한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः बहवः लाभाः सन्ति । प्रथमं जालपुटस्य निर्माणार्थं तान्त्रिकदहलीजं बहु न्यूनीकरोति । पूर्वं वेबसाइट्-निर्माणे व्यावसायिकप्रोग्रामिंग-ज्ञानं, जाल-निर्माण-क्षमता च आवश्यकी आसीत्, यत् अधिकांशस्य अ-तकनीकी-जनानाम् कृते महती आव्हाना आसीत् । तथापि SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली सहज-सञ्चालन-अन्तरफलकं समृद्धं टेम्पलेट्-पुस्तकालयं च प्रदाति, उपयोक्तारः जटिल-सङ्केतानां लेखनं विना सरल-ड्रैग्-एण्ड्-ड्रॉप्,-फिल्-इन्-इत्यादि-सञ्चालनानां माध्यमेन सहजतया सुन्दरं पूर्णतया च कार्यात्मकं वेबसाइट् निर्मातुम् अर्हन्ति
द्वितीयं, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली समयस्य व्ययस्य च रक्षणं करोति । वेबसाइट्-निर्माणस्य पारम्परिक-विधिषु सप्ताहान् मासान् वा अपि यावत् समयः भवितुं शक्नोति, तेषां कृते उच्चविकासशुल्कस्य आवश्यकता भवति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः सह उपयोक्तारः वेबसाइटनिर्माणकार्यं अल्पकाले एव सम्पन्नं कर्तुं शक्नुवन्ति तथा च केवलं सेवासङ्कुलस्य अनुसारं तुल्यकालिकं न्यूनशुल्कं दातुं आवश्यकं भवति, येन एकवारं बृहत् निवेशः परिहृतः भवति
अपि च, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उत्तमं मापनीयता, संगतता च अस्ति । यथा यथा भवतः व्यवसायः वर्धते तथा तथा भवतः जालपुटे नूतनानि विशेषतानि वा मॉड्यूलानि वा योजयितुं आवश्यकाः भवितुम् अर्हन्ति । SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं सामान्यतया उपयोक्तृणां परिवर्तनशीलानाम् आवश्यकतानां पूर्तये सहजतया उन्नयनं विस्तारं च कर्तुं शक्यते । तत्सह, एतत् विविधयन्त्रैः ब्राउजर्-इत्यनेन सह अपि सङ्गतम् अस्ति, येन सुनिश्चितं भवति यत् जालपुटं सामान्यतया भिन्न-भिन्न-टर्मिनल्-मध्ये प्रदर्शयितुं शक्यते, उपयोक्तृभ्यः च उत्तमः अभिगमन-अनुभवः प्राप्यते
तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणाली स्थिरं तकनीकीसमर्थनं सुरक्षागारण्टीं च प्रदाति । वेबसाइटस्य स्थिरसञ्चालनं सुनिश्चित्य प्रणालीरक्षणस्य अद्यतनीकरणस्य च दायित्वं व्यावसायिकं तकनीकीदलं भवति । तस्मिन् एव काले प्रणाल्याः उपयोक्तृजालस्थलानां दत्तांशस्य च सुरक्षां सुनिश्चित्य दत्तांशगुप्तीकरणं, अग्निप्रावरणम् इत्यादीनां सुरक्षापरिपाटानां श्रृङ्खला स्वीकृता अस्ति
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । एकतः टेम्पलेट्-डिजाइनस्य उपयोगात् केषुचित् जालपुटेषु रूपेण कार्यक्षमतायां च किञ्चित् समानता भवितुम् अर्हति, विशिष्टतायाः अभावः च भवितुम् अर्हति । अपरपक्षे, केषाञ्चन उपयोक्तृणां कृते येषां कृते वेबसाइट् कार्याणां कृते विशेषा आवश्यकताः सन्ति, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अनुकूलनस्य डिग्री तेषां आवश्यकतां पूर्णतया न पूरयितुं शक्नोति
केचन दोषाः सन्ति चेदपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः लाभाः अद्यापि महत्त्वपूर्णाः सन्ति । एतत् लघु-मध्यम-आकारस्य अधिकांशस्य उद्यमानाम् व्यक्तिगत-उद्यमिनां च कृते सुविधाजनकं, कुशलं, न्यून-लाभं च वेबसाइट-निर्माण-समाधानं प्रदाति, यत् डिजिटल-अर्थव्यवस्थायाः विकासाय सहायकं भवति भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यमागधायां परिवर्तनेन सह SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अधिकसुधारः अनुकूलितः च भविष्यति येन उपयोक्तृभ्यः उत्तमसेवाः अनुभवः च आनेतुं शक्यते।
संक्षेपेण, SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था, वेबसाइटनिर्माणस्य अभिनवमार्गरूपेण, क्रमेण वेबसाइटनिर्माणस्य जनानां अवगमनं अभ्यासं च परिवर्तयति। सुविधा, कार्यक्षमता, न्यूनव्ययः इत्यादिभिः लक्षणैः अधिकजनानाम् कृते अङ्कीयजगत् द्वारं उद्घाटितम् अस्ति तथा च नूतनयुगे वेबसाइट्-निर्माणार्थं आदर्शः विकल्पः अभवत्