한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं SEO इत्यस्य स्वचालितलेखानां जननं पश्यामः । इयं प्रौद्योगिकी एल्गोरिदम्-दत्तांशैः चालिता भवति, शीघ्रमेव पाठसामग्रीणां बृहत् परिमाणं जनयितुं शक्नोति । अस्य लाभाः कार्यक्षमतायाः उन्नयनं, विशालसूचनावश्यकतानां पूर्तये च सन्ति, परन्तु विषमगुणवत्ता, गभीरतायाः अभावः, मौलिकता च इत्यादीनां समस्याः अपि सन्ति
वाङ्ग काङ्ग्नियान् इत्यस्य धोखाधड़ीयां सूचनाविषमतायाः, सामाजिक-आर्थिकक्रियाकलापयोः अखण्डतायाः अभावस्य च महती हानिः उजागरिता । सः स्वपरिचयस्य उपयोगेन धोखाधड़ीं कृतवान्, सामान्या आर्थिकव्यवस्थां गम्भीररूपेण बाधितवान्, अनेकेषां जनानां हितस्य हानिम् अकरोत् ।
अतः तयोः कः संबन्धः ? एकतः यदि SEO स्वयमेव उत्पन्नाः लेखाः अपराधिभिः उपयुज्यन्ते तर्हि ते महतीं मात्रां मिथ्या भ्रामकसूचनाः सृजन्ति, सूचनाभ्रमं भ्रामकं च वर्धयन्ति यथा वाङ्ग काङ्ग्नियान् मिथ्याप्रपञ्चेन अन्येषां वञ्चनं कृतवान् तथा एसईओ द्वारा स्वयमेव उत्पन्ना दुष्टसामग्री अपि जनसमूहं वञ्चयितुं शक्नोति।
अपरं तु सामाजिकविश्वासस्य दृष्ट्या। यदा जनाः बहुधा न्यूनगुणवत्तायुक्ता, अविश्वसनीयसूचनाः, घोटाले वा एसईओ-जनितलेखेषु त्रुटिपूर्णसामग्रीणां वा सम्मुखीभवन्ति तदा तेषां क्रमेण सूचनायाः विषये संशयः, अविश्वासः च भविष्यति एतत् समाजस्य सामान्यसञ्चालनस्य संचारस्य च अत्यन्तं हानिकारकम् अस्ति ।
एतासां समस्यानां परिहाराय अस्माभिः प्रौद्योगिक्याः विकासेन पर्यवेक्षणं नियमनं च सुदृढं कर्तव्यम् । एसईओ कृते स्वयमेव उत्पन्नलेखानां कृते सख्तगुणवत्तामानकाः समीक्षातन्त्राणि च स्थापनीयाः येन उत्पन्ना सामग्री प्रामाणिकः मूल्यवान् च भवति इति सुनिश्चितं भवति। तत्सह, अस्माभिः ऑनलाइन-सूचनायाः पर्यवेक्षणमपि सुदृढं कर्तव्यं, मिथ्या, धोखाधड़ी-आदि-दुष्ट-सूचनायाः प्रसारस्य विरुद्धं युद्धं कर्तव्यम् |.
तदतिरिक्तं शिक्षायाः अवहेलना कर्तुं न शक्यते। जनसमूहस्य सूचनासाक्षरतायां सुधारः महत्त्वपूर्णः अस्ति येन ते प्रामाणिकताम् असत्यतः च भेदं कृत्वा बहुमूल्यं सूचनां छानयितुं शक्नुवन्ति। यदा सर्वेषां एषा सामर्थ्यं भवति तदा एव वयं सूचनानां जलप्लावे जागृताः भवितुम् अर्हति, न तु भ्रमिताः भवेम ।
संक्षेपेण, एकस्याः उदयमानप्रौद्योगिक्याः रूपेण लेखानाम् SEO स्वचालितजननस्य विशालक्षमता अस्ति तथा च अनुप्रयोगस्य सम्भावनाः सन्ति। परन्तु अस्माभिः सम्भाव्यसमस्यानां विषये स्पष्टतया अवगतं भवितुमर्हति तथा च समाजाय वास्तविकं मूल्यं आनेतुं उचितपरिवेक्षणेन, नियमेन, शिक्षायाः च माध्यमेन तस्य स्वस्थविकासस्य मार्गदर्शनं करणीयम्।
तस्मिन् एव काले वाङ्ग काङ्गनियन-धोखाधड़ी-प्रकरणेन अपि अस्माकं कृते अलार्मः ध्वनिः कृतः, येन अस्माभिः अखण्डतायां सूचनानां प्रामाणिकतायां च अधिकं ध्यानं दातुं शक्यते, संयुक्तरूपेण च उत्तमं सामाजिकं वातावरणं निर्मातुं शक्यते |.