्तविकसमये संवादं कर्तुं सहकार्यं च कर्तुं शक्नुवन्ति, येन मानकसहकार्यस्य कार्यक्षमतायाः महती उन्नतिः भवति

द्वितीयं, नवीनव्यापारप्रतिमानाः मानकसहकार्यस्य जीवनशक्तिं अपि प्रविशन्ति । साझेदारी-अर्थव्यवस्थां उदाहरणरूपेण गृहीत्वा पारम्परिक-उद्योगसीमाः भङ्गयति, भिन्न-भिन्न-उद्योगानाम् मानकानि परस्परं एकीकृत्य समन्वययितुं च प्रेरयति अस्मिन् क्रमे केचन नवीनकम्पनयः मञ्चनिर्माणं कृत्वा सर्वेभ्यः पक्षेभ्यः संसाधनानाम् एकीकरणेन मानकानां समन्वितविकासं प्रवर्धितवन्तः

तदतिरिक्तं जनजागरूकतायाः वर्धनेन अपि सकारात्मका भूमिका अस्ति । यथा यथा उपभोक्तृणां उत्पादानाम् सेवानां च गुणवत्तायाः अधिकाधिकाः आवश्यकताः भवन्ति तथा तथा मानकेषु तेषां ध्यानं अपि वर्धमानं भवति । जनसहभागिता, पर्यवेक्षणेन च उद्यमाः मानकानां निर्माणे कार्यान्वयनञ्च अधिकं ध्यानं दातुं प्रेरिताः, येन सर्वकारनेतृत्वेन मानकानां, बाजारस्वतन्त्रमानकानां च समन्वयः प्रवर्धितः

यद्यपि एतत् बलं स्पष्टतया न सूचितं तथापि उपर्युक्तघटनायाः विश्लेषणद्वारा वयं ज्ञातुं शक्नुमः यत् एतत् SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्या सह अविच्छिन्नरूपेण सम्बद्धम् अस्तिएकं उदयमानं तकनीकीसाधनं रूपेण SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उद्यमानाम् व्यक्तिनां च सुविधाजनकं कुशलं च वेबसाइटनिर्माणसमाधानं प्रदाति।

मानकसहकार्यस्य सन्दर्भे SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः बहवः लाभाः सन्ति । प्रथमं, एतत् जालस्थलस्य निर्माणार्थं तान्त्रिकदहलीजं न्यूनीकरोति, येन अधिकानि कम्पनयः व्यक्तिश्च स्वकीयजालस्थलानां स्वामित्वं सहजतया कर्तुं शक्नुवन्ति । अस्य अर्थः अस्ति यत् अधिकाः विपण्यसंस्थाः जाल-अर्थव्यवस्थायां भागं ग्रहीतुं शक्नुवन्ति, अतः स्वतन्त्र-विपण्य-मानकानां निर्माणं विकासं च प्रवर्धयन्ति ।

द्वितीयं, SAAS स्वसेवाजालस्थलनिर्माणप्रणालीषु सामान्यतया मानकीकृतानि टेम्पलेट्-कार्यात्मकमॉड्यूलानि च भवन्ति । एते मानकीकृततत्त्वानि उद्यमानाम् कृते वेबसाइट्-निर्माणार्थं सन्दर्भं प्रददति तथा च किञ्चित्पर्यन्तं विपण्यमानकानां एकीकरणे सहायकं भवति । तस्मिन् एव काले प्रणाल्याः अनुकूलनक्षमता कम्पनीभ्यः स्वस्य आवश्यकतानुसारं सेटिंग्स् व्यक्तिगतं कर्तुं शक्नोति, मूलभूतमानकानां पालनम् कुर्वन् अद्वितीयप्रतिस्पर्धां प्रदर्शयति

तृतीयम्, SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः क्लाउड्-सेवा-प्रतिरूपं आँकडा-भण्डारणं प्रबन्धनं च अधिकं सुलभं सुरक्षितं च करोति ।एतेन उद्यमानाम् मध्ये आँकडासाझेदारी, अन्तरक्रिया च सम्भावना प्राप्यते, तथा च मानकानां विषये विभिन्नानां उद्यमानाम् मध्ये परस्परं सन्दर्भं सहकार्यं च प्रवर्धयति

न केवलं, SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अपि निम्नलिखितपक्षेषु मानकसहकार्यस्य प्रभावः भवति । एतत् उद्योगान्तरसञ्चारं सहकार्यं च प्रवर्धयति । अङ्कीययुगे उद्यमानाम् सीमाः अधिकाधिकं धुन्धलाः भवन्ति, भिन्न-भिन्न-उद्योगानाम् एकीकरणं च गभीरं भवति । SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः माध्यमेन विभिन्नेषु उद्योगेषु कम्पनयः स्व-उत्पादानाम् सेवानां च अधिक-सुलभतया प्रदर्शनं कर्तुं शक्नुवन्ति, येन सहकार्यस्य अवसराः आविष्कृताः भवन्ति, उद्योगेषु मानकानां सहकारि-विकासं च प्रवर्धयन्ति

तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणप्रणाली लघुमध्यम-उद्यमानां मानकीकरणस्तरं सुधारयितुम् अपि सहायकं भवति । लघुमध्यम-उद्यमाः प्रायः संसाधनानाम् प्रौद्योगिक्याः च दृष्ट्या तुल्यकालिकरूपेण दुर्बलाः भवन्ति, येन तेषां कृते उच्चस्तरीयविनियमानाम् स्वतन्त्रतया निर्माणं कार्यान्वयनञ्च कठिनं भवति SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः साहाय्येन लघु-मध्यम-आकारस्य उद्यमाः न्यून-मूल्येन तुल्यकालिक-व्यावसायिक-जालस्थल-निर्माण-सेवाः प्राप्तुं शक्नुवन्ति, येन मार्केट-मानकानां उत्तम-अनुपालनं, अनुकूलनं च भवति, तेषां प्रतिस्पर्धा-क्षमता च सुधारः भवति

तदतिरिक्तं सास् स्वसेवाजालस्थलनिर्माणप्रणाल्याः विकासेन प्रासंगिकमानकानां निरन्तरसुधारः अद्यतनीकरणं च प्रेरितम् अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यमागधायां परिवर्तनेन सह वेबसाइट् निर्माणप्रणालीनां निरन्तरं उन्नयनं अनुकूलितं च करणीयम्, यस्य तदनुसारं तदनुरूपमानकानां समायोजनं सुधारणं च आवश्यकम् अस्ति इदं गतिशीलसमायोजनतन्त्रं मानकानां उन्नतिं अनुकूलतां च निर्वाहयितुं साहाय्यं करोति तथा च आर्थिकसामाजिकविकासस्य उत्तमसेवां करोति ।

परन्तु मानकसहकार्यस्य प्रवर्धनप्रक्रियायां SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अपि केषाञ्चन आव्हानानां सामना भवति । यथा, यतः विपण्यां बहवः वेबसाइट्-निर्माण-प्रणाली-उत्पादाः सन्ति, तेषां गुणवत्ता च भिन्ना भवति, अतः मानकानां कार्यान्वयनस्य भेदः भवितुम् अर्हतितदतिरिक्तं दत्तांशसुरक्षा तथा...