समाचारं
मुखपृष्ठम् > समाचारं

"एसईओ स्वचालितरूपेण वाङ्ग काग्नियनस्य धोखाधड़ीप्रकरणे लेखाः विचाराः च उत्पन्नवन्तः"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य डिजिटलयुगे SEO (search engine optimization) इत्यनेन स्वयमेव उत्पन्नाः लेखाः सामान्यघटना अभवत् । एषा प्रौद्योगिकी एल्गोरिदम्, बृहत् आँकडा च शीघ्रं बहूनां पाठसामग्रीजननार्थं उपयुज्यते, यस्य उद्देश्यं अन्वेषणयन्त्रेषु वेबसाइट्-क्रमाङ्कनं सुदृढं कर्तुं भवति, तस्मात् अधिकं यातायातस्य उपयोक्तृणां च आकर्षणं भवति परन्तु एषा कार्यक्षमा सुलभा च प्रतीयमानः पद्धत्या सूचनायाः गुणवत्ता, प्रामाणिकता, मूल्यं च विषये विचाराणां श्रृङ्खलां प्रेरितवती अस्ति ।

तस्य विपरीतम् वाङ्ग काङ्ग्नियान् इत्यस्य विरुद्धं धोखाधड़ीयाः आरोपः कृतः, आर्थिकविवादस्य कारणेन आजीवनकारावासस्य दण्डः अपि दत्तः । वाङ्ग काङ्ग्नियान् इत्यस्य व्यवहारेण कानूनानां नैतिकतानां च गम्भीर उल्लङ्घनं कृत्वा सम्बन्धितपक्षेभ्यः महती हानिः अभवत् ।

असम्बद्धाः प्रतीयमानाः एसईओ स्वयमेव उत्पन्नाः लेखाः तथा वाङ्ग काङ्गनियन धोखाधड़ीप्रकरणं वस्तुतः केषुचित् पक्षेषु समानम् अस्ति। प्रथमं तेषु सर्वेषु सूचनायाः अनुचितप्रयोगः भवति । SEO स्वयमेव उत्पन्नलेखेषु अन्वेषणयन्त्रस्य एल्गोरिदमस्य पूर्तये कदाचित् सामग्रीयाः गुणवत्ता प्रामाणिकता च उपेक्षिता भवति, केवलं कीवर्डस्य घनत्वं पृष्ठस्य अनुकूलनं च अनुसृतं भवति एतेन अन्तर्जालस्य उपरि न्यूनगुणवत्तायाः, पुनरावर्तनीयानां, भ्रामकानाम् अपि सूचनानां बृहत् परिमाणं प्लावितम् अस्ति, येन उपयोक्तृभ्यः बहुमूल्यं सामग्रीं प्राप्तुं कठिनं भवति आर्थिकविवादेषु अनुचितलाभं प्राप्तुं वाङ्ग काङ्ग्नियान् इत्यस्य धोखाधड़ीसाधनानाम् उपयोगः अपि सूचनायाः विकृतिः, उपयोगः च आसीत् ।

द्वितीयं, एतयोः द्वयोः समाजे किञ्चित् नकारात्मकः प्रभावः अभवत् । एसईओ द्वारा स्वयमेव उत्पन्नलेखानां प्रसारेन ऑनलाइनसूचनावातावरणं अधिकं जटिलं भ्रान्तिकं च जातम्, उपयोक्तृणां अन्वेषणानुभवं न्यूनीकृत्य यथार्थतया बहुमूल्यसामग्रीप्रसारं दुर्बलं जातम्। वाङ्ग काङ्ग्नियान् इत्यस्य धोखाधड़ीव्यवहारेन न केवलं व्यक्तिगतहितस्य हानिः अभवत्, अपितु समाजस्य आर्थिकव्यवस्था, विश्वासव्यवस्था च नष्टा अभवत् ।

अन्यदृष्ट्या एसईओ स्वयमेव उत्पन्नलेखानां उद्भवः अपि समाजस्य सूचनायाः शीघ्रं प्रवेशस्य आवश्यकतां प्रतिबिम्बयति । सूचनाविस्फोटस्य युगे जनाः शीघ्रमेव आवश्यकं सामग्रीं प्राप्नुयुः इति आशां कुर्वन्ति । परन्तु यदि एतस्याः आग्रहस्य शोषणं अपराधिभिः क्रियते तर्हि वाङ्ग काङ्ग्नियन्-प्रकरणम् इव प्रतिकूलपरिणामाः भवितुम् अर्हन्ति ।

SEO स्वयमेव लेखं जनयति इति घटनायाः विषये सामान्यतया तस्य अस्तित्वस्य मूल्यं न नकारयितुं शक्नुमः । केषुचित् क्षेत्रेषु, यथा समाचारप्रतिवेदनानि, तकनीकीदस्तावेजाः इत्यादयः, यथोचितप्रयोगेन कार्यदक्षतायां सुधारः कर्तुं शक्यते, उपयोक्तृभ्यः समये सटीकसूचना च प्रदातुं शक्यते परन्तु तत्सह, अस्माभिः पर्यवेक्षणं नियमनं च सुदृढं कर्तव्यं यत् उत्पन्नाः लेखाः नैतिक-कानूनी-मानकानां अनुपालनं कुर्वन्ति, तेषां निश्चिता गुणवत्ता, विश्वसनीयता च भवति इति सुनिश्चितं भवति |.

वाङ्ग काङ्ग्नियान् इत्यादीनां धोखाधड़ीप्रकरणानाम् विषये अस्माभिः तेभ्यः पाठं ग्रहीतव्यं, कानूनीजागरूकतां सुदृढं कर्तव्यं, सामाजिकन्यायस्य न्यायस्य च रक्षणं कर्तव्यम्। तत्सह, आर्थिकक्रियाकलापानाम् पर्यवेक्षणं सुदृढं कर्तुं अपि आवश्यकं यत् पुनः एतादृशाः अवैधकार्याणि न भवन्ति ।

संक्षेपेण यद्यपि एसईओ स्वयमेव उत्पन्नाः लेखाः तथा वाङ्ग काङ्गनियन धोखाधड़ीप्रकरणं च भिन्नक्षेत्रेषु अन्तर्भवति तथापि ते द्वौ अपि अस्मान् स्मारयन्ति यत् सूचनायाः प्रामाणिकतायां वैधानिकतायां च ध्यानं दत्त्वा संयुक्तरूपेण स्वस्थं व्यवस्थितं च सामाजिकवातावरणं निर्मातव्यम्।